________________ रहमुसल ५०१-अभिधानराजेन्द्रः - भाग 6 रहमुसल वबासाइं ताइणं ममं पि भवंतु त्ति कट्ट सन्नाहपट्ट मुयइ मुयइत्ता सल्लुद्धरणं करेति सल्लुदरणं करेत्ता आणुपुथ्वीए कालगए। तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवंहिं दिव्वे सुरभिगंधोदगवासे वुढे, दसद्धवन्ने कुसुमे निवाडिए, दिवे य गीयगंधय्वनिनादे कएयाऽवि होत्था। तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिव्वं देविहिं दिव्वं देवजुति दिवं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परवेति-एवं खलु देवाणुप्पिया! बहवे मणुस्सा जाव उवतत्तारो भवंति। (स०३०३)। वरुणे णं भंते ! नागनत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थे गतियाणं देवाणं चत्तारि पलिओवमाणि ठितीपण्णत्ता, तत्थणं वरुणस्स वि देवस्स चत्तारिपलिओवमाई ठिती पण्णत्ता / से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेह वासे सिज्झिहिति० जाव अंतं करेहिति / वरुणस्स णं भंते ! णागणतुयस्स पियबालवयंसए कालमासे कालं किचा कहिं गए ? कहिं उव्ववन्ने ? गोयमा ! सुकुले पञ्चायाते। से णं भंते ! तओ हिंतो अणंतरं उटवट्टिता कहिं गच्छहिति कहिं उववजहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेति / सेवं भंते ! सेवं मंते ! ति। (सू०३०५) 'सारुढ त्ति' संरुष्टाः मनसा 'परिकुविय त्ति' शरीरे समन्ताद्दर्शितकोपविकारा : 'समरवहिय ति' संग्रामे हताः 'रहमुसले त्ति' यत्र रथो मुशलेन युक्तः -परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः, 'मग्गओ त्ति' पृष्ठतः 'आयसंति' लोहमयम् 'किढिणपडिरूवगं ति' कठिनं-वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपकम्-तदाकारं वस्तु 'अणासए त्ति' अनारोहकः-योधवर्जितः 'महता जणक्खयं ति' महाजनविनाशं 'जणवहं ति' जनवधं जनव्यथा वा 'जणपमहं ति' लोकचूर्णन 'जणंवट्टकप्पं ति जनसंवर्त इव-लोकसंहार इव जनसंवतकल्पोऽतस्तम् / 'एगे देवलोगेसु उववन्ने एगे सुकुलपचायाए त्ति' एतत्स्वभावत एव वक्ष्यति / 'पुव्वसंगइए त्ति कार्तिकश्रेष्ठ्यवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत्, 'परियायसंगइए त्ति' पूरणतापसावस्थायां चमरस्याऽसौ तापसपर्यायवर्ती मित्रासीदिति / 'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खई' इत्यत्रैकवचनप्रक्रमे 'जे तेएवमाहंसु .इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसे यः 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् उचलद्धपुन्न पावा' इत्यादि दृश्यम् 'पडिलाभेमाणे ति' इदंच'समणे निग्गथेफासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं | वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभोमाणे विहरइ' इत्येवं दृश्यम्, 'चाउग्धंट ति घण्टा चतुष्टयोपेतम् 'आसरहं ति' अश्ववहनीयं रथं 'जुत्तामेव त्ति' युक्तमेव रथसामग्रेति गम्यम्, 'सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्--'यघंटे सपडागं सतोरणवरं सणं दिघोस सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेन क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानि-हिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बधीनि सहिमवतीति तद्रहणं कनकनियुक्तानिनिलयुक्तकनकानि दारुणि यत्र स तथा तम्, 'सुसंविद्धचक्कमंडलधुरागं' सुठु संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा तम्, 'कालायसयुकयनेमिजंतकम्म' कालायसेनलोहविशेषेण सुष्ठ कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम्, 'आइन्नवरतुरयसुसंपउत्तं' जात्यप्रधानाश्वैः सुष्टु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गाहियं' कुशलनर रूपो यश्छेकसारिथः-दक्षप्राजिता तेन सुष्ठु सम्प्रगृहीतो यः स तथा तम्, 'सरसयबत्तीसयतोणपरिमंडिपं' शराणां शतं प्रत्येकं येषु ते शरशतास्तैभत्रिंशता तोणैः-शरधिभिः परिमण्डितो यः स तथा तम्, 'सकंकडवडेंसगं' सह कङ्कटैः-कवचैरवतंसैश्चशेखरकैः शिरस्त्राणणभूतैर्यः स तथा तम्, 'सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सह चापशरैर्यानि प्रहरणानि खणादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानांयुद्धसज्जश्च-युद्धप्रगुणो यः स तथा तम्, 'चाउग्घंट आसरहं जुत्तामेव त्ति, वाचनान्तरेतु साक्षादेवेदं दृश्यत इति, अयमेयावरूवं ति' प्राकृतत्वदिदम्, एतद्रूपम् वक्ष्यमाणरूपं 'सरिसए त्ति' सदृशकः-समानः 'सरिसत्तए' ति सदृशवक् 'सरिसव्वएत्ति' सदृग्वयाः 'सरिसभंडमत्तोवगरणे' त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरुपा उपकरणं च-कङ्कटादिकंयस्य सतथा, 'पडिरहंति' रथं प्रति आसुरुत्ति' आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः 'रुप-लुप-विमोहेन' इति वचनात्; स्फुरितकोपलिङ्गोवा, यावत्करणादिदंदृश्यम्-'रुटेकुविएचंडिक्किएत्ति'तत्र 'रुष्टः' उदितक्रोधः 'कुपितः प्रवृद्धकोपोदयःचाण्डिकितः सञ्जातचाण्डिक्यः प्रकटिरौद्ररूप इत्यर्थः, मिसिमिसेमाणे ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, 'ठाणं ति' पादन्यासविशेषलक्षणं'ठातित्ति' करोति'आययकण्णाययं ति' आयतःआकृष्टः सामान्येनसएव कर्णायतः-आकर्णमा-कृष्टः आयतकर्णायतस्तम् 'एगाहचं ति एका हत्या हननं प्रहारो यत्र जीवितव्यपरोपण तदेकाहत्यं तद्यथा-भवति, 'कूडाहच्चंति कूटे इव तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्या आहननं यत्रतत्कूटाहत्यम् 'अत्थामे त्ति' 'अस्थामा' सामान्यतः शक्रि विकलः 'अबले त्ति' शरीरशनिवर्जितः / अवीरिए त्ति व्यक्तंनवरंपुरुषक्रियापुरुषकारः-पुरुषाभिमानः स एव निष्पा