________________ मंगल 16 - अभिधानराजेन्द्रः - भाग 6 मंगलावईविजय तद्यथा-"भंभा-मुगुन्द-मद्दल, कडब-झल्लरि-हुदुक्क-कंसाला / मंगलट्ठ त्रि० (मङ्गलार्थ) मङ्गलेनार्थ्यते प्राप्तुं साधयितुमिच्यते इति काहल-तलिमा वंसो, संखो पणवो य वारसमो" / / 1 / / इह च 'दव्ये मइलार्थः / अथवा-अर्थ्यते गम्यते साध्यत इत्यर्थो, मङ्गलस्याथ तरसमुदओ' इत्यनेन ज्ञ-भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रऽणि मङ्गलार्थः / मङ्गलसाध्ये, विशे०। दर्शिता, नामनन्द्यादिस्वरूपं तु पूर्वोक्तनाममइलाऽऽद्यनुसारण सुझाय. मंगलदीव पुं० (मङ्गलदीप) माङ्गल्यदीपे, पक्षा०८ विव०॥ त्वाद् नोक्तमिति / भावनन्द्यपि द्विधा-आगमतः, नोआगमतश्च / आगमता मंगलपडिसरण न० (मङ्गलप्रतिसरण) मङ्गलकङ्कणे, ध०३ अधिः / नन्दिपदार्थज्ञस्तत्रोपयुक्तः। नोआगमतस्त्वाह-'भावम्मि येत्यादि' भावे पशा०। भावनन्द्या विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी' इति शेषः / का / मंगलपाढिया रत्री० (मङ्गलपाठिका) वैतालिक्यां वीणायाम, “धयालिए पुनरियम् ? इत्याह-पञ्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात वीणाए।" प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपरथाप्यते सा नोशब्दस्य चेहाप्येकदेशकाचित्वादिति भावः। इयमेव चेह नोआगमता किल मङ्गलपाठिका तालाभावे च वाद्यत इति विताले तालाभावे भावमङ्गलत्वेन प्रस्तुतगाथाऽऽदो निर्दिश / इति गाथार्थः / / 78) / विश० / - भवतीति वैतालिकी। जी०३ प्रति०४ अधि०। म० ! आ०म० / आचा०। आ००। दशा० / प्रव० / 60 व०। जी० / मंगलपायच्छित्त न० (मङ्गलप्रायश्चित) मङ्गगलं दध्यक्षतचन्दनाऽऽदि भ० जीत०। सम्म० / जं० / ग०। पं०सं० / क० प्र०। बृ० / दर्श०। तदेव प्रायश्चित्तमिव प्रायश्चित्तम, दुःस्वप्नाऽऽदि प्रतिघातकत्वेनावश्यध०२० / स्था० / उत्त) ('लितपयरे गले'इति आवस्यकस्य मध्य-। कर्तव्यत्वात्। दुःस्वप्नाऽऽदिप्रतिघातायाऽऽवश्यकर्त्तव्ये दध्यक्षतचन्दमङ्गलप्रस्तावः 'सामाइय' शब्दे द्रष्टव्यः) मङ्गल द्विधा-नतिरूप, स्तुति- नाऽऽदिके, औ०। विपा०। रूपं च / तदप्येक त्रिधा-कायिक, वाचिक, मानसिकं च / दशा०१ मंगलपुर न० (मङ्गलपुर) मालवदेशस्थे स्वनामख्याते पुरे, ती०३१ अ01 अर्हदादीनां नमस्कारे. महा०३ अ०। पञ्चा० अर्हदादिके च। आव०। कल्प। चत्तारि मंगला-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, मंगलभत्तिचित्त त्रि० (मङ्गलभक्तिचित्र) अष्टानां मङ्गलानां भक्तया केवलिपन्नत्तो धम्मो मंगलं / विच्छित्या चित्रमालेखो यस्य / मङ्गलविच्छित्या लेखिते, जी०३ प्रति०४ चत्वारः पदार्था मङ्गलमिति, के एते चत्वारः ? तानुपदर्श यन्नाह - अधिo1 'अरिहंता मंगल' मित्यादि, अशोकाऽऽद्यष्टमहाप्रातिहार्याऽऽदिरूपा मंगलसद्द पुं० (मङ्गलशब्द) मङ्गलमित्येवंरूपो मङ्गलभूतो वा विजयसिपूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं सितं, ध्मात येषां ते सिद्धास्ते च ड्यादिशब्दो मङ्गलशब्दः / मङ्गलमित्याकारके शब्दे मङ्गलभूते विजयसिद्धा मङ्गल, निर्वाणसाधकान् योगान् साधयन्ति इति साधवस्ते च सिद्धयादिशब्दे, मङ्गलध्वनौ च / “सोउं मङ्गलसद्द, सउणम्मि जहा उ मङ्गल, साधुग्रहणादाचार्योपाध्याया गृहीता एव दृष्टव्याः, यतो न हि ते न इससिद्धि त्ति।” पञ्चा०८ विव० / साधदः, धारयतीति धर्मः। केवलमेषां विद्यत इति केवलिनः केवलिभिः मंगला स्त्री० (मड़ला) दुर्गायाम, हरिद्रायाम, दूर्वायाम्, पतिव्रतायाम, सर्वज्ञः प्रज्ञप्तः प्ररूपितः केवलिप्रज्ञप्तः, कोऽसौ ? धर्मः श्रुतधर्मश्चारित्र- वाच / सुमतिजिनस्य जनत्यां च / प्रव०११ द्वार। आव०। स० / नं० / धर्मश्च मङ्गलम्, अनेन कपिलाऽऽदिप्रज्ञप्तधर्मव्यवच्छेदमाह / अर्हदादीना मंगलालया स्त्री० (मङ्गलाऽऽलया) मङ्गलावतीविजयक्षेत्रस्थायां स्वनामच मङ्गलता तेभ्य एव हितमङ्गलात्सुखप्राप्तेः / आव०४ अ० / “अर्हन्तो ख्यातायां नगम्,ि “इहेब विदेहे भंगलावई विजए मंगलालयाए नयरीए मङ्गल में स्युः, सिद्धाश्च मम मङ्गलम् / साधवो मङ्गलं सम्यग, जैनो मंगलकेऊ णरवई।" दर्श०१ तत्त्व। "धायईखंड दीवे पुय्वविदेहे मंगलाधर्मोऽस्तु मङ्गलम।।५।।" नं० / पा० "मंगलजयसदकयालोए।" औ०। लयाए गयरीए मंगलावईविजए दिणामो संनिवेसो।" आ०चू०१ अ०। भ०/वश्वा०। दश०। मंगलके उ पुं० (मङ्गलकेतु) विदेहमइलावतीविजयरथमङ्गलालगाया मंगलावई स्त्री० (मङ्गलावती) जम्बूद्वीपतिदेह पुष्कलावतीविजयपुण्डरीनगराः स्वनामख्यात नृप, “इहेक विदेह मंगलावईविजए मंगलालयाए किणीनगरीनृपते जिसनस्य धारण्यपरनामधेयाया स्वनामख्यातायाम् नयरीए मंगलकेऊ नरदई।" दर्श०१ (तरच / अग्रसहिष्याम, आ० चू०१ अ० / आ० म०। दशार्णपुरनगरनृपतेर्दशार्णमंगलग न० (गगलक) स्वरितकाऽऽदिके, "अटुटु मंगलगा पण्णत्ता। भद्रस्य रवनामख्यातायाभग्रमहिष्याम, आ० चू०१ अ०। संजहा-सौस्थियसिरिवच्छणं दिधावत्तबद्धमाणयभद्दासणकलसम- दो मंगलावई। स्था०२ ठा०३ उ०। च्छदप्पणा।" राo मंगलावईकूड न० (गहलावतीकूटी जा वृद्धीपसौमनसवक्षस्कारपर्वत - संगलचेइय नः मङ्गल ग्रहमादिनिष्कुटित-प्रतिभाऽऽदिके, रथचनामस्या कुट, मलावती विजयदेवस्य मङ्गलावती कूटमिति ! जीत। 467 / स्था० गलजयसद्दकयालोय पु० (मङ्गलमयशब्दकृताऽऽलोक) यग्य दर्शन | मंगलावई विजय 50 (मङ्गलावतीविजय) जम्बूद्वीपसौमनस . लार्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयम् / तस्मिन्, कल्प०१ वक्षस्कारपर्व तमङ्ग लावतीकूट रथं स्वनामख्याते देवे. अधि०३क्षण। स्था०७ ठा० / रवनामख्याते चक्रवर्ति विजय क्षेत्रे च / ना