________________ रोहिणी 585 - अभिधानराजेन्द्रः - भाग 6 रोहिणी विगहावल्लिं तं होसु , धम्मझाणम्मि लीणमणा // 38 // सा भणइ तओ हे भाय !, जिणगिह पिउगिहं व पावित्ता। नियनियसुहदुहकहणे-ण हुँति सुहिया खणं महिला / / 36 / / न यवत्ताण निमित्तं, को वि हु कस्स वि गिहं समल्लियइ। ता पसिय अम्ह तुमए, न कि पि इय जंपियव्वं ति॥४०॥ तो सव्वहा अजोग, ति चिंतिउं मोणसंठिओ उसढो। इयरी चिराउ गेहे, समागया पभणिया पिउणा // 41 / / वच्छे! विगहाविसए, सुम्मइ तुह उवरयो भिसंलोए। एसो सचो अलिओ, व हणइपयडम्मि नणु महिमं॥ 42 / / उक्त चविरुद्धस्तथ्यो वा भवतु वितथो वा यदि परं, प्रसिद्धः सर्वस्मिन् हरति महिमानं जनरवः / तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रयेस्तादृक् तेजो न हि भवति कन्यां गत इति॥४३॥ ता पुत्ति मुत्तिपडिकूल, वत्तिणिं वत्तणिं च नरयस्स। मुंचसुपरदोसकह, सुहं जइच्छसि जओ भणियं // 44 / / यदीच्छसि वशीकर्तुं, जगदेकेन कर्मणा। परापवादसस्येभ्य-श्चरन्तीं गां निवारय / / 45 // यावत् परगुणपरदो-षकीर्तने व्यावृतं मनो भवती। तावद्वरं विशुद्धे, ध्याने व्यग्रं मनो ध्रियताम् // 46 // तो रोहिणी पयंपइ, पढमं ता ताय! आगमो वजो। जं परगुणदोसकहा, इमाउ सव्वा पयसृति / / 47 // न य कोऽवि इत्थ दीसइ, मोणधरो जं इमेऽवि महरिसिणो। परचरियकहणनिरया, चिट्ठति विसिट्ठचिट्ठा वि।। 48 // इचाइआलमालं, भणती अवहीरिया य पिउणाऽवि। गुरुमाईहि वि एसा, उवेहिया भमइ सच्छंदं॥ 46 // अह रायअग्गमहिसीइ, सीलविसए विभासिरी कइया। दासीहि सुया देवीइ, साहिए सा कहइ रनो।।५०।। कुविएण निवेण तओ, हक्कारिय से पिया उवालद्धो। तुह धूया अम्हं पिहु, विरुद्धमेवं समुल्लवइ॥५१॥ देव ! न अम्हं भणियं, करेइ एस त्ति सिट्ठिणा वुत्ते। बहुयं विडंबिउमिमा, निव्विसया कारिया रन्ना / / 52 // तत्तो निदिजंती, पए पए पागएण विजणेण। पिच्छिजंती सुयणेहि, नेहतरलाइदिट्ठीए।। 53 // कह दारुणो विवागो, विगहासत्ताण इत्थ जीवाणं / इय वट्टती निव्वेय-रसभरं सक्कहजणाणं॥५४॥ नूणं धम्मो वि इमाण, एरिसो जं इमं फलं पत्ते। इह बोहिवीयघायं, कुव्वंती ठाणठाणम्मि॥ 55 // बहुविहसीयायवखु-प्पिवासवासाइदुक्खसंतत्ता। मरिऊण गया नरयं, ततो उव्वट्टिऊण पुणो / 56 / / तिरिएसुं बहुयभवे, अणंतकालं निगोयजीवेस। भमिउं लहिय नरभवं, कमसो किर रोहिणी सिद्धा॥ 57 // अह सो सुभद्दसिट्ठी, नियपुत्तिविडवणं निएऊण। गुरुवेरग्गपरिगओ, जाओ समणो समियपावो।।५८॥ तवचरणकरणसज्झा-यसक्कहासंगओ गयपमाओ। विगहाविरत्तचित्तो, कमेण सुहभायणं जाओ।। 56 || एवं ज्ञात्वा दुःकथाव्यापूतानां दुःखानन्त्यं दुस्तरं देहभाजाम्। वैराग्याद्यैर्वन्धुरा बन्धुमुक्ता, नित्यं वाच्या सत्कथा एव भव्यैः / / 60 // इति रोहिणी ज्ञातम्। ध० 0 1 अधि० 13 गुण / भविष्यति षोडशे तीर्थकरजीवे, प्रव०४६ द्वारा ती०राजगृहे नगरे, धनसार्थवाहपुत्रस्य धनरक्षकस्य भार्यायाम् , ज्ञा०। तद्वक्तव्यता चैवम्जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे, तत्थणं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति, अड्डे०, भद्दा मारिया अहीणपंचेंदिय०जाव सुरूवा, तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भद्दाए मारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तं जहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं मारिआओ चुत्त रिसुण्हाओ होत्था, तं जहा-उज्झिया, भोगवतिया, रक्खतिया, रोहिणिआ। तते णं तस्स धण्णस्स अन्नया कदाई पुटवस्त्तावरत्तकालसमयंसि इमेयारूवे अन्मथिए जाव समुप्पजित्था-एवं खलु अहं रायगिहे बहूणं ईसर ०जाव पभिईणं सयस्स कुडुंबस्स बहुसु कजेसु य करणिज्जेसु कोडुं बेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणे आहारे आलंबणे चक्खुमेढीभूते कज-वट्टावए, तं ण णज्जति जंमए गयंसि वा चुयंसिवामयंसिवा भग्गंसिवा लुग्गंसिवा सडियंसिवा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वाइमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति ? तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता मित्तणा-तिणियगसयणवग्गं चउण्हं सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्ताणइणियगसयणवग्गं य चउण्हं सुण्हाणं कुलघरवग्गं विपुलेणं असणं पाणं खाइमं साइमं धूवपुप्फवत्थगंध० जाव सक्कारेत्ता सम्माणे त्ता तस्सेव मित्तणातिणियगसयणवग्गं० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खपट्ठयाएपंच पंच सालिअक्खएदलइत्ता जानामि ताव काकिहं वा सारक्खेइ वा संगोवेइ वा संवड्डेति वा? एवं संपेहेइ संपेहेइत्ता कल्लंजाव मित्तणाति०चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ आमंतेत्ता विपुलं असणं पाणं खाइमं साइमं उवक्खडावेइ ततो पच्छा ण्हाए भोयणमंडवंसि सुहासणवरगए मित्तणातिणियगसयणवग्गेण चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं . जाव सकारेति सकारेत्ता तस्सेव मित्तनातिणियगसयणवरगस्स चउण्हयसुण्हाणंकुलघरवगस्सय पुरतोपंचसालिअक्खएगेण्हति गेण्हित्ता जेट्ठा सुण्हा उज्झितिया, तं सहावेति सदावित्ता एवं