SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मियापुत्त 286 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए याऽवि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इकाई णाम रट्ठकूडे होत्था, अहम्मिए० जाव दुप्पाडियाणंदे, सेणं इक्काई रट्ठकूडे विजयवद्धमा-णस्सखेडस्सपंचण्हंगामसयाणं आहेवचं० जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेति य दिजेहि य भेजेहि य कुंतेहि य लंक्षपोसेहि य आलीवणेहि य पंथकोट्टेहि य उवीलेमाणे 2 विहम्मेमाणे 2 तजेमाणे 2 तालेमाणे 2 निद्धणे करेमाणे 2 विहरति / तते णं से इक्काई रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलवरमाड बियकोडुंबियसेट्ठिसत्थवाहाणं अन्नेसिं च बहूणं गामेल्लगपुरिसाणं बहुसु कन्जेसु य कारणेसु य संतिसु य गुज्झेसुय निच्छएसु य ववहारेसु य सुणमाणे भणतिन सुणेमि, असुणमाणे भणति-सुणेमि, एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इक्काई रट्ठकूडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्मे कलिकलुसं समजिणमाणे विहरति / (सूत्र-५) 'पुन्वभवे के आसि' इत्यत एवमवध्येयम् (किं नामए वा किंगोत्तए वा) तत्र नाम-यादृच्छिकमभिधानम्, गोत्रं तु-यथार्थ कुलं वा "कयरंसि गामसि वा नगरसि वा किं वा दचा किं वा भोचा किं वा समायरेत्ता केसि वा पुरा पोराणाण दुचिन्नाण दुप्पडिकताण असुहाणं पावाणं कम्माण पावगं फलवित्तिविसेस पचणुभवमाणे विहरइ' त्ति / (गोयमा इ त्ति) गौतम इत्येवमामन्त्र्य इति गम्यते (ऋद्धिस्थिमिए त्ति) ऋद्धिप्रधान स्तिमितं च-निर्भयं यत्तत्तथा, (वण्णओ त्ति) नगरवर्णकः, स चौपपातिकवद् द्रष्टव्यः, (अदूरसामंते त्ति) नातिदूरे नच समीपे इत्यर्थः, (खेडे त्ति) धूलीप्राकारम्, (रिद्ध त्ति) 'रिद्धत्थमियस मिद्धे' इति द्रष्टव्यम्, (आभोए त्ति) विस्तारः, (रहकूडे त्ति) राष्ट्रकूटो मण्डलोपजीवी राजनियोगिकः 4 (अहम्मिए त्ति) अधार्मिको, यावत्करणादिदं दृश्यम्'अधम्माणुए अधम्मिट्ठ अधम्मपलोई अधम्मपलंजणे अधम्मसमुदाचारे अधम्मेण चेव वित्ति कप्पेमाणे दुस्सीले दुव्यए' ति, तत्र अधार्मिकत्वप्रपशनायोच्यते-'अधम्माणुए' अधर्म-श्रुतचारित्राभावम् अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याहअधर्म एव इष्टो वल्लभः पूजितो वा यस्य सोऽधर्मिष्ठः अतिशयेना वाऽधर्मी धर्मवर्जित इत्यधर्मिष्ठः, अत राधर्माख्यायी-अधर्मप्रतिपादकः, अधर्मख्याति अविद्यमानधर्मोऽयमित्येव प्रसिद्धिकः, तथाऽधर्मा प्रलोकयति उपादेयतया प्रेक्षते यः सतथा, अत एवाधर्मप्ररञ्जनः अधर्मरागी, अत एवाधर्मेण -हिंसादिना वृत्ति-जीविका कल्पयन् सन् दुःशीलः-शुभस्वभावहीनः, दुव्रतश्चव्रतवर्जितः, दुष्प्रतयानन्दः-साधुदर्शनादिनानानन्द्यत इति।१।(आहे. वचं ति) अधिपतिकर्म, यावत्करणादिदं दृश्यम्-''पोरेवचं समित्तं भट्टि त्त महत्तरगत्त आणाईसरसेणावचं कारेमाणे' त्ति, तत्र पुरोवर्तित्वम् अग्रेणरत्वम्, स्वामित्वम्-नायकत्वं, भर्तृत्वं पोषकत्वम, महत्तरकत्वम्उत्तमत्वम्, आज्ञेश्वरस्य-आज्ञाप्रधान स्य: यत्सेनापतित्व तदाज्ञेश्वरसेनापत्यं कारयन्-नियोगिकैर्विधापयन्पालयन् स्वयमेवेति।। (करेहि यत्ति) करैः क्षेत्रा द्याश्रितराजदेयद्रव्यैः (भरेहि यत्ति) तेषामेव प्राचुर्यः (विद्धीहिय त्ति) वृद्धिभिः कुटुम्बिना वितीर्णस्य धान्यस्य द्विगुणादेहणैः, वृत्तिभिरिति क्वचित, तत्र वृत्तयो राजादेशारिणां जीविकाः (उक्कोडाहि यत्ति) लशाभिः (पराभएहिय त्ति) पराभवैः (देजेहि यत्ति) अनाभवहातव्यैः (भेजेहि यत्ति) यानि पुरुषमारणाद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रय्याणि निपतन्ति कौटुम्बिकान् प्रति च भेदेनोद्गृह्यन्तेतानि भेद्यानि अतस्तैः (कुतेहि य त्ति) कुन्तकम्एतावद्रव्यं तवया देयमित्येवं नियन्त्रणया नियोगिकस्य देशादेर्यत् समर्पणमिति, (लछपोसेहि यत्ति) लञ्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः पोषणानि तैः (आलीवणेहि यत्ति) व्याकुललोकानां मोषणार्थ ग्रामादिप्रदीपनकैः (पथकोहि य त्ति) सार्थघातैः (उवीलेमाणे त्ति) अवपीलयन् बाधयन् / (विहम्मेमाणे त्ति) विधर्मयन् स्वाचारभ्रष्टान् कुर्वन् (तज्जमाणे त्ति) कृतावष्टम्भान् तर्जयन-ज्ञास्यथरे यन्मभ इदं च इदच नदत्से इत्येवं भेषयन् (तालेमाणे त्ति) कशचपेटादिभिस्ताडयन् (णिद्धणे करेमाणे त्ति) निर्द्धनान् कुर्धन् विहरति। (तएणं से इमाई रट्टकूटे विजयवद्धमाणस्स खेडस्स) सत्काना (बहूणं राईसरतलवरमाडंपियकोडुवियसेट्ठिसत्थवाहाणं) इह तलवराःराजप्रसादवन्तो राजोत्थासनिकाः, माडम्बिकाः-मडम्बाधिपतयो मडम्ब च-योजनद्वयाभ्यन्तरेऽविद्यमानग्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः / (कजेसु ति) कार्येषु प्रयोजनेषु अनिष्पन्नेषु (कारणेसु त्ति) सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेषु, तत्र मन्त्राः-पर्यालोचनानि गुह्यानि-रहस्यानि, निश्चयावस्तुनिर्णयाः, व्यवहारा-विवादास्तेषु विषये 5 / (एयकम्मे ) एतद्यापारः एतदेव वा काम्यम् कमनीयं यस्य स तथा, (एयप्प्हाणे त्ति) एतत्प्रधानः एतनिष्ट इत्यर्थः, (एयसामायारेत्ति) एतज्जीतकल्प इत्यर्थः. (पावकम्म ति) अशुभं ज्ञानावरणादि (कलिकलुसं ति) कलहहेतुकलुपं मलीमसमित्यर्थः। तते णं तस्स इकाईयस्स रट्टकूडस्स अन्नया कयाइं सरीरगंसि जमगसमगमेव सोलस रोगाऽऽयंका पाउब्भूया, तं जहा-सासे 1 कासे 2 जरे ३दाहे 4, कुच्छिसूले 5 भगंदरे 6 / अरिसा 7 अजीरए 8 दिट्ठी 6, मुद्धसूले 10 अकारए 11 / / 1 / / अच्छिवेयणा 12 कन्नवेयणा 13 कंडू 14 उदरे 15 कोढे 16 / तते णं से इकाई रहकूडे सोलसहिं रोगाऽऽयंकेहिं अमिभूए समाणे कोडुबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचचरमहापहपहेसु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy