________________ मियापुत्त 290 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त अहवा 2 सद्दे णं उग्घोसे माणा 2 एवं वदह-इहं खलु चणं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उववन्ने देवाणुप्पिया ! इक्काई रहकूडस्स सरीरगंसि सोलस रोगाऽऽयंका तप्पमिइं च णं मियादेवी विजयस्स अणिट्ठा अकंता अप्पिया पाउन्भूया, तं जहा-सासे 1 कासे 2 जरे 3,0 जाव कोढे 16, अमणुन्ना अमणामा जाया याऽवि होत्था। तते णं तीसे देवीए तं जोणं इच्छति देवाणुप्पिया! विजो वा विजपुत्तो वा जाणुओ अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियाए वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छीपुत्तो वा इक्काई जागरमाणीए इमे एयारूवे अज्झथिए० जाव समुप्पग्जित्था एवं रट्ठकूडस्स तेसिं सोलसण्हं रोगार्थकाणं एगमवि रोगायंक खलु अहं विजयस्स खत्तियस्स पुट्विं इट्टा कं०६ धेज्जा वेसासिया उवसामित्तए तस्स णं इक्काई रट्ठकूडे विपुलं अत्थसंपयाणं अणुमया आसी, जप्पमिइं च गं मम इमे गब्भे कुच्छिंसि दलयति, दोचं पि तचं पि उग्धोसेह उग्घोसइत्ता एयमाणत्तियं गन्भत्ताए उववन्ने तप्पभिई च णं अहं विजयस्स खत्तियस्स पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा० जाव पञ्चप्पिणंति, तते अणिट्ठा० जाव अमणामा जाया यावि होत्था। निच्छति णं विजए णं से विजयबद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा मिसम्म खत्तिए मम नामं वा गोयं वा गिण्हित्तए वा किमंग ! पुण दंसणं वा बहवे विजा य०६ सत्थकोसहत्थगया सएहिं सएहिं गिहेहिंतो परिभोग वा 1, 2 सेयं खलु मम एयं गन्मं बहूहिं गब्भसाडणाहि पडिनिक्खमंति २त्ता विजयबद्धमाणस्स खेडस्स मज्झं मज्झेणं य पाडणाहि य गालणाहि य मारणाहि य साडित्ताए वा पा०४, जेणेव इक्काई रट्ठकूडस्स गिहे तेणेव उवागच्छइ 2 त्ता इक्काई एवं संपेहेइ संपेहित्ता बहूणि खाराणि य कडुयाणि य तूवराणि य गम्भसाडणाणि य खायमाणीय पीयमाणी य इच्छति तं गन्भं रहकूडस्स सरीरगं परामुसंति 2 ता तेसिं रोगाणं निदाणं पुच्छंति २त्ता इक्काई रट्ठकूडस्स बहूहिं अब्भंगेहि य उव्वट्टणाहि साडित्तए वा०४ नो चेव णं से गब्मे सडइ वा०४ तते णं सा मियादेवी जाहे नो संचाएति तं गब्भं सडित्तए वा०४ ताहे संता य सिणोहपाणेहि य यमणेहि य विरेयणेहि य अववदहणाहि य तंता परितंता अकामिया असवसा तं गम्भं दुहं दुहेणं परिवहइ, अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य तस्स दारगस्स गन्भगयस्स चेव अट्ठ नालीओ अभिंतरप्पसिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्प वहाओ अट्ठ नालीओ बाहिरप्पवहाओ अट्ठ पूयप्पवहाओ अट्ठ णाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य सोणियप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अच्छिंतरेसु दुवे पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य दुवे नकंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं ओसहेहि य मेसजेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं पूयं च सोणियं च परिस्सवमाणीओ 2 चेव चिट्ठति / तस्स णं एगमवि रोगायकं उवसमावित्तए नो चेव णं संचाएंति उवसा दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही पाउन्भूए जे णं से मित्तए। तते णं बहवे विजा य विजपुत्ता य जाहे नो संचाएंति दारए आहारेति से णं खिप्पामेव विद्धंसमागच्छति पूयत्ताए तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए ताहे सोणियत्ताए य परिणमति, तं पि य से पूर्व सोणियं च आहारेति। संता तंता परितंता जामेव दिसिं पाउन्भूया तामेव दिसिं तते णं सा मियादेवी अन्नया कयाईनवण्हं मासाणं बहुपडिपुन्नाणं पडिगया। तते णं इकाई रट्ठकूडे विजेहि य 6 पडियाइक्खिए दारगं पयाया जातिअंधे० जाव आगइमित्ते। तते णं सा मियादेवी परियारगपरिचत्ते निविण्णोसहभेसज्जे सोलसरोगायं के हिं तं दारगं हुंडं अंधारूवं पासति २त्ता मीया०४ अम्मधाइं सद्दावेति अभिभूए समाणे रज्जे य रहे य० जाव अंतेउरे य मुच्छिए रज्जं च 2 ता एवं वयासी-गच्छह णं देवाणुप्पिया ! तुम एयं दारगं एगते रटुंच आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्ट उकुरुडियाए उज्झाहि। तते णं सा अम्मधाई मियादेवीए तह त्ति वसट्टे अड्डाइजाई वाससयाई परमाउयं पालइत्ता कालमासे एयम8 पडिसुणेति 2 ता जेणेव विजए खत्तिए तेणेव उवागच्छइ कालं किचाइमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवम- तेणेव उवागच्छित्ता करयलपरिग्गहियं एवं वयासी-एवं खलु सामी! द्वित्तीएसु नेरइएसु नेरइयत्ताए उववन्ने, से णं ततो अणंतरं मियादेवी नवण्हं मासाणं० जाव आगतिमित्ते, तते णं सा मियादेवी उध्वट्टित्ता इहेव मियग्गामे णगरे विजयस्स खत्तियस्स मियाए तं हुंड अंधारूवं पासति 2 ता तत्था उव्विग्गा संजायभया सद्दावेइ देवीए कुञ्छिसि पुत्तत्ताए उववन्न ! तते णं तीसे मियाए देवीए 2 ता एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! एयं दारगं एगंते सरीरे वेयणा घेयणा पाउन्भूया उञ्जला० जाव जलंता, जप्पभिज्ञ | उकु रुडियाए उज्झाहि, तं संदिसह णं सामी ! तं दारगं अहं