________________ लेसा 69. - अमिधानराजेन्द्रः - भाग 6 लेसा वाच्यानि, एवं प्रदेशार्थतयाऽपि जघन्योत्कृष्टस्थानविषयमल्प बहुत्वं भावनीयम्, तथा चाह-'एवं जहेव दव्वट्ठयाए तहेव पएस याए वि / भाणियव्यं, नवरं 'पएसट्टयाए' त्ति 'अभिलावे विसेसो' इति, द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजः पद्मशुल्कलेश्यास्थानानि क्रमेण यथोत्तरमसंख्येयगुणानि वक्तव्यानि ततोजघन्येभ्यः शुक्लेश्यास्थानेभ्यः उत्कक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसंख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुल्कलेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानिततः प्रदेशार्थतयैव जघन्यानि नीलकृष्णतेजः पद्मशुल्कलेश्यास्थानानि यथोत्तर मसंख्येयगुणानि एवमुत्कृष्टस्थानान्यपि उत्कक्रमेणैव यथोत्तर मसंख्येयगुणानि वक्तव्यानीति / प्रज्ञा० 17 पद 4 उ०। ' (24) साम्प्रतमायु‘रावसरः, तत्र च यस्या लेश्याया यदायुषो मानं तस्थितिद्वार एवार्थतोऽभिहितम्, इह त्विदमुच्यते अवश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव भियते, यत आगमः- "जल्लेसाइंदव्वाई परियाइत्ता कालं करेइ तल्लेसो उववजइ''त्ति, तथेहैव वक्ष्यति "अंतो मुहुत्तम्मिगए'' इत्यादि ता जन्मान्तरभाविलेश्यायाः किं प्रथम समये परभवायुष उदय आहोस्विचरमसमयेऽन्यथा वेति संशयापनोदनायाहलेसाहिं सव्वाहिं, पढमे समयम्मि परिणयाहिं तु। न हु कस्सइ उववत्ति, परे भवे अस्थि जीवस्स // 58| लेसाहिं सव्वाहि, चरमे समयम्मि परिणयाहिं तु / न हु कस्सइ उववत्ति, परे मवे अस्थि जीवस्स / / 56 अंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए चेव। लेसाहिं परिणयाहिं,जीवा गच्छंति परलोयं // 60|| लेश्याभिः-उक्तरुपाभिः सर्वाभिः इति षडिरपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिः-प्रस्तावादात्मरुपतामापन्नाभिः,लक्षणे तृतीया, तुः-पूरणे, नहु-नैव कस्यापि 'उववत्ति ति उत्पत्तिः-उत्पादः, पठ्यते-'न विकस्स वि उवववाओ ति सुगमम्, परे--अन्यस्मिन् भवेजन्मनि भवति-विद्यते जीवस्य-जन्तोः,तथा लेश्याभिः सर्वाभिः चरमे समये इति-अन्तसमये परिणताभिस्तु न हु-नैव कस्याप्युत्पत्तिः परे भवे भवति जीवस्य / कदा तर्हि ? इत्याह- अन्तर्मुहूर्ते गत एव-- अतिक्रान्त एव, तथाऽन्तर्मुहूर्ते शेषके चैव-अवतिष्ठमान एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकम्-भवान्तरम्, इत्थं चैतन्मृतिकाले भाविभव लेश्याया उत्पत्तिकाले वा वाऽतीतभवलेश्याया अन्तर्मुहूर्त्तमवश्यं भावात्, न त्विह विपरीतमवधार्यत-अन्त मुहूर्त एव गत इत्यन्तर्मुहूर्त एव शेषक इति च देवनारकाणां स्वस्वलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्तद्वयसहितनिजायुः कालं यावदवस्थितत्वात्, उक्तं हि प्रज्ञापनायाम् - "जल्लेसाईदव्वाईआयतित्ता कालं करेति तल्लेसेसु उववज्जइ'त्ति, तथा 'कण्हलेसे णेरतिए कण्हलेसेसुणेरइएसु उववज्जति कण्हलेसेसु उव्वदृइ' "जल्लेसेउववज्जइ तल्लेसे उव्वट्टति एवं नीललेसे वि, काउलेसे वि, एवं-असुर-कुमारा० जाववेमाणिया ति, अनेनान्तमुहूर्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः / इत्थं लेश्यानां नामाद्यभिधाय साम्प्रतमध्यनार्थमुपसंजिहीर्षु रुपदेशमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया। अप्पसत्था उ वञ्जित्ता, पसत्थाओऽहिहए मुणी॥६१|| 'तम्ह' त्ति यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् एतासाम्-अनन्तरमुक्तानां लेश्यानाम् अनुभागम्-उक्तरुपं विज्ञाय-विशेषेणावबुध्य अप्रशस्ताः-कृष्णाद्यास्तिस्रो वर्जयित्वा प्रशस्ताः-तैजस्याद्यास्तिस्रः अधि तिष्ठेत्-भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः / उत्त० 34 अ०। (25) कृष्णलेश्यां नीललेश्यां प्राप्य न तद्रूपतया परिणमतीत्याह - कहणमंते ! लेस्साओ पन्नत्ताओ?,गोयमा ! छ लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेसा० जाव सुक्कलेसा। से नूणं मंते ! कण्हलेसा नीललेसं पप्प तारुवत्ताए तावन्नत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो मुझो परिणमति, इत्तो आढत्तं जहा चउत्थओ उद्देसओ तहा भाणियव्वं० जाव वेरुलियमणि दिवतो त्ति / से नूणं भंते ! कण्हलेसा नीललेसं पप्प णो तारुव त्ताए. जाव णो ता फासत्ताए भुजो भुञ्जो परिणमइ ?, हंता गोयमा ! कण्हलेसा नीललेस्सं पप्प णो तारुवत्ताए णो तावन्नत्ताए णो तागंधत्ताए णो तारसत्ताए णोताफासत्तए भुजो भुजो परिणमति, से केण?णं भंते ! एवं वुचइ ?, गोयमा ! आगारभावमायाए वा से सिया पलिभागभावमायाए वा से सिया कण्हलेस्सा णं सा णोखलुनीललेसा तत्थ गया ओसकाइ उस्सकाइवा, से तेणष्टेणं गोयमा! एवं वुचइ कण्हलेस नीललेसं पप्पणो तारुवत्ताएजाव भुजो भुजो परिणमति, से नूणं भंते ! नीललेसा काउलेसं पप्प णो तारुवत्ताए. जाव भुजो भुञ्जो परिणमति ?, हंता गोयमा! नीललेसा काउलेसं पप्प णो तारुवत्ताए०जाव भुजो मुजो परिणमति, से केणतुणं भंते ! एवं वुचइ-नीललेसा काउलेसं पप्प णो तारुवत्ताए०जाव भुजो मुजो परिणमति ?, गोयमा! आगारभावमायाए वा सिया पलिभागभावमायाए वा सिया नीललेस्सा णं सा णो खलु सा काउलेसा तत्थ गया ओसक्का उस्सकतिवा, से एएणतुणंगोयमा! एवं वुचइनीललेसा काउलेसं पप्प णो तारुवत्ताए० जाव मुजो मुजो परिणमति, एवं काउले सा तेउलेसं पप्प तेउलेसा पम्हलेसं पप्पपम्हलेसा सुक्कलेसं पप्प, से