________________ मुग्गडा 308 - अभिधानराजेन्द्रः - भाग 6 मुट्ठिय मुग्गडा-अव्य०(मुधा) वृथाशब्दार्थे, ते मुग्गडा हराविआ जे परिगिट्टा ताह। गन्धारस्वरान्तर्गतया सप्तम्या मूर्च्छनया मूच्छिता, तस्याः अयमाशयः / प्रा०४ पाद! गन्धारस्वरस्य सप्त मूछना भवन्ति, तथाहिमुग्गपण्णी-स्त्री०(मुद्रपर्णी) साधारणबादरवनस्पतिभेदे, प्रज्ञा० १पद। "नंदी य खुड्डिया पू-रिमा य चोत्थीय सुद्धगंधारा। मुग्गफली-स्त्री०(मुद्गफली) मूंगफलीतिख्याते भक्ष्यफले, आव०६ अ०। उत्तरगंधारा वि अ, हवई सा पंचमी मुच्छा / / 1 / / मुग्गर-पुं०(मुद्गर) काष्ठलोहादिमये सग्रन्थिमुष्टिकोपरिसङ्कीर्णवृत्ता- सुट्टत्तरमायामा, छट्टी सा नियमसो उ बोद्धव्वा। धोविस्तीर्णे मल्लोपकरणे, उत्त०१६ अ०। सूत्र०। मोगरेति ख्याते पुष्प- उत्तरमंदा य तहा, हवई सा सत्तमी मुच्छा / / 2 / / " जातिभेदे, कल्प०१ अधि०३ क्षण। अथ किस्वरूपा मूर्च्छना? उच्यते-गन्धारादिस्वरस्वरूपा मोचनेन मुग्गल-पु०(मोगल) पारसीकशब्दः / यवनजातिभेदे, ती०१६ कल्प। गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतृन मुग्गलि-पु०(मोद्गलि) गौद्गलापत्ये, ननु वा यथा मौद्गलिस्वातिपु- मूर्छितान करोति, किंतु-स्वयमपि भूञ्छित इव तान् करोति, यदिवात्राभ्यां शौद्धोदनिध्वजीकृत्य प्रकाशितः स्वरुचिविरचितो मार्गः / स्वयमपि साक्षान्मूच्छा करोति। आचा०१ श्रु०२ अ० 5 उ०। यदुक्तम्मुग्गस-(देशी) नकुले,देवना०६वर्ग 118 गाथा। "अन्नन्नसरविसेसे, उप्पायंतस्स मुच्छणा भणिया। मुग्गसू-(देशी) नकुले, देना० ६वर्ग 118 गाथा। कत्ता विमुच्छिओ इव, कुणए मुच्छ व सो व त्ति // 1 // " मुग्गसेल-पुं०(मुद्शल) मुद्गप्रमाणे पाषाणविशेषे, मुग्गसले नाम पच्छा गन्धारस्वरान्तर्गतानां च मूर्छनाना मध्ये सप्तमी उत्तरमन्दामूर्छना मेहस्स भूले भणति। आ० म० 1 अ०i आ० चू०। नं०। मुगवद् वृत्तत्व- किलातिप्रकर्षप्राप्ता ततस्तदुपादानम्, तया च मुख्यवृत्त्या वाद-यिता लक्षणत्वादिधर्मयुक्तः किश्चिद् भूतले निमनः किश्चित्प्रकाशश्चिकचि मूर्छितो भवति परमभेदोपचारद्वीणाऽपि मूर्छितेत्युक्ता, साऽपि यद्यङ्के कायमानो बादरादिप्रमाणो लघूपलस्वरूपो मुद्गशैलः। विशे०। सुप्रतिष्ठिता न भवति ततो न मूर्छना प्रकर्ष विदधाति / जं०१ वक्ष०ा मुग्घुरुड-(देशी) राशी, देवना०६ वर्ग० 136 गाथा। प्रश्र०। अंतो बहिं वा अंडयं भिण्णं वा मुच्छियं ति वा एगटुं / नि० चू० 17 मुच्छंझाण-न०(मूर्छाध्यान) मूर्छा अत्यर्थं पूर्वप्राप्तस्य राज्यादेर- उ०। गृद्धे, अध्युपपन्ने, ममत्वबहुले, सूत्र०१ श्रु०१ अ०१ उ०। उत्तका भिष्वङ्गः। कनकध्वजस्येव दुनिभेदे, आतु०। आव०। आचा०। मूढे, गतविवेकचैतन्ये, ज्ञा०१ श्रु०२ अ०। सूत्रका स्था०। मुच्छणा-स्त्री०(मूछना) स्वरविशेषे, अनु०। स्था०। जला (वक्तव्यं 'सर' एकीभावतामापन्ने,सूत्र०२ श्रु०१ अ०। कामोत्कटतृष्णे, सूत्र०१ श्रु०२ शब्दे वक्ष्यते) अ०३ उ०। अत्यन्तासक्ते, सूत्र०१ श्रु०३ अ०२ उ०। उत्त० / स्था०। मुच्छा-स्त्री०(मूर्छा) द्वितीय-तुर्य्ययोरुपरि पूर्वः / / 8 / 2 / 60|| इति | मुज्झत-त्रि०(मुह्यत्) मुहेर्गुम्म-गुम्मडौ / / 8 / 4 / 207 / / इति मुहेर्गुद्वित्वप्रसङ्गे छकारोपरि चकारः / प्रा० सदसद्विवेकनाशे, स्थान म्मगुम्मडादेशाभावे हास्य ज्झादेशः / मोहं गच्छति, प्रा०४ पाद! दुविहा मुच्छा पण्णत्ता, जहा-पिज्जवत्तिया चेव, दोसवत्तिया | मुट्ठि-स्त्री०(मुष्टि) ष्टस्याऽनुष्ट्रासंदष्टे / / 8 / 2 / 3 / / इति ष्टस्य ठः। चेव / स्था०२ठा०४ उ०! बद्धपञ्चाङ्गुलीके हस्ते, प्रा० / आ० का नि० चू०। भ०। उत्त०। स्था०। (व्याख्या स्वस्वशब्दे) मोहे, स्था० 2 टा० 4 उ०। हतनष्टपदार्थ- ___ "बुक्का मुट्ठी' पाइ० ना० 226 गाथा। शोचनायाम, ध०३ अधि० मोहनेनाचेतनीभवने, संरक्षणानुबन्धे च।। मुट्ठिजुद्ध-न०(मुष्टियुद्ध) योद्धयोः परस्परं मुष्ट्या हनने, जं० २वक्षा 10 51 समापरिग्रहे, स्था० १ठा०। गृद्धौ, विशे० आतु०। रात्रका रा०! शा०। औ० आचाका *मु -धा०। मोहसमुच्छ्राययोः, प्रज्ञा०१ पद। मुट्ठियोत्थय-न०(मुष्टिपुस्तक) चउरंगुलदीहो वा, "बद्धा गिइ हिमुच्छावसणट्ठचेयगरुई-स्त्री०(मूच्छविशनष्टचेतोगुवी ) मूच्र्छावशास- पुत्थगी अहवा / चउरंगुलदीहोचिय चउरसो होइ विडेओ 1 // " एचेतसि गुर्वी अलघुशरीरा। मूर्जितलेन गुव्यांम. भ०६ 2033 उ०। इत्युक्तलक्षणे पुस्तकभेदे, बृ० ३उ०! (चउरंगुल त्ति, अङ्गुलचतुमुच्छिऊण-अत्रा०(मूञ्छित्वा) अचेतनां प्राप्येत्यर्थे, महा०२ चू०।। ट्यप्रमाणो दीर्घो वा आकृतावुक्ताकृतिर्वर्तुलाकारो मुष्टिपुस्तकः / अथवामुच्छिज्जंत-त्रि०(मच्छर्धमान) मूच्छना रूपेण बाध्यमाने, आ० चू०१ अ० | अगुलचतुष्कायामः चतुष्कोणो मुष्टिपुस्तकः। स्था०४ ठा०१ उ०। दश मुच्छिय-त्रि० नच्छित) गृहे, आचा०१ श्रु० 102 उ०। गाढमर्म-- जीतका नि०चू०आवा प्रहारादिना (आचा० 1703 अ०१ उ०) अध्युपपन्ने, आचा०२ श्रु०१ मुट्ठिय-10(मौशिक)मुष्टिप्रहारिणि मलविशेषे, अनु० ज्ञा० जी०स्थाला चु०१ अ०८ उन मुच्छिए गढिए गिद्ध अज्झोववण्णे त्ति एगट्टा / विपा०१ जा राधा म्लेच्छजातीये, प्रश्र०१ आश्र० द्वार / लघुतरे घने, भ० 16 901 अगव्याकुलीभूते, अष्ट०३२ अष्ट०। (मुच्चिए इति) मूर्छन मूर्छा श०१ उ० सा राजाला अस्या इति मूञ्छित।। उत्तरमन्दया उत्तरमन्दाभिधया | मुष्टिकृत-त्रिका सङ्कुचिताओं, विशे०