________________ लेसा 695 - अमिधानराजेन्द्रः - भाग 6 लेसा नणं भंते ! सुक्कलेसा पम्हलेसं पप्प णो तारुवत्ताए० जाव परिणमति ?, हंता गोयमा ! सुक्कलेसा तं चेव, से केणटेणं भंते ! एवं वुचति-सुक्कलेसा० जाव णो परिणमति ?, गोयमा! आगारभावमायाए वा० जाव सुक्कलेसा णं सा णो खलु सा पम्हलेसा तत्थ गया ओसकइ, से तेणटेणं गोयमा ! एवं बुचइ० जाव णो परिणमइ। (सू०२३१) 'कइणं भंते! लेस्साओ पन्नत्ताओ' इत्यादि, चतुर्थो देशकवत्तावन्द्वत्कव्यं यावद्वैडूर्यमणिदृष्टान्तः, व्याख्या च प्राग्वदेव निरवशेषा कर्तव्या, प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽग्रेतनसूत्रासम्बन्धार्थः, तदेव सूत्रमाह- 'से नूणं भंते! इत्यादि, इह तिर्यानुष्यविषयं सूत्रामनन्तरमुत्कम्, इदं तु देवनैरयिकविषयमवसेयम्, देवनैरयिका हि पूर्वभवगतचर मान्तर्मुहूर्तादारभ्ययावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः, ततोऽमीषां कृष्णादिलेश्याद्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभायो घटते ततः सम्यगधिगमाय प्रश्नयति 5 'से नूणं भंते ! इत्यादि, सेशब्दो ऽथशब्दार्थः, स च प्रश्ने, अथ नूनम्निश्चितं भदन्त ! कृष्ण लेश्याः कृष्णलेश्याद्रव्याणि नीललेश्या नीललेश्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते न तु परिणम्यपरिणा मकभावेनान्योऽन्यसंश्लेषः, तद्रूपतया-तदेव-नीललेश्याद्रव्यगत रुपम्-स्वभावो यस्य कृष्णलेश्यास्वरुपस्य तत्त द्रूपं तद्भावस्तद्रूपता तया, एतदेवव्याचष्टे नतद्वर्णतया न तद् गन्धतयानतद्रसतयान तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह हन्तेत्यादि, हन्त गौतम ! कृष्णलेश्येत्यादि, तदेव, ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः, सहि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतद्द्वाक्यं घटते? 'भावपरावत्तीए पुण सुरनेरइयाणं पिछल्लेसा' इति लेश्यान्तर द्रव्यसम्पर्कतस्तद्रूपतया परिणामाऽसम्भवेन भावपरावृत्तेरेवायोगात्, अत एव तद्विषये प्रश्ननिर्वचनसूत्रो आह-'सेकेण?णं भंते !' इत्यादि तत्रा प्रश्नसूत्रां सुगमं निर्वचनसूत्राम्-आकारः- तच्छायामात्रामाकारस्य भावः- सत्ता आकारभावः स एव मात्रा आकारभावमात्रा तया आकारभावमात्राया, मात्राशब्द आकारभावातिरित्कपरिणामान्तरप्रतिपत्तिव्युदासार्थः, 'से' इति-सा कृष्णलेश्या नीललेश्यारुपतया, स्यात्, यदिवा-प्रतिभागः-प्रतिबिम्बमादर्शादाविव विशिष्टः प्रतिबिम्ब्व्यवस्तुगत आकारः प्रतिभाग एव प्रतिभागमात्रा तया, अत्रापि मात्राशब्दः प्रतिबिम्बातिरित्कपरिणामान्तरव्यु दासार्थः स्यात्, कृष्णलेश्या नीललेश्यारुपतया, परमार्थतः पुनः कृष्णलेश्यैव नो खलु नीललेश्या सा, स्वरुपापरित्यागात् न खल्वाददियो जपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्र मादधाना नादर्शादय इति परिभावनीयमेतत्, केवलं सा कृष्ण लेश्या तत्र-स्वस्वरुपे गता-अवस्थिता सती उत्ष्वष्कते तदाकारभावमाधारणतस्तत्प्रति बिम्बमात्रधारणतो वोत्सर्प तीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकार भावं तत्प्रतिबिम्बमानं वा दधाना सती मनाक् विशुद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते' उपसंहारवाक्यमाह - 'से एएण?ण' मित्यादि, सुगमम् / एवं नीललेश्याया कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामामधिकृत्य तेजोलेश्यायाः पद्मलेश्यामधिकृत्य पद्मलेश्यायाः शुल्क लेश्यामधिकृत्य सूत्राणि भावनीयानि, सम्प्रति पद्मलेयामधिकृत्य शुल्कलेश्याविषयं सूत्रामाह - ‘से नूणं भंते ! सुक्कलेसा पम्हलेसं पप्प' इत्यादि, एतच प्राग्वद् भावनीयम्, नवरं शुल्कलेश्यापेक्षया पालेश्या हीनपरिणामा ततः शुक्ल लेश्या पदालेश्याया आकारभावं तत्प्रतिबिम्बमात्र वा भजन्ती मनागविशुद्धा भवति, ततोऽवष्वष्कते इतिव्यपदिश्यते, एवं तेजः कापोतनीलकृष्णलेश्याविषयाण्यपि सूत्राणि भावनीयानि, ततः पद्मलेश्यामधिकृत्य तेजः कापोतनीलकृष्ण लेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्ण विषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नील लेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात्, तदेवं यद्यपि देवनैरयिकाणामव स्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीय मानलेश्यान्तरद्र व्यसम्पर्कतः तान्यपि तदाकारभावमात्रा भजन्ते इति भावपरा वृत्तियोगः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कश्चिदोषः। प्रज्ञा० 17 पद 5 उ०। (26) मनुष्यादिगतलेश्यासंख्यामाहकति णं भंते ! लेसा पन्नत्ता?, गोयमा ! छ लेसा पन्नता, तं जहा कण्हलेसा .जाव सुक्कलेसा, मणुस्साणं भंते ! कइ लेसा पण्णता ?, गोयमा ! छ लेस्साओ पण्णत्ताओ, तं जहाकण्हलेसा.जाव सुक्कलेसा, मणुस्सीणं मंते ! पुच्छा, गोयमा! छल्लेसाओ पण्णत्ताओ, तं जहा-कण्हा० जाव सुका, कम्मभूमयमणुस्साणं भंते ! कह लेसाओ पण्णत्ताओ ?, गोयमा छलेसाओ पण्णत्ताओ,तं जहा-कण्हा० जाव सुक्का, एवं कम्म भूमयमणुस्सीण वि। भरहेरवयमणुस्साणं भंते ! कति लेसाओपण्णत्ताओ?,गोयमा! छलेसाओपण्णत्ताओ,तं जहाकण्हा०जाव सुक्का, एवं मणस्सीए वि, अकम्मभूमय-मणुस्साणं पुच्छा, गोयमा! चत्तारिलेसाओ पण्णत्ताओ, तं जहा-कण्हा० जाव तेउलेसाओ एवं अकम्मभूमिगमणुस्सीए वि, एवं अंतरदीवमणु स्साणं, मणुस्सीण वि, एवं हेमवयएरनवयअमम्मभूमयमणुस्साणं,मणुस्सीण यकइलेसाओ पण्ण्त्ताओ?, गोयमा ! चत्तारि, लेसाओ पण्णत्ताओ, तं जहा-कण्हा 0 जाव तेउलेसा, हरिवासरम्मयअकम्मभूमयमणुस्साणंमणुस्सीणय पुच्छा, गोयमा ! चत्तारि, तं जहा कण्हा 0 जाव तेउलेसा, देवकुरुउत्तर -