________________ लवणसमुद्द 652 - अभिधानराजेन्द्रः - भाग 6 लवसत्तम जाव इणामेव इणामेवे त्ति कट्ट सत्तलवए लुएला, जइणं गोयमा ! | कि मे परो पासइ किञ्च अप्पा, तेसिं देवाणं एवतियं कालं आउए बहुप्प तओ णं ते देवा तेणं किं वाह खलिअंच विवज्जयामि / / 7 / / चेव भवग्गहणेण सिज्झन्ता० जाव अंतं करेंति / से तेणऽटेणं० भाव्यं चिन्तापरेणैव, सर्वदैव हि साधुना ।।''आ० क० 4 अ०। जाव लवसत्तमा देवा लवसत्तमा देवा ! (सू०५२५) लवावसंकि त्रि० (लवावशतिन) लय कर्म तस्मादपशङ्कितुम पसतुं शीलं 'अस्थि ण मित्यादि. लवाः शाल्यादिकवलिका लवनक्रिया प्रमिता: येषां ते लवापशनिः / कायतिकेषु, शाक्यादिषु च / "लवावसंकी य कालविभागाः सप्त सप्तसंख्यामानं प्रमाणं यस्य कालरयासी लवराप्त- अणागएहिं, णो किरियमासु अकिरियवादी। सूत्रा०१ श्रु०१२ अ० | मस्तं लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायप्रवृत्तयः लवावसप्पि त्रि० (लवावरार्पिन) लवं कर्म तस्माद् 'अवसप्पिणो त्ति सन्तः सिद्धिं न गता अपि तु देवेषूरपन्नारते लवसप्तमास्ते च रावार्थ- अवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूत तत्परिहारिषु, सिद्धाभिधानानुत्तरसुर विमाननिवासिनः, ‘से जहानामए सिस 'सीओदगपडिदुगंछिणो अपडिणणस्सलवाव सप्पिगो' / सूत्र० 1 श्रु० कश्चिद्यथानामकोऽ निर्दिष्टनामा पुरुषः 'तरणे इत्यादेव्याख्यान प्रागिव १अ०। 'पक्काणं' ति पक्षानाम् 'परियायाण ति। पर्यवगतानां लवनीयावस्था लसइ-देशी-कामे, दे० ना०७ वर्ग 18 गाथा। प्राप्तानाम्, 'हरियाण' ति पिङ्गीभूतानाम ते च पत्रापेक्षयाऽपि भवन्ती लसक - देशी- तरुक्षीरे, दे० ना०७ वर्ग 18 गाथा। त्याह - हरियकंडाण' ति पिड़ीभूतजालानाम्। 'नवपज्जएए' ति, लसअ-देशी-तेल्ले, दे० ना० 7 वर्ग 18 गाथा: नव-प्रत्यय 'पज्जणय ति प्रतापितरयायोधनकुट्टनेन तीक्षणीकृतस्य लसुएन० (लशुन) कन्दविशेषे, उत्त० 36 अ०।३०। (लशुनं सचित्मचित्तं पायनंजलनिवोलन यस्य तन्नवपायनं तेन 'असियएण ति दात्रण वेति सचित्त' शब्दे वक्ष्यते) पउिसाहरियत्ति। प्रतिसंहृत्य विकीर्णनालान् बाहुना सगृह्य 'पडि लहरी स्त्री० (लहरी) उत्कलिकायाम्, स्था० 4 टा०३ उ०। संखिविय' ति मुष्टिग्रहणेन संक्षिप्य 'जाव इणामेव' इत्यादि प्रज्ञापकरय लहु न० (लघु) शीघ्र, उत्त० 1 अ०। पञ्चा० / प्रश्न०। प्रायस्तिय॑ गूर्वाधो लवनक्रिया शीघ्रत्योपदर्शनपरचप्पुटिका दिहस्तव्यापारसूचक वचनम। गमनहेतौ अर्कतूलादिनिः सृते स्पर्शभेदे, अनु० / 'एग लहुए / स्था०१ ठा० विशे० / कर्म० / लघुस्पर्शवद् द्रव्ये, यत्तु द्रव्यं निसर्गत एवोर्ध्व'सत्तलव' इति लूयन्त इति लवाः शाल्यादिनालमुष्टयर तान लवान गतिस्वभाव तल्लधु यथा दीपफलकादि। आ० म०१ अ०। (अथ कि 'लुएन त्ति लुनीयात, ता च सप्तलवलवने यावान कालो भवतीति गुरु किं लघु किं वा अगुरुलघु इति 'अगरुलहुय' शब्दे प्रथमभागे 157 वाक्यशेषो दृश्यः, ततः किमित्याह- 'जइण' इत्यादि, 'तेसिं देवाण ति पृष्टे दर्शितम्) अणुके, स्था०५ ठा०१ उ० / गुणगौरवरहिते प्रश्न०१ द्रव्य देवत्वे साध्ववस्थायामित्यर्थः 'ते ण चेव' नि यस्य भवग्रहणस्य आश्र० द्वार। लघुपञ्चकादौ प्रायश्चिते, व्य०१ उ०। सम्बन्धि आयुर्न पूर्ण तेनैव, मनुष्यभवग्रहणेनेत्यर्थः / भ०१४ २०७उ० / लहुअकड - देशी- न्यग्रोथे, दे० ना०७ वर्ग 20 गाथा। लवालवपु० (लवालव) कालानुपेक्षणेन सामाचार्यनुछाने, स०३२ सम०। लहुइय त्रि०। (देशी) तुलिते, "लहुइअं" ओहामि तुलिअं' पाइ० प्रश्न०। आव०। ना०१८७ गाथा। लवालवोदाहरणमाह -- लहुकरण न० (लघुकरण) गमनादिकायां शीघ्रक्रियायाम, ज्ञा०१ श्रु०३ 'भरुअस्थम्म अविज्जए, नगपिडए वास वासनागहरे। अ० / 'लहुकरणजुत्तजोइयं” लघुकरणेन दक्षत्वेन ये युक्ता पुरुषाठवणा आयरिअररा उ, सामायारीपउंजणया।।१।। स्तैोजितं यन्त्ररुपादिभिः सम्बद्धिलं यत्तत्तथा। उपा० 7 अ० लघुकरण आसीद भृगुपुरे सूरि-रेकस्तेन निजो (नि) स्तिषत। शीघ्रक्रियादक्षत्वं तेन युक्तौ योगिकौ च प्रशस्तयोगवन्तौ प्रशस्तसदृशविजयः प्रेषितोऽवन्ती- पुर्या कार्येण केनचित् / / 2 / / रुपत्वाद्यौ तौ तथा। भ०६ श०३३ उ०। स च ग्लानादिकार्यण, व्याक्षेपादन्तरे स्थितः। लहुग पुं० (लघुक) षष्ट भक्तकरणतः पूरणीये त्रिशदिवरापरिमाणे रुद्धश्चाकालवणेन, भूरभूदण्डकाकुला // 3 // प्रायश्चित्तव्यवहारे, व्य०२ उ० / बृ० / गौरवत्रयत्यागात् लाघववति, वर्षावासं वटपिट-ग्रामे नापिगृहे स्थितः। प्रश्न० 5 संव० द्वार / एकः पार्श्वस्थादिद्लकादिषु दुष्टकर्मकारी पर कर्तु गुरुकुलावासं. न्यधत्त स्थापनागुरुम् / / 4 / / शुद्धप्ररुपकोऽपर उत्सूत्राप्ररुपकः परं तपः प्रभृति भूयः क्रियावान् कालं जग्राह कृत्वा वा--ऽऽवश्यकं विधिपूर्वकम्। एतयोर्मध्ये को गौरववान् कश्च लाघव वानिति प्रश्ने ?, अत्रोत्तरम् - कालं प्रवेद्य पश्चाच, कृत्वा स्वाध्यायमुत्तमम् / / 5 / / एतयोर्मध्येऽयं गुरुरय च लघुरिति निर्णयः कर्तुं न शक्यते, तथाविधएवमावश्यकाद्या स, समाचारी व्यवान्मुनिः। सिद्धान्ताक्षरानुपलम्भाजीवपरिणामानां वैचित्र्याच, सर्वथा निर्णयरतु न किञ्चन विसरमार, सोपयोगः क्षणे क्षणे।।६।। सर्वविद्वेद्यो, व्यवहारवृत्त्या तूत्सूत्रप्ररुपको गौरववानिति सम्भाव्यते किं मे कडं किञ्चमकिञ्चसेसं. // 13 // सेन०१ उल्ला०। किं सक्कणिजं न समायरामि। | लहुत्तरगन० (लघूत्तरक) अष्टाविंशतिदिनमाने प्रायश्चिते, व्य) 2 उ८।