________________ लवणसमुह 650 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द सहस्राणि नव कोटिशतानि पञ्चदशकोट्याधिकानि पञ्चाशल्लक्षाणि योजनानामिति 1663366155000000, उक्तज्च"जोयणसहस्ससोलस, लवणसिहाऽहोगया सहस्सेग। पयरं सत्तरसह-स्ससंगुणं लवणघणगणियं / / 1 / / सोलसकोडाकोडी, तेणउई कोडिसयसहस्साओ। उणयालीससहरसा, नव कोडिसया य पन्नरसा / / 2 / / पन्नास सयसहस्सा, जोयणयाणं भवे अणूणाई। लवणसमुहस्सेयं, जोयणसंखाएँ घणगणियं / / 3 / / " आह-कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भवति?, न हि सर्वत्रा तस्य सप्तदशयोजनसहस्रप्रमाण उच्छ्यः , किन्तु मध्यभाग एव दशसहसप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते? इति, सत्यमेतत, केवलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजु रुपायां दीयमानायां दीयमानायां यदपान्तराले जलशून्य क्षेत्र तदपि करणगत्या तदा भाव्यमिति सजल विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि- मन्दरपर्वतस्य सर्वौकादश भागपरिहाणिरुपवर्ण्यते, अथ च न सर्वत्रीकादशभागपरिहाणिः, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले क्वापि कियदाकाशं तत्सर्व करणगत्या मेरोभाव्यमिति मेरुतया परिकल्पय गणितज्ञाः सर्वत्रीकादश परिभागहानि परिवर्ण यन्ति, तद्वदिदमपि यथोक्तं धनपरिमाण मिति, न चैतत्स्वमनीषिकाविजम्भितम्, यत आह जिनभद्र गणिक्षमाश्रमणो विशेषणवत्यामेताद्विचारप्रक्रमे-''एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कन्नगईए जलवणसमुद्दाभव जलसुन्नं पि खेत तस्स गणिय,जहा मंदरपव्व यस्स एक्कारसभागपरिहाणी कन्नगईए आगासस्स वितदा भव्य ति काउ भणिया तहा लवणसमुद्दरस वि।" इति। जइ णं भंते ! लवणसमुद्दे दो जोयणसतसहस्साई चक्कबाल विक्खं भेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं इगुयालं किंचि विसेसूणा परिक्खे वेणं एगं जोयणासहस्सं उव्वेहेणं सोलस जोयणसहस्साई उस्सेधेणं सत्तरस जोयणसहस्साइं सव्वग्गेणं पण्णत्ते / कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवे दीवं णो उवीलेति नो उप्पीलेति नो चेव णं एकादगं करेति ?, गोयमा ! जंबूद्दीवे णं दीवे भरहेवएसु वासेसु अरहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया सावियाओ मणुया एगधच्चा पगतिभहया पगतिविणीया पगतिउवसंता पगतिपयणुकोहमाण मायालोभा | मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणिता, तेसि णं पणिहाते लवणे समुद्दे जंबूद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चेव / णं एगोदगं करेति, गंगासिधुरत्तारवईसु सलिलासु देवया महिड्डियाओ० जाव पलिओवमद्वितिया परिवसंति, तेसि णं पणिहाए लवणसमुद्दे० जावणो चेवणं एगोदगं करेति, चुल्लहिमवंत सिहरेसुवासहरपव्वतेसुदेवा महिड्डिया तेसिणं पणिहाए० हेमवतेरणणवतेसु वासेसु मणुया पगतिभद्दगा० रोहितंससुवण्णकूलरुप्पकूलासु सलिलासु देवयाओ महिड्डियाओ तासिं पणि० सद्दावतिवियडावतिवट्टवेयड्ड पव्वतेसु देवा महिड्डिया० जाव पलिओवमट्ठितिया परिव० महाहि मवंतरुप्पिसु वासहरपव्वतेसु देवा महिड्डिया० जाव पलिओवम ट्ठितिया हरिवासरम्मयवासेसु मणुया पगतिभद्दगा गंधावतिमाल वंतपरिताएस वट्टवेयड्नुपव्वतेसु देवा महिड्डिया, णिसढनीलवंतेसु वासधरपव्वतेसु देवा महिड्डिया०, सव्वाओ दहदेवयाओ भाणियवाओ पउमद्दहतिगिच्छिकेसरिदहा वसाणेसु देवा महिड्डियाओ तासिं पणिहाए० पुव्वविदेहावरविदेहेसुवासेसु अरहंतचक्कवट्टीबलदेवा वासुदेवा चारणा विजाहरा समणा समणीओ सावगा सावियाओ मणुया पगति० तेसिं पणिहाए लवण० सीयासीतोदगासु सलिसासु देवता महिड्डिया०, देवकुरुउत्तरकुरुसुमणुया पगतिभद्दगा०, मंदरे पय्वते देवता महिड्डिया० जंबूए य सुदंसणाए जंबूदीवाहिवर्ती अणाढिए णामं देवे महिड्डिए० जाव पलिओमवट्टितीए परिवसति, तस्स पणिहाए लवणसमुद्दे नो उदीलेति णो उप्पीलेतिनो चेवणं एकोदगं करेति, अट्टत्तरं च णं गोयमा ! लोगद्विती लोगाणुभवि जएणं लवणसमुद्दे जंबुदीयं दीवं नो उवीलेति नो उप्पीलेति नो चेव णमेगोदगं करेति। (सू० 173) "जइणं भत!' इत्यादि, यदिभदन्त ! लवणसमुद्रो द्वे योजनशतराहरवे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहरमाणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषानं परिक्षेपेण प्रज्ञाप्तः, एक योजनसहसमुद्वधन षोडश योजनसहस्राण्युत्सेधेन सप्तदश योज्न सहस्राणि सर्वाग्रण प्रज्ञप्तः, तर्हि 'कम्हा णं भंते !' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीप द्वीपं न अवपीडयति-जलेन प्लावयति, न उत्पीडयति - प्राबल्येन बाधते नापि णमिति वाक्यालंकृतौ एकोदकसर्वात्मनोद कल्पावित करोति?, भगवानाह-गौतम ! जम्बूद्वीपे भरतैरा वतयोः क्षेत्रायोरहन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाः चारणाः-जवाचारणमुनयो विद्याधराः श्रमणा:-- साधवः श्रमण्यः-संयत्सः श्रादकाः श्राविकाः, एतत् सुषमदुष्षमादिकुमारकाय मपेक्ष्योक्तं वेदितव्यम्, तौवार्हदादीना यथायोगं सम्भवात्, सुषमुसुषमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृति प्रतुनुक्रोधमानमायालोभाः मृदुमार्दवसपन्ना आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत्, तेषणं प्रणिधया, प्रणिधान-प्रणिधा, 'उपसर्गादात इत्यङ्प्रत्ययः, तान्, प्रणिधाय अपेक्ष्य तेषां प्रभावत इत्यर्थः, लवण्समुद्रो जम्बूद्वीपंद्वीपनावपीड़यतीत्यादि, दुष्यम