________________ राइभोयण 516 - अमिधानराजेन्द्रः - भाग 6 राइभोयण भवन्ति तदा कोऽपि प्रत्यनीको भिक्षायाः प्रतिषेधं कुर्यादिति / बृ०१ / भवति ततस्तेषां प्रज्ञापना कर्तव्या। भो भद्रा ! नास्यशरीरविरहितो उ०३ प्रक०। (अथ सिंहादीना पर्षदा व्याख्या परिसा' शब्दे पञ्चमभागे धर्मः, अत इदं शरीरं सर्वप्रयत्नेन रक्षणीयं, पश्चादिदं चान्यत्र प्रायश्चित्तेन 648 पृष्ठे गता) 'अट्ठसुद्धित्ति 'अपत्तयाणं ति' पदं व्याख्ययायते- विशोधयिष्याम इति / साधुभिः प्रथमत एव सार्थाधिपतिराभिधातव्यः, वयं युष्माभिः समं अथ पूर्वोक्तानां तिसृणामपि पर्षदां गमनविधिमाहव्रजामोयद्यस्माकमुदन्तसुद्धहत, एवमुक्तं यद्यर्थमसावभ्युपगच्छतिततः पुरतो वचंति मिगा, मझे वसभा उ मग्गओ सीहा। शुद्धसार्थ इति मत्वा प्रस्थिताः परमटवीं प्राप्तानां कोऽप्येवं कुर्यात्- पिट्टउ वसभाऽग्नेसिं, पडिया सहु रक्खगा दोण्हं // 762 / / सिद्धत्थगपुप्फे वा, एवं वुत्तुं पि निच्छुभइ पंतो। पुरतो मृगा अगीतार्थामध्ये वृषभाः मार्गत सिंहा गीतार्था व्रजन्ति, भत्तं वा पडिसेहइ, तिण्हणुसट्टाइ तत्थ इमा / / 718 // अन्येषमाचार्याणा मतेन पृष्ठतो वृषभा व्रजन्ति / किं कारणमित्यत सिद्धार्थाः सर्षपाश्चम्पकपुष्पाणि वा शिरसि स्थापितानि काश्चिदपि आह ?-द्वयानां मृगसिंहानां बालवृद्धानां वा ये पतिताः परिश्रान्ता ये पीडां न कुर्वन्ति एवं यूयमपि मम कमपि भारं न कुरुध्वम्, एवमुक्त्वाऽपि चासहिष्णवः क्षुणापिपासापरीषहाभ्यां पीडितास्तेषां वृषभाः पृष्ठतः कश्चित्प्रान्तो भिक्षपासकादिरटवीमध्ये सान्निष्काशयतिनास्माभिः स्थिता व्रजन्ति। सार्धमागच्छति, भक्तपानं वा प्रतिषेधयति, मा अभीषां कोऽपि किञ्चिदपि अथवादद्यात्। ततस्रयाणां सार्थवाहायात्रिकाणामनुशिष्यादिका इयं यतना पुरतो अपासतो पि-दुतो य वसभा हवंति अद्धाणे। कर्तव्या गणवइपासे वसभा, मगमज्झे नियम वसभेगो / / 763 / / अणुसिट्ठी धम्मकहा, विजनिमित्ते पउस्सकरणं वा। अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्टतश्च भवन्ति गणपतिपरउत्थियाय वसभा, सयं च थेरी य चउंभो / / 756 / / राचार्यस्तस्य पार्श्वे नियमादेववृषभा भवन्ति, मृगाणां च मध्ये नियमादेको यदि लोकापायप्रदर्शनं क्रियतेसा अनुशिष्टिरूच्यते, यत्पुनरिह परस्त्रच वृषभो भवति। स्वयं च कर्मविपाकोपदर्शनं साधर्मकथा, तसा अनुशिष्ट्या धर्मकथया तेच वृषभा किं कुर्वन्तीत्याहवा सार्थवाह आपत्तिका वा उपसमयितव्याः / विद्यया मन्त्रेण वा वशी वसभा सीहेसु मिए-सुमेव थमावहारिविजढाउ। कर्तव्याः, निमित्तेन वा आवर्तनीयाः।यो वा प्रभुः सहस्रयोधी बलात् स जो जत्थ होइ असह, तस्स तह उदग्गहं कुणति / / 764 // सार्थवाहं बध्वा स्वयमेव सार्थमधिष्ठाय प्रभुत्वं करोति। एषा निष्काशने वृषभाः स्थामापहारवमुिक्ता अनिगृहीतबलवीर्याः सन्तो मृगेषु सिंहेषु यतना। भिक्षाप्रतिषेधे पुनरियम्-सर्वथा भिक्षाया अलाभे वृषभाः वायो यत्र तेषां मध्ये असहिष्णुर्भवति, तस्य तथा उपग्रहं कुर्वन्ति। परयूथिकाः भूत्वा भक्तपानमुत्पादयन्ति, सार्थवाहं वा प्रज्ञापयन्ति यदि कथमित्याहच-सार्थेऽपि गीतार्थस्ततः स्वयं स्वलिङ्गैनैवरात्रिभक्तविषयया चतुर्भग्या भत्ते पाणे विस्सा-मणे उवगरण देहवहणे य।। यतन्ते, अथ गीतार्था मिश्रास्ततः स्थविराया गृहे निक्षिपन्ति। अमुमेवान्त्यपदं व्याख्यानयति थामावहारविजढा, तिण्णि वि उवगिण्हए वसभा।। 765 // .. पडिसेह अलंभे वा, गीयत्थेसु सयमेव चउभंगो। मृगाणां सिंहानां वृषभाणां च मध्ये यः क्षुधातॊ भवति; तस्य भक्तं थेरिसगासं तु गिए, पेसे तत्तो व आणीयं // 760 // प्रयच्छन्ति, पिपासितस्य पानकं ददति, परिश्रान्तस्य विश्रामणां सार्थाधिपतिना भक्तपानस्य प्रतिषेधः कृतो, यद्वा-न प्रतिषेधः परं कुर्वन्ति / य उपकरणं देह वा बोढुं न शक्रोति, तस्य तयोर्वहनं कुर्वन्ति। स्तेनेः सार्थः सर्वोऽपि लुण्ठितः अतो भक्तपानं न लभ्यते, ततः सर्वेऽपि एवं स्थानापहारविमुक्ता वृषभास्त्रीनपि-मृगसिंहवृषभानुपगृहन्ति। गीतार्थास्तदा स्वयमेव परलिङ्गमन्तरेण रात्रिभक्तचतुर्भङ्गी यतनया जो सो उवगरणगणो, पविसंताणं अणागयं भणिओ। प्रतिसेवितव्या। गाथायां पुस्त्वं प्राकृतत्वात्। अगीतार्थमिश्रास्ततो यदि सहाणासवाणे, तस्सुवओगो इदं कमसो।। 766 / / तत्र सार्थे भद्रिका स्थविरा विद्यते तदा तस्याः समीपे निक्षिपन्ति, ततः अध्वनि प्रविशतां योऽसौ तलिकादिरुपकरणगणः अनागतं भणितः, स्थविरायाः सकाशं मृगान् प्रेष्य तेषां पाश्वर्वादानाययेत् / ततो वा तस्येह स्वस्थानास्वस्थाने अचक्षुर्विषयगमनादावुपस्थिते क्रमशः-क्रमेण स्थविरासमीपादायान्तमिति भणति। उपयोगः कर्त्तव्यः। येन यदा प्रयोक्तव्यमिति भावः। . अथवा असई य गम्ममाणे, पडिसत्थे तेणसुन्नगामे वा। कुत एवं पल्लीउ, सड्ढा थेरीपडिसस्थिगओ वा। रुक्खाईण पलोयण, असई नंदी दुविहदवे // 767 // नायम्मि य पन्नवण, नहु असरीरो भवइ धम्मो // 761 // तत्राध्वनि गम्यमाने भक्तपानस्य प्रतिसाथै वा स्तेनपल्ल्यां वा शून्यग्रामे वृषभैः स्थविरासमीपादानीते सतियदितेमृगाः प्रश्नयेयुः कुत एतदानीतं वा भक्तपानादिनिमित्तं प्रलोकनं कर्त्तव्यम्। सर्वथा संस्तरणासनं द्विविधं ततो वक्तव्यम्, पल्ल्याः सकाशादिदमानीतम्, दम्भदिश्राद्धैर्वा दत्तं, परीतानन्तादिभेदाद् द्विप्रकारे यद् द्रव्यं तेन तथा नन्दिः-तपःसंयमस्थविरया वा वितीर्णं, प्रतिसार्थिकाद्वा लब्धम्, एवमपि यदि तैमृगैतिं / योगानां स्फूतिर्भवति तथा विधेयमिति नियुक्तिगाथासमासार्थः /