________________ रहमुसल 102- अमिधानराजेन्द्रः - भाग 6 राइ दितस्वप्रयोजनः पराक्रमः 'अधारणिज्जं ति' आत्मनो धरणं कर्तुम- रहस्सदूसण न० (रहस्यदूषण) मृषावादस्य द्वितीयातिचारे, प्रव०। रह शक्यम् 'इति कटु त्ति कृत्वा इति हेतोरित्यर्थः 'तुरए णिगिण्हइ ति' | एकान्तस्तत्र भवं रहस्यम् / राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते, अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतं ति' एकान्तम्-विजनम् / तस्य दूषणम्, अनधिकृतेन वाऽऽकारेङ्गितादिभित्विा अन्यस्मै अन्तम् भूमिभागसीलांइंति' फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः प्रकाशनं रहस्यदूषणम्, यथा-रहसि मन्त्रयमाणान् कांश्चिदवलोक्य 'वयाई ति' अहिंसादीनि 'गुणाई ति' गुणव्रतानि 'रमणाई ति' गृहीतमृषाव्रतः कश्चिद्वदति-एते हि राजापकारादिकारकमिदमिदं च सामान्येन सागादिविरतयः 'पच्चक्खाणपोसहोववासाइं ति' प्रत्या- मन्त्रयन्ते, यद्वा-रहस्यदूषणं पैशून्यम्, यद्वा-द्रयोः प्रीतौ सत्यामेकस्यैख्यानं-पौरुषादिविषयं पौषधोपवासः-पर्वदिनोपवासः 'गीयगंधव्व- कस्याकारणादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः निनाए त्ति' गीतं-गानमात्रं गन्धर्वतदेव मुरजादिध्वनिसनाथं तल्लक्षणो प्रणश्यति, इति द्वितीयोऽतिचारः / प्रव०६ द्वार। निदानः-शब्दो गीतगन्धर्वनिनादः / 'कालमासे त्ति' मरणमासे रहस्सम्भक्खाण न० (रहस्याभ्याख्यान) रह एकान्तस्तत्र भवं रहस्य मासस्योपलक्षणस्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं रहस्येनाभ्याख्यानभिशंसनमदसदध्यारोपणं रहस्याभ्याख्यानम् / उववन्ने त्ति' प्रश्नद्वये 'सोहम्मे त्याद्येकमेवोत्तरंगमनपूर्वकत्वादुप्तादस्यो- स्थूलमृषावादविरते द्वितीयातिचारे, ध०२ अधि० / पञ्चा० / ध०। रह त्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति। आउक्ख एकान्तस्तत्र भवं रहस्यं तेन तस्मिन्वा अभ्याख्यान रहस्याभ्याख्यानम्, एण' आयुः कर्मदलिकनिर्जरणेन भवक्खएणं ति' देवभवनिधन्धदेवग एतदुक्तं भवति एकान्ते मन्त्रयमाणान्वक्ति-एते हीदं चेदं च राजात्यादिकर्मनिर्जरणेन "ठिइक्खएणं ति' आयुष्कादिकर्मणां स्थिति पकारित्वादि मन्त्रयन्ति। आव०६ अ०1०र०। उपा०। श्रा०॥ निर्जरणेनेति / भ०७ श०६ उ०1 रहस्सयंत पुं० (हस्ववन्त) वामनकुब्जादिषु, सूत्र०२ श्रु०१ अ०॥ रहयारपुं० (रथकार) वर्द्धकिनि, "रहयारा वड्डइणो' पाइ० ना० 103 रहस्सिय न० (रह(स्यि)सिक) अकार्यसम्बद्धमन्त्रे, आचा०२ श्रु०१ गाथा। चू० 2 अ०३ उ०ारहसिके जने, विपा० 1 श्रु०१०। एकान्तयोगिनि, रहरेणु पुं० (रथरेणु) रथेन गच्छता उत्खातो रेणुः रथरेणुवा, रथे गच्छति 'ज्ञा०१ श्रु०१ अ० / गुप्ते, ज्ञा०१ श्रु०१ अ01 रहावट्टगिरिपुं० (रथावर्तगिरि) वज्रस्वामिनोऽनशनेन शरीरत्यागस्थाने, तदुत्खातो य ऊर्ध्वतिर्यक्रेणुः रथरेणुः अष्टत्रसरेणुपरिमिते परिमाणे, कल्प० 2 अधि० 8 क्षण / प्रति० / आचा० आ० म०। "तत्थ य देवा ज्यो०२ पाहु० / अनु० स्था०। जं०प्रव०। भ०। पडिणीया, ते साहुणो सावियारूपेण भत्तपाणेण निमंतेइ, अज्ज भे रहवर पुं० (स्थवर) ऋषभदेवस्य चतुर्दशे पुत्रे, कल्प० अधि०७ क्षण ! पारणयं करेह, ताहे आयरिणहिं णायं जहा अवियत्तोग्गहो त्ति, तत्थ य रहवीरउर न० (रथवीरपुर) अष्टमनिहवानां बोटिकानाम् उत्पत्तिस्थाने, अब्भासे अन्नो गिरी, तं गया, तत्थ य देवयाए काउस्सग्गो कतो, सा आ० म०१ अ०। विशे०। आ० क०। आ० चू०। उत्त०। कल्प०। आगंतूण भणइ-अहो मह अणुग्रहो अच्छइ, तत्थ समाहीए कालगया, रहसंगेल्ल पुं० (रथसंगेल्ल) रथसमुदाये, औ०। ज्ञा०॥ दशा०॥ ततो इदेण रहेण वंदिया, पयाहिणीकरें तेण तरुवरादीणि दासिल्लाणि; रहसिय(ग) न० (राहसिक) विजने, विपा०१ श्रु०१ अ०। कयाणि; तेण तस्स रहावत्तो नामं जायं // 744 (गा०) आ० म०१ रहस्सन० (रहस्य) रह एकान्तस्तत्र भवं रहस्यम्। विविक्तोपाश्रयादौ, आ०/आ० चू०। प्रच्छन्ने, गृह्ये, गुप्ते, प्रव०६ द्वार।"गुज्झं रहस्सं पाइ० ना० 271 रहिय पुं० (रहित) परित्यक्ते, वियुक्ते च। आव० 4 अ०। विशे०। गाथा। आव०। उत्त०। सूत्र० / अनु०। भ०। स्था०। प्रश्न० / नि० चू०। रहुवंस पुं० (रघुवंश) रघुकुले, "तहा नवमस्स सिरिवीरगणहरस्स ज्ञा०। ऐदम्पर्ये, ज्ञा०१ श्रु०५ अ०। अयलभउणा जन्मभूमी रहुवंसभवाणं " ती०१२ कल्प। हस्वन० अपवादपदे, इहापवादपदानिरहस्यमुच्यते। बृ०६ उ०। अदीर्घे, रहोकम्मन० (रहःकर्म) विजनव्यापारे, स्था० 6 ठा०। "एगे रहस्से।" स्था० 1 ठा०। राअ धा० (राज) द्वीप्तौ, राजेरग्ध-छज्ज-सह-रीर-रेहाः // 8 | 4 | रहस्सकडपुं० (रहःकृत) प्रच्छन्नकृते, भ०२ श०१ उ०। 100 // इति आदेशाभावे / राअइ। राजति। प्रा०] रहस्सगय न० (रहस्यगत) कलाभेदे, स०७२ सम०। राअघर न० (राजगृह) गृहस्य घरोऽपतौ / / 8 / 2 / 144 / / इति गृहेः रहस्सगारवपरिणाम पुं०(हुस्वगौरवपरिणाम) परिणामभेदे,यस्माद्धस्वं घरादेशः / मगधदेशप्रधाननगरे, प्रा०। गमनं स हस्वगौरवपरिणमः / स्था०६ ठा०॥ राअला (देशी) प्रियङ्गवे, दे० ना०७ वर्ग 1 गाथा। रहस्सहाण न० (रहस्यस्थान) गुह्यापवरकमन्त्रगृहादौ, दश०५ अ० | राइ स्त्री० (राजि) अवल्याम, पता, तं०।"ओली मालास्त्रका राई रिंछोली आवली पंती' पाइ० ना० 62 गाथा। औ०।