________________ लोक 700- अभिधानराजेन्द्रः - भाग 6 लोक तीव्रः-उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षणो-रागः अप्रीति- लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः लक्षणो-द्वेष इति, एतावुदीर्णी यस्य जन्तोः यस्य प्राणिव इत्यर्थः,तं- अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह प्राणिनं तेन-भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्- तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि, भावनीयमिति गाथार्थः एकवाक्यतया अनन्तजिन कथितम् 'सम्यग्' इति क्रियाविशेषणमित्ययं // 1058|| आव०२ अ०। गाथार्थः // 201 // (4) त्रिविधो लोक:द्वारम्-साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, तिविहे लोगे पण्णत्ते, तंजहा–णामलोगे, ठवणालोगे, दव्वलोगे। इह तुकिल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधंपर्यायलोक- (सू० 153) माह भाष्यकार : लोक्यतेऽवलोक्यते केवलावलोकेनेति लोकः, नामस्थापने इन्द्रदव्वगुण 1 खित्तपञ्जव २-भवाणुभावे अ३ भावपरिणामे / / सूत्रवद, द्रव्यलोकोऽपि तथैव नवरं ज्ञशरीरभव्यशरीर व्यतिरिक्तजाण चउव्विहमेअं,पज्जवलोगं समासेणं // 202 / / द्रव्यलोको धर्मास्तिकायादीनि-जीवाजीवरुपाणि रुप्यरुपीणिद्रव्यस्य गुणाः-रुपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरु-लघवः भरता सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः / दिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुः खादिः, उत्कञ्च - "जीवमजीवे रुवम् रुवी सपएस अप्पएसे य / जाणाहि यथोक्तम् दव्वलोयं, णिचमणिचं च जंदव्यं / / 1|| "अच्छिणिमिलीयमेत्तं, णत्थि सुहं दुक्खमेव अणुवंध। भावलोकं त्रिधाऽऽह -- णरए णेरइआणं, अहोणिसिं पञ्चमाणाणं / / 1 / / तिविहे लोगे पन्नत्ते, तं जहा-णाणलोगे,दसणलोगे, चरित्तअसुभा उव्यियणिज्जा, सद्दरसा रुवगंधफासाय। लोगे। (सू०१५३) णरए णेरइआणं, दुक्कयकम्मोवलित्ताणं // 2 // " 'तिविहे' त्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च / इत्यादि ‘एवं शेषानुभावोऽपि वाच्यः' तथा भावस्य जीवाजी वसम्बधिनः तत्रागमतो लोकपर्यालोचनोपयोगस्तदुपयोगा नन्यत्वाद् पुरुषो वा, परिणामस्तेन अज्ञानाद् ज्ञानं नीलाल्लो हितमित्या दिप्रकारेण नोआगमतस्तु-सूत्रोक्तो ज्ञानादिः, नो शब्दस्य मिश्रवचनत्वात् इदं हि भवनमित्यर्थः, जानीहि-अवबुध्यस्व चतुर्विधमेन मोघः पर्यायलोक त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव केवलो नाप्यनागम इति। तत्रा ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकसमासेन-संक्षेपेणेति गाथार्थः / / 202 / / क्षायोपशमिकभाव रुपत्वात् क्षायिकादिभावानां च भावलोकत्वेनातत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन भिहितत्वाद, उक्तञ्च-'"ओदइए उवसमिए, खइएयतहा खओवसमिए निगमयन्नाह भाष्यकार : य। परिणामसन्निवाएँ य, छव्विहो भावलोओ उ // 1 // " ति / एवं वनरसगंधसंठा-णफासट्ठाणगइवन्नभए / दर्शनचारित्रलोकावपीति। स्था० 3 ठा०२ उ०। परिणामे अबहुविहे, पज्जवलोग विआणाहि॥२०३|| (5) प्रकारान्तरेण चतुर्विधत्वं तद्भेदांश्चाहवर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद्रसादिभेद रायगिहे 0 जाव एवं वयासी-कतिविहे णं मंते ! लोए पन्नते ?, परिग्रहः, अयभत्र भावार्थः-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः-कृष्णा गोयमा! चउविहे लोए पन्नते। तं जहा-दद-लोए खेत्तलोए दिभेदात् पञ्चधा, रसोऽपि तित्कादिभेदात्पञ्चधा गन्धः-सुरभिरित्या काललोए भावलोए / खेत्तलोए णं भंते ! कतिविहे पण्णत्ते? दिभेदाद् द्विधा, संस्थान-परिमण्डलादिभेदात्पञ्चधैव, स्पर्श: गोयमा ! तिविहे पन्नत्ते,तं जहा अहोलोयखेत्तलोए ? तिरियकर्कशादिभेदादष्टव्या, स्थानम् अवगाहनालक्षणं तदाश्रयभेदादनेकधा, लोयखेत्तलोए 2, उड्डलोयखेत्तलोए 3 // अहोलोयखेत्त लोएणं गतिः-स्पर्श वद्गतिरित्यादिभेदाद् द्विधा, चशब्द उत्कार्थ एव, अथवा भंते ! कतिविहे पन्नत्ते, गोयमा ! सत्तविहे पन्नत्ते, तं जहाकृष्णा दिवर्णादीनां स्वभेदा पेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्थ रयणप्पभापुढविअहोलोयखेत्तलोए० जाव अहेसत्तमा पुढवी इति, अनेन किल द्रव्यगुणा इत्येतह्याख्यातम् / परिणामांश्च बहुविधा- अहोलोयखेत्तलोए / तिरियलोयखेत्तलोए णं भंते ! कतिविहे नित्यनेन तु चरमद्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तच भावित- पन्नत्ते ?, गोयमा ! असंखेजविहे पन्नत्ते, तं जहा-जंबुद्दीवे मेवेत्यक्षरगमनिका / भावार्थ स्त्वयम्-परिणामांश्च बहुविधान जीवा- तिरियखेत्तलोएन्जाव सयंभूरमणसमुद्दे तिरियलोयखेत्तलोए। जीवभावगोचरान, किं ?-पर्यायलोकं विजानीहि इति गाथार्थः / / 203 / / उङ्कलोगखेत्तलोएणं भंते! कतिविहे पन्नत्ते?, गोयमा! पन्नरसअक्षरयोजना पूर्ववदिति द्वारम्। विहे पन्नत्ते, तं जहा-सोहम्मकप्पउड्ड लोगखेत्तलोए ०जाव साम्प्रतं लोकपर्यायशब्दान्निरुपयन्नाह नियुक्तिकारः अचुयउड्डलोए गेवेजविमाणउड्ड लोए अणु त्तरविमाणउडलोए आलुकइ अ पलुक्कइ, लुकइ संलुक्कई अ एगट्ठा। ईसिंपन्भारपुढविउद्धृलोग खेत्तलोए। (सू०४२०) लोगो अट्ठविहो खलु, तेणेसो वुचई लोगो // 1058|| 'रायगिहे' इत्यादि 'दव्वलोए' त्ति द्रव्यलोक आगआलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति | मतो, नोआगमतश्च / तत्रागमतो द्रव्यलोको लोकशब्दार्थ