________________ मुहुत्त 335 - अमिधानराजेन्द्रः - भाग 6 मूढ घटिकाद्वयप्रमाणे कालविशेषे,नंग आवा आ०म०अहोरात्रस्य त्रिंशत्तमे मूअल्ल-(देशी) मूके, दे०ना०६ वर्ग 137 गाथा। भागे द्विघटिकारूपे, दर्श०५ तत्त्वा पञ्चा०। सूत्र०। आ० म०। वे नालिया | मूअवंदण-न०(मूकवन्दन) आलापाननुचारयतो वन्दने,ध०२ अधिका मुहुत्तो' ज्यो०२ पाहु०। आ०म०। विशे० उत्त० सूत्र०ा स्था०ा अनु०। / "मुउव्य सद्दरहिओ, जं वंदइ मूअगं तं तु।" आलापका-ननुच्चारयन् तं०। मुहूर्तास्सप्ततिलवप्रमाणाः। उक्तंच-"लवाणं सत्तहत्तरि एस मुहुत्ते यद् वन्दते तन्मूकमिति। आव०३ अ०। मूयं नाम-मूयो वंदति न किंचि वियाहिए।" स्था०२ ठा०४ उ०) "लवाणं सत्तहत्तरि एस मुहुत्ते वि उच्चारयति / आ०चू०३अ०। बृ० प्रव०। नि०चू०। मूक इव हुं वियाहिए। भ०१श०१ उ०ा "तिन्नि सहस्सा सत्त य, सयाइं तेवत्तरि च हुमित्यव्यक्त शब्दं कुर्वस्तिष्ठत्युत्सर्गे इति मूकदोषः। कायोत्सर्गदोषभेदे, उच्छासा। एस मुहूत्तो भणिओ, सव्वेहिँ अनंतनाणीहिं / / 1 / / " जी०३ प्रव०५ द्वार। प्रति०४ अधि०। त्रिभिः सहस्रैः सप्तभिश्शतैस्त्रिसप्तत्या उच्छासैरेको मुइय-त्रि०(मूकित) मूकीकृते ,निःशब्दीकृते, ज्ञा०१ श्रु०१८ अ०। मुहूर्तः / तं०। अनु०। ज्ञा०। भ०। सू०प्र० मूगमुह-पुं०(मूकमुख) स्वनामख्याते अन्तरद्वीपे, नं०। एगमेगस्सणं भंते ! अहोरत्तस्स कइ मुहुत्ता पण्णत्ता। गोयमा ! भूगापुरी-स्त्री०(मूकापुरी) स्वनामख्यातायामपरविदेहपुर्याम्, "ततोऽतीसं मुहुत्ता पण्णत्ता / तंजहा परविदेहेषु, मूकापुर्या महीपतिः। धनञ्जयस्य धारिण्याः, पत्न्याः कुक्षौ "रुद्दे सेए मित्ते, वाऊ सुविए तहेव अभिचंदे। समीयिवान् // 1 // " आ०क०१अ०। आ०म०। कल्पका आ००। माहिंद बलव बंभे, बहुसचे चेव ईसाणे / / 1 / / मूठ-त्रि०(मूढ) मुह्यत्यस्मिन्निति मूढः / निन्चू०१3०। अज्ञानाविष्ट, द्वा०२ तढे अभाविअप्पा, वेसमणे वारुणे अ आणंदे। द्वा०। महामोहं गते, तं०। यथावस्थितवस्त्वधिगमशून्य-मानसे, ध०३ विजए अवीससेणे, पायावचे उवसमे // 2 // अधि०। स्नेहाज्ञानादिपरतन्त्रतयाऽवस्थितवस्त्वधिगमशून्यमानसे, गंधव्व अग्गिवेसे, सयवसहे आयवे य अममे अ। ग०५अधिवा यथार्थोपयोगरहिते, अष्ट०१४ अष्टाव्यामोहवति, प्रश्न० 2 आश्र द्वारा अपगतविवेके, आचा०१ श्रु०२ अ०३ उ०।"रागद्वेषाअणवं भोमे वसहे, सव्वढे रक्खसे चेव // 3 // " (सूत्र-१५२) भिभूतत्वात्कार्याकार्यपराङ्मुखः। एष मूढ इति ज्ञेयो, विपरीतविधायकः एकैकस्य भदन्त ! अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः? गौतम ! // 1 // " आचा०१ श्रु०२ अ०३उ०। मोहनीयोदयादज्ञानाद्वा (आचा० त्रिंशन्मुहूर्ताः प्रज्ञाप्ताः, तद्यथा-प्रथमो-रुद्रः, द्वितीयश्श्रेयान्, तृतीयो १श्रु०५ अ०१ उ०) किंकर्तव्यतयाऽऽकुले केन कृतेन ममैतद्दुःखमुपशमं मित्रः, चतुर्थी -वायुः, पञ्चमः-सुपीतः,षष्ठः-अभिचन्द्रः, सप्तमो यायादिति मोहिते, आचा०१ श्रु०५ अ०१ उ०। प्रज्ञा०। मूढाः तत्त्वश्रद्दधानं माहेन्द्रः,अष्टमो--बलवान्, नवमो-ब्रह्मा,दशमो-बहुसत्यः, एकादश-- प्रति। भ०७श०७उ०। मूर्खे, पञ्चा०८ विव०। मोहाकुलितमानसे, उत्त०५ ऐशानः, द्वादशस्त्वष्टा,त्रयोदशो-भावितात्मा, चतुर्दशो वैश्रमणः, अ०सदसन्मार्गानभिज्ञे, सूत्र०१श्रु०१४ अ०। महामोह-मोहितमतौ, पञ्चदशो वारुणः षोडश-आनन्दः, सप्तदशो-विजयः, अष्टादशो आचा०१ श्रु० ३अ०१उ० अविनिश्चिते, ज्ञा०१ श्रु० 17 अ०। विश्वसेनः, एकोनविंशतितमः-प्राजापत्यः, विंशतितमः-उपशमः, अज्ञानाच्छादितमतौ, सूत्र०१श्रु०७अ० गुणदोषानभिज्ञे, स्था०३ एकविंशतितमो-गन्धर्वः, द्वाविंशतितमः-अग्निवेश्यः,त्रयोविंशतितमः ठा०४उ01 शतवृषभः, चतुर्विंश--तितमः-आतपवान्, पञ्चविंशतितमः-- अथ मूढस्याष्टधा निक्षेपमाहअममः,षइविंशतितमः- ऋणवान्, सप्तविंशतितभो-भौमः, अष्टा दध्व दिसि-खेत्त-काले, गणणा-सारिक्ख-अभिणवे वेदे। विंशतितमो-वृषभः, एकोनत्रिंशत्तमः-- सर्वार्थः, त्रिंशत्तमो-राक्षसः। बुग्गाहणमण्णाणे, कसाय-मत्ते य मूढपदा॥३३०|| जं०७वक्ष० / रा०ा आ०म० कर्म०। सू०प्र० स०। ज्यो०। चं०प्र०॥ (मुहूर्तलग्नदिवा-दिबलावलविचारः 'करण' शब्देतृतीयभागे 367 पृष्ठगतः) द्रव्यमूढो,दिग्मूढश्च, क्षेत्रमूढः, कालमूढो, गणनामूढः, सादृश्यमूढः, अभिनवमूढो, वेदमूढश्चेति। अष्टधामूढः। तथा-(दुग्गाहेण त्ति) व्युद्ग्राहेण मुहुत्तहियया-स्त्री०(मुहूर्त्तहृदया) क्षणिकरागरक्तायाम्, मुहूर्त्तानन्तरं मूढो व्युद्ग्राहित इति च एकोऽर्थः / स च वक्ष्यमाणद्वीपजातवणिक्प्रायोऽन्यत्र रागधारकत्वात्, कपिलाब्राह्मणीसक्त-वासीवत् / तं०। सुतादिवत्। (अण्णाणि त्ति) तत्र कुसाधनं मिथ्याज्ञानंतच भारतरामायमुहुमुरिअ-(देशी) रणरणके, दे०ना०६ वर्ग 136 गाथा। णादिषु शास्त्रेष्वतिसमुत्थं तेन यो मूढः सोऽपि व्युद्ग्राहितो भण्यते / मुहुमुह-त्रि०(मधुमुख) खले, 'पोरच्छो पिसुणो मच्छरी खलो मुहुमुहो कषायमूढस्तीव्रकषायवान्, स च कषायदुष्ट सर्षपनालादिदृष्टान्तसिद्धे य उप्फालो" पाइ० ना०७२ गाथा। अन्तर्भवति / मत्तो नाम यक्षावेशेन मोहोदयेन वा उत्पन्नीभूतः स च मुहुल-त्रि०(मुखर) वाचाले, "वाउल्लो जंबुल्लो, मुहुलो बहुजंपिरो य अभिनवमूढादौ अवतरतीति / एतानि मूढपदानि भवन्तीति द्वारगाथावायालो" पाइ० ना०६६ गाथा। संक्षेपार्थः। मुअ-पुं०(मूक) अव्यक्तभाषिणि, ध०२ अधि०। आचा० आव०। ('जड्ड' साम्प्रतमेनामेव विवृणोतिशब्दे चतुर्थभागे जडमूकैडमूकयोव्याख्या दर्शिता) धूमादी बाहिस्तो, अन्तो धुत्तूरगादिणा दवे। मूअल-(देशी) मूके, दे०ना०६वर्ग 137 गाथा। जो दव्वं व ण जाणति, घडिमावोदोव्व दिह्र वि॥३३१।।