________________ 337 - अभिधानराजेन्द्रः - भाग 6 मूल महत्तरं ते ग्रामेयका दग्ध इति कृत्वा नेच्छन्ति संगृहीतुम् / व्याख्यातो मूढः। बृ०४ उ०ा नि००। दुविहा मूढा पण्णत्ता, तंजहा-णाणमूढाचेव, दंसण मूढाचेव। स्था०२ ठा०४ उ०। (व्याख्या स्वस्वशब्दे) तिविहा मूढा पण्णत्ता, तंजहा-नाणमूढा दंसणमूढा चरित्तमूढा। स्था०३ ठा०३ उ०। मूढदिहि-त्रि०(मूढदृष्टि) व्यामोहे,परतीर्थिनां राजादिकृतां पूजा मन्त्राद्यतिशयान् वा दृष्ट्वा तदागमान् वा श्रुत्वा देशतः स्तोको मतिव्यामोहः / जीत मूढ(ल)नइय-न०[ मूढ(ल)नयिक ]मूढा अविभागस्था नया यस्मैिंस्तन्मूढनयं, तदेव मूढनयिकम्। प्राकृतत्वात् स्वार्थे इकप्रत्ययः। अथवामूलाश्च ते नयाश्च मूलनयास्तेऽस्मिन् विद्यन्ते इति मूलनयिकम् / अतोऽनेकस्वरात्॥७२।६|| इतीकप्रत्ययः। अविभक्तनये कालिकश्रुते, आ०म०१ अ०आ००। नि००। मुढदिसाभाग-पुं०(मूढदिग्भाग) मूढोऽनिश्चितो दिशां भागो यस्य सः / विस्मृतदिग्भागे, ज्ञा०१ श्रु०१७ अ०॥ मुठभाव-पुं०(मूढभाव) मूढतायाम, कर्तव्याकर्त्तव्याज्ञतायाम, आचा०१ श्रु०२ अ०१उ०। मूढत्वे किंकर्त्तव्यताऽभावे, आचा०१ श्रु०१ अ०१ उ० मूढमइय-पुं०(मूढमतिक) कुबोधाच्छादितधिषणे, जी०१ प्रति०। मूढलक्ख-पुं०(मूढलक्ष) समस्तज्ञेयविपरीतवेदने, आ०म० 10 मुठसण्ण-पुं०(मूढसंज्ञ) विगतचेतने, असावधानमनसि, आतुला मूढामूर्छिता, संज्ञा-ज्ञानं, यस्य स मूढसंज्ञः। अस्यष्टज्ञाने, अपूर्णज्ञाने, आतु०॥ मूणभाव-पुं०(मौनभाव) तूष्णींभावे, "सो य मूणभावेण अत्थइ / " आ०म०१अ०॥ मुत्तूण-अव्य०(मुक्त्वा) स्फेटयित्वेत्यर्थे, व्य०६उन मूया-स्त्री०(मूका) महाविदेहे स्वनामख्यातायां राजधान्याम, यत्र पूर्वभवे वीरजिनः प्रियमित्रनामा चक्रवर्त्यभूत् / कल्प०१ अधि० 2 क्षण / आ०चूना मूर-धा०(भज) मर्दने, भजेःवेमय-मुसुमूर-मूर-सूर-सूडविरपविरज-करञ्ज-नीरजाः // 844106|| इति भजेद्रादेशः। मूरइ / भजइ / भनक्ति / प्रा०४ पाद। मूरण-न०(भजन) मर्दने, आ०म०१अ०। मूल-न०(मूल) निबन्धने, प्रश्र०३ आश्र० द्वार। आद्यकारणे, आचा०१ श्रु० 2101 उ०। मूलमादिरित्यनान्तरम्। आ०चू०१अ० "मरणस्य मूलं दुक्खं" उत्त०३२ अ०। "मूले वित्थिण्णो मज्झे संखित्तो" सू०प्र०१० पाहु०। मूले छक्कं दवे, ओदइ उवएस आइमूलं च / खित्ते काले मूलं,भावे मूलं भवे तिविहं // 173|| मूलस्य षोढा निक्षेपः-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् / नामस्थापने गतार्थे / द्रव्यमूलम्-ज्ञशरीर-भव्यशरीर-व्यतिरिक्तं त्रिधा औदयिकमूलम,उपदेशमूलम्, आदिमूलं चेति। तत्रौदयिक द्रव्यमूलम्वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि / उपदेशमूलम्-यचिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्या-तुरायेति, तच पिप्लीमूलादिकम् ! आदिमूलं नाम-यद् वृक्षादि-मूलोत्पत्तावाद्यं कारणम् / तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययात्-मूलनिवर्त्तनोत्तरप्रकृतिप्रत्ययाचमूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिर्वर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रमूलमुत्पद्यते, व्याख्यायते वा / एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु त्रिधा। इति गाथार्थः / तथा हिओदइयं उवदिट्ठा, आइतिगं मूलभावओदइ। आयरिओ उवदिहा, विणयकसायादिओ आइ॥१७४।। भावमूलं त्रिविधम्-औदयिकभावमूलम्, उपदेष्टमूलम्, आदिमूलं चेति / तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात्मूलजीव एव, उपदेष्टभावमूलत्वाचार्य उपदेष्टा,यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टत्ये तदेव दर्शयति-(विणयकसा-आइओ आई) तत्र मोक्षयादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः। तथा चाह-- "विणया णाणं णाणाउ,दसणं दंसणाहिँ चरणं तु। चरणाहिंतो मोक्खो, मुक्खे सुक्खं अणावाहं / / 1 / / " "विनयफलं शुश्रुषा, गुरुशुश्रूषा फलं श्रुतज्ञानम्। ज्ञानस्य फलं विरति-विरतिफलं चाश्रवनिरोधः / / 2 / / संवरफलं तपोबल-मथ तपसो निर्जरा फलं दृष्टम्। तस्माक्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् / / 3 / / योगनिरोधाद् भवस-न्ततिक्षयः सन्ततिक्षयान्मोक्षः। तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः // 4 // " इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति / आचा० 1 श्रु० २अ०१उ०ा घातिकर्मचतुष्टये मोहनीयकर्मणि, मिथ्यात्वे च। "अगं च मूलं च विगिं च धीरे, पलिच्छिदियाणं णिक्कम्मदंसी" आचा०१ श्रु०३ अ०२ उ०। ('अग्ग' शब्दे प्रथमभागे 164 पृष्ठे व्याख्यातमिदं सूत्रम्) सहदेवीमूलिकाकल्पादितत्तच्छास्त्रविहिते मूलकमणि, उत्त०१५ अ०॥ मूलिकाराजहंसीशङ् खपुष्पाशरपुङ् खादिगुणसूचके शास्त्र, उत्त० १५अ० वृक्षजटायाम्, स्था०१० ठा० ३उ०। मूलानि सुप्रसिद्धानि यानि स्कन्धस्याधः प्रसरन्ति / रा०ा उशीरपुनर्नवाविदारिकादिरूपे, दश०५ अ०१उ०वनस्पति-भंदे, स्था०८ ठा०३उ०। विपा० आचा० पृथिवीकायादिजीवे, बृ०१ उ० स० नक्षत्रभेदे, स्था०२ ठा०३उ०। मूलस्य निर्ऋति-देवता। ज्यो०६पाहु०। चं०प्र०ा सू०प्र०ा जंग। मूले नक्खत्ते एक्कारसतारे / स०११ सम० प्रायश्चित्तभेदे, स्था० 4 ठा० 1 उ० / महाव्रतारोपणे, भ०