________________ मंदर 27 - अभिधानराजेन्द्रः - भाग 6 मंदर स मंदमण त्रिल (मन्दानम् मन्द मन्दस्येव वा मनो यस्य सः नात्यन्तधीरो मन्दमनाः / भीरा, हस्तिभेदे, पुरुषभेदे च। पुं० स्था०४ ठा०२ 301 मंदया स्त्री० (मन्द ना) मन्दस्य भावः तल / कायजड़तायाम्, अलस साबामाता मंदर पुं० (मन्दर) मेरो, नि००१ उ०। प्रज्ञा० / ति० स० / निः। प्रश्न रा0 1 "दो मंदरा।" स्था०२ ठा०३ 30 / मेरो सम्प्राते महाविदेहवर्षस्य पूर्वापरविभागकारिमर पृच्छन्नाह - कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णाम पव्वए पण्णत्ते ? गोयमा ! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुब्वविदेहस्स दासस्स पञ्चच्छिमेणं अवरविदेहस्स वासस्स दुरच्हिमेणं जंबुद्दीवस्स दीवस्स बहुमज्झदेसमाए एत्थ णं जंबुद्दीवे डीवे मंदरे णाम पव्वए पण्णत्ते / काहे पमित्यादि) प्रश्नः प्राग्वत् / उत्तरसूत्रे गौतम : उत्तरकुरूणा दक्षिणस्य देशकुरूणामुत्तरस्या पूर्वविदेहत्य वर्षस्य पश्चिगायां पश्चिममहाविदेहस्य वर्षम्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभाग बान्तरे जम्बूद्वीप द्वीप मन्दसे नाम पर्वतः प्राप:1 ऊर्द्धवमुच्चत्यम् / णवणउतिं जोअणसहस्साई उड्ढे उचेत्तेणं एगं जोअणसहस्सं उध्वेहेणं। नवनवनियाजनसहस्राणि उद्धवो चत्वेन एक योजनसहस्रमुद्वेधन रांग्रेण पूर्ण लक्षमित्यर्थः, वक्षमाणचूलासत्कानि चत्वारिंशद्योजनानि लाधिकान, उच्छ्यचतुर्थाशी भूम्यवगाहस्तु मेरुवर्जपर्वतषु ज्ञेय इति। उद्वेधविष्कम्भीमूले दसजोयणसहस्साइंणदइंच जोअणाई दस य एगारेसभाए जो अणस्स विक्खंभेणं धरणिअले दसजो अणसहस्सई विक्खंभेणं तयणंतरं च णं मायाए मायाएपरिहायमाणे परिहायमाणे उदरितले एगं जोअण सहस्सं विक्खंभेणं / मूल-कन्दे दश योजनसहस्राणि नवतिं च योजनानि दश चकादश भागान्यजनस्य विष्कम्भेन 10060 अशा: 50, एकादशरूपेण छेदन क्रनादपदीयमानविष्कम्भोऽसी धरणीतले समे भागे दशयोजनसहरमाणि विष्कम्भन मूलतो योजनसहरमूर्दध्वगमने मूलगतानि नवतियोजनानि दश च एकादश भागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तर मात्रया मात्रया ऊर्द्धवगमने उचत्वस्य यो जनैकादशांशवृद्ध्या विष्कामस्य याजनैकादशांशहानिस्तथोत्रत्वैकादशयोजनवृझ्या विभकयोजनहानि, एवमेकादशयःजनशतवृद्ध्या योजनशतहानिः, तथा एकादशयोजनस हरसवृद्ध्या योजनसहमहानिरित्येवरूपेण परिमाणेन परिहीयमाणः परिहीयमाणः उपारेतले शिरोभागे यत्र चूलिकाया उद्भवस्तत्र एकयोजनसहसं विष्कम्भेष्ट, समभूतलता नवनवतियोजनसहसाण्यूध्वगमने प्राथगननद्रयोजनसहस्राणि तुत्रुटुरित्यर्थः / अथास्य परिधिःमूले एकत्तीसं जोअणसहस्साई णव य दसुत्तरे जोअणसए तिणि अ एगारसभाए जोअणस्स परिक्खे वेणं धरणि अले एकत्तीसं जोअणसहस्साइंछच्च तेवीसे जोअणसए परिक्खेवेणं उवरितले तिणि जोअणसहस्साई एगं च वावटुं जोअणसयं किं चिविसेसाहिअंपरिक्खेवेणं मूले वित्थिपणे मज्झे संक्खित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे सण्हे ति। मुले एकत्रिशयोजनसहस्राणि नव च शतानि दशोत्तराणिं त्रीश्च - कालापमान योजनस्य परिक्षेपेण, धरणीत ले एकत्रिंशद्योजनसहखाणि माविशत्यधिकानि योजनशतानि परिक्षेपण उपरितले त्रीणि योजनसहस्राणि एक च द्वाषट्यधिक योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण, अथाऽऽद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्याद्विष - ममिति दीत मूले च विष्कम्भो दशयोजनसहरमाणे नवत्यधेिकानि दश चैकादश भागा योजनस्य 1006010/11 योजनराशावकःदशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेप यजता स्वाद माना लक्षमेकमेकादश च सहस्राणि 111000 तताऽ गाशेल.. करा आत्तम- एकको द्विकस्त्रिका द्विकः एकत; प र 12321000000 ततोऽस्य दशभिर्गुणने जातानि सप्तशनि 123210000000 अथाऽस्य वर्गमूलाऽऽनयने लब्धस्त्रिका पक्षक एककः शून्यमेकको दिकः 351012. अथास्ययोजनकरणार्थ 11 गम: लब्धं योजन 31610, अथास्य योजनकरणार्थ ११भागः लाया. सन 31610, अंश 2, शेषम् 575856 / 702025, अर्धाभ्यांधकल्याद्रप दर अंशाः३, समभूतलगतपरिधावपि 31622, योजनानि अक्षिणशानामद्धाभ्यधिकरवाद्रपे दत्त त्रयाविशाल योजनानि, शिवरार चार्द्धता न्यनत्वादशानां सूत्र किशिदधिकत्व न्यवेद, असम विस्तीणो मध्य साक्षातः उपरि जनुकः ऊद-खातिर उदस्तगोपच्छाऽऽकारण संस्थितः सर्वाऽऽत्मना रत्नमयः, इट च प्रायोवचनम, अन्यथा-काण्डत्रयविवेचने आद्यकाण्डरय पृथ्व्यपलशारावजमरात्वं तृतीयकाण्डे जाम्बूनदमयत्वं च भणिशमाण विरुणद्धि. शेष प्राग्वत्त। अथात्र पद्मवरवेदिकाऽऽद्याह - से णं एगाएपउमवरवेइआए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते वण्णओ त्ति। (से णं एगाए) इत्यादि व्यक्तम् अत्र चाऽऽरांहेऽवरोहे च इष्टस्थान विस्ताराऽऽदिकरणानि सूत्रेऽनुक्तान्यपि उतरग्रन्थे बहूपयोगानी दयन्त-तत्र कन्दादाराहे करणमिदम् ऊईवगतस्य यत्र योजनाऽऽदी विस्तारजिज्ञासा तस्मिन् योजनाऽदिके एकादशभिभक्ते यल्लब्ध तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः। तथाहि-कन्दाद्यो जनलक्षमई व गतस्ततो योजनलक्ष ध्रियते तस्मिन्ने कादशभिभक्ते लब्धानि नवतिशतानि नवत्यधिकानि योजनानां दश चैकादश भागा योजनस्य अस्मिन् कन्दव्यासात् दश