SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ मुट्ठिय 306 - अभिधानराजेन्द्रः - भाग 6 मुणि मुष्टिक-स्त्री०। लधुमुष्टी, रा०। मुट्ठिवागरण-न०(मुष्टिव्याकरण) व्याकरणभेदे, कल्प०१ अधि०१ क्षण। | मुट्ठिवाय-पुं०(मुष्टिवात) अतिवेगनायुद्धादिग्रहणाय मुष्टिबन्धनेनोत्पन्ने दाते, भ०३ श०२ उ० मुण-धा० ज्ञा) अवबोधने, जो जाण-मुणी / / 8 / 4 / 7 / / जानातेर्जाणमुण इत्यादेशा भवतः / जाणइ / मुणइ / प्रा०४ पाद। विशे०। मुणाल-न०(मृणाल) पद्मनाले, उदृत्वादौ / / 8 / 11131 / / इति उत्। प्रा० / जी० / ज्ञा०ा आव०। प्रश्न०। औ०। प्रज्ञा जा पद्मतन्तौ, ज०१ यक्षा प्रश्न०। “विसं मुणाल' पाइ० ना० 256 गाथा। मुणालिया-स्वी०(मृणालिका) पद्मतन्तौ, जी०३ प्रति०४ अधि०। आ० मारा। पद्मिन्याम्, नं०। जा मुणि-पुं० मुनि) मुणति-प्रतिजानीते, सर्वविरतिमिति मुनिः। विरतिमति, उत्त०१: अ०। मनुते, मन्यते वा, जगतस्त्रिकालावस्थामिति मुनिः / अतीन्द्रियज्ञानवति परोक्षज्ञ, आ० म०१०। सूत्र०। आव०ा आचाला द्वा० अएगदर्शन मुनिस्वरूपं निर्दिशति-सन्ति च लोके अनिर्गन्था निर्ग्रन्थाऽऽरोपभत्ता आत्मनः अशुद्धा अभिमानतः तत्वविवेकविकलाः तेषामेवोपदेशाय विशुद्धगुरुतत्त्वावधोधार्थ चाह। तत्र-मन्यते त्रिकालविषयत्वेन आत्मानमिति मुनिः / तत्र नाममुनिः, स्थापनामुनिः, सुगमः। द्रव्यमुनिः ज्ञशरीरभव्य शरीरतद्व्यतिरिक्तभेदात् अनुपयुक्तो लिङ्गमात्रद्रव्यक्रियावृत्तिसाध्योपयोगशून्यस्य प्रवर्तनविकल्पादिषु कषायनिवृत्तस्य परिणतिचक्रे असंयमपरिणतस्य द्रव्यनिर्गन्थत्वम्। भावमुनिः चारित्रमोहनीयक्षयोपशमक्षायिकोत्पन्नस्वरूपरमणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायोद्रेकमुक्तः नैगमसंग्रहथ्यवहारनयः द्रव्यक्रियाप्रवृत्तद्रव्यासवविरक्तस्य मुनित्वम्, ऋजुसूत्रनयेन भावाभिलाषसंकल्पापगतस्य शब्दसमभिरूढवंभूतनयः प्रमत्तात् क्षीणमोहं यावत् परिणता साम्गन्यविशेषचक्रे स्वतत्त्वैकत्वपरमशमतामृतरतस्य मुनित्वम्, अत्र सम्यग्ज्ञानदर्शनचारित्रप्राग्भावयुक्तस्य द्रव्यभावाश्रवविरतस्वरूपरतस्यावसरः। मन्यते यो जगत्सर्वस मुनिः परिकीर्तितः। सम्यक्त्वमेव तन्मौनं, मौनं सम्यक्त्वमेव च / / 1 / / मन्यत इति यः शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणलक्षितो, जगद्-. लोक, जीवाजीवलक्षण मन्यते, जानाति यथार्थोपयोगेन द्रव्यास्तिकपर्यायास्तिकस्वभावगुणपर्यायः निमित्तोपादानकारणकार्यभावोत्स पिवादपद्धत्या जानाति स मुनिः-अवगत-तत्त्वः, परिकीर्तितः-- कथितः, श्रीतीर्थकरगणधरैः मुनेर्निर्ग्रन्थस्य इद मौनम्, एवेति निर्धारणे। तत् सम्यक्त्वं, यत् यथा ज्ञातं तथा कृतमिति तत्सम्यक्त्वम् एव मुनित्वं, सम्यक् वं वा / पुनः सम्यक्त्वम्, एव मौन निर्ग्रन्थत्वम् / अत्र यत् शुद्धश्रद्धाननिर्धारितात्मस्वभावः तव अवस्थानं चरणम, यच्च सम्यगदर्शनेन निर्धारित सम्यग्ज्ञानेन विभक्तं स्वरूपोपादेयत्वं तच तथैव भवति, रमणं चरणं मुनित्वम्, अतः सम्यक्श्रद्धागृहीतकरणं तदेवभूतनयेन | सम्यक्त्वम्, एवंभूतनयेन सम्यगमुनित्वम् सम्यक्स्वरूपम् इति ज्ञपरिज्ञाप्रत्यख्यानपरिज्ञाप्राप्तमेव कार्यसाधक तेन सम्यक्त्वमुनित्व अभेदः / सम्यग्दृष्टिभिः यच्चतुर्थगुणस्थानकसाध्यत्वेन धारित तथाकरणे यत्र मुनिभावे निष्पादितसिद्धावस्थायाम् इत्यनेन शुद्धसिद्धत्वस्य धम.. निर्धारः सम्यक्त्वम्। आचाराङ्गे-"ज सम्मत्त पासह, तमोण पासह जं मोणं पासह, त सम्मत्तं पासह, ण इमं सक कामायरेहि पन्नत्ते हिं गारवावसठोह। 'मुणी मोण समाधाय, धुणे कम्मसरीरगं। पंतं लूहं सेविति, वीरा सम्मत्तदसिणो।।१।।" तथाच पशास्तिकायेपु.-"जीवः चेतनालक्षणः / तत्र स्वीयात्मपद्धोऽपिविभावग्रस्तोऽपि,सत्तया निर्मलाऽऽनन्दी निर्धार्यतदावरणविगमाय माहहेतुतद्रव्यासवान हेयतयोपलक्षितान हेयतया करोति इति सम्यकत्वं मुनिस्वरूपम्॥१॥ आत्माऽऽत्मन्येव यच्छुद्धं , जानात्यात्मानमात्मना। सेयं रत्नत्रये ज्ञप्ति-रुच्याऽऽचारैकता मुनेः / / 2 / / (आत्मा इति) अत्र ज्ञानादिगुणानामभेदकरणभूतानां ज्ञायकत्वकार्यकर्ता आत्मा एव, अत्रोपादानस्वरूपे षट् कारकचक्रमय एवं आत्मा : स्वयमेव कर्तृकार्यरूपोऽपि कारणरूपसंप्रदानापादानाधिकरणः स्वय - मेवेति व्याख्यात भाष्ये श्रीजिनभद्रक्षमाश्रमणैः, अत एव आत्मा जीवः कर्तृ रूपः, आत्मना-आत्मीयज्ञानवीर्येण करणभूतेन आत्मानं अनन्तास्तित्ववस्तुद्रव्यत्व-सत्त्व-प्रमेय-त्व-सिद्धत्वधर्मकदम्बकोपेत कार्यत्वापन्नम् आत्मनि आधारभूते अस्तित्वाद्यनन्तधर्मपर्यायपात्रभूते जानाति, सा इयं-जानातिरूपा प्रवृत्तिः, सा एव रत्नत्रये सभ्यगदर्शनज्ञानचारित्रलक्षणे ज्ञप्तिः- रुचिः, आचारः भासननिस्चिाररूपः, एतेषाम एकताअभेद-परिणतिः, मुनेः अस्ति, इत्यनेन आत्मना-- आत्मानं ज्ञात्वा, तचिः तदाचरणं-मुनः स्वरूपम्। भावना च मिश्यात्वाज्ञानासंयमैकत्वेन पौद्गलिकसुखं, सुखत्वन निर्धार्यज्ञात्वा , तदाचरणप्रवृत्तस्यनन्तकालं तत्त्वानवबोधेन दाधज्वरपरिगतामत्तिकालेप इवावगुण्ठितः कर्मपुद्गलेन चोपलब्धः तत्व श्रद्धानज्ञानरमणानुभवलवोऽपि तेनैव निसर्गाद्विगमादिकारणेन अनादिनिधनोऽयं जीवोऽन-- न्तज्ञानादिपर्यायालिप्तामूर्तस्वभावोऽवगतः,निर्धारितश्च, साध्योऽह, साधकोऽहं, सिद्धोऽह, ज्ञानदर्शनाद्यनन्तगुणमयोऽहम् इति ज्ञप्तिरुच्या आचरणरूप मुनिस्वरूपम्। उक्तं च - ''आत्मानमात्मना वेत्ति, मोहत्यागाद यदात्मनि। तदेव तस्य चारित्रं, तज ज्ञानं तच्च मनम् / / 1 / / " पुनः हरिभद्रपूज्यः षोडशके'बालः पश्यति लिङ्ग, मध्यमवृत्तिर्विचारयति वृत्तम्। आगमतत्वं तु बुधः परीक्षते सर्वयत्नेन // 1 // " अतः तत्त्वैकत्वं चारित्रम् / / 2 / / पुनस्तदेव द्रढयति-- चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy