________________ मिच्छत्त 275 - अभिधानराजेन्द्रः - भाग 6 मिच्छदिदि सारे छिण्डिकाऽप्यस्तीति // 367 / / सेन०३ उल्ला० / चतुर्विधमिथ्यात्वमध्ये लोकोत्तरमिथ्यात्वं गुरु किंवा लौकिकम्, प्राग लोकोत- / राल्लौकेकगुरुतरमिति श्रुतमभूद, अधुना तुलौकिकाल्लोकोत्तरं श्रूयते, नव्यक्तया प्रसाद्यमिति ? प्रश्ने, उत्तरम्- प्रतिक्रमणूत्रवृत्तिप्रभृतिग्रन्थेषु 'मेथ्यात्व लौकिक देवगत 1 गुरुगतं च 2, तथा-लोकोत्तरं देवगत 1 गुरुगत चेति चतुर्विधमिथ्यात्वमध्ये इदं महदिदं लध्वित्यक्षराणि तथा'वैधग्रन्थे न दृष्टानीति द्रव्यक्षेत्रका-लभावानुसारेण कथ्यतं इति।।३६।। सेन०४ उल्ला०। मिच्छत्तकिरिया स्त्री० (मिथ्यात्वक्रिया) मिथ्यात्वमतत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया / अथवा-मिथ्यात्वे मिथ्यादर्शने क्रिया। क्रियाभेदे,, मिथ्यत्यक्रिया तु सर्वाः प्रकृती विंशत्युत्तरसंख्यास्तीर्थकराऽऽहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्यात्यक्रियेत्यभिधीयते। सूत्र०२ श्रु०२ अ०भ०। मिच्छत्तख(ओ)उवसम पुं० (मिथ्यात्वक्षयोपशम) मिथ्यात्वस्य मिथ्यात्वमोहनीयकर्मदलिकस्य क्षयेणोदीर्णस्य विनाशेन सहोपशमो विपाकोदयापेक्षया विष्कम्भितोदयत्वं मिथ्यात्वक्षयोपशमः। मिथ्यात्वमोहनीयक्षयोपशमे, पञ्चा०१ विव०। मिच्छत्तपडिक्कमणन० (मिथ्यात्वप्रतिक्रमण) आभोगानाभोगस-हसा कारैमिथ्यात्वगमनान्निवृत्तौ, स्था०५ ठा०३ उ०। मिच्छत्तपरिहाणि स्त्री० (मिथ्यात्वपरिहाणि) मिथ्यात्वं जिनप्रणीततत्वविपरीत श्रद्धान लक्षणं तस्य परिहाणिः सर्वथा त्यागः / त्रिविधत्रिविधन विथ्यात्व प्रत्याख्याने, ध०२ अधि०। मिच्छत्तमहण्णवतारणतरिया स्त्री० (मिथ्यात्वमहार्णवतारणतरिका) | कुदासनोदधिपरमयाने, दर्श०५ तत्त्व। मिच्छत्तमहामोहंधयारमूढ त्रि० (मिथ्यात्वमहामोहान्धकारमूढ) महाँश्चासौ मोहश्च महामोहः, मिथ्यात्वमेव महामोहस्तस्य तस्मात्तेन वाऽन्धकार सम्यक्त्वस्यावरणं तस्मिस्तेन वा मूढो मिथ्यात्वमहामोहाऽन्धकारमूढः / मिथ्यादृष्टी, दर्श०१ तत्त्व। मिच्छतहिणिवेस पुं० (मिथ्यातवाभिनिवेश) मिथ्यातवाद् मिथ्यादर्शनोदयाद योऽभिनिवेश आग्रहः स तथा। भ०६ 2033 उ० / विपर्यास, स्था०४ ठा०४ उ०। मिच्छदिट्ठि पुं० (मिथ्यादृष्टि) मिथ्या विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिदर्शनं यस्य सः / मिथ्यात्वमोहनीयकर्मोदयादरुचितलिनवचने, स०६ सम० / मिथ्या विपरीता दृष्टिर्यस्य स मिथ्यादृष्टिः / नं० / उदितमिथ्यात्वमोहनीयविशेष, स०१४ सम० / विपर्यस्तरुची, पञ्चा०१२ विव० / शाक्यादिशासनस्थे, बृ०१ उ० / दर्श०। अज्ञाननियतक्रियावादिके. सूत्र०१ श्रु०१ अ०२ उ०। प्रज्ञा०। विपरीतबाधे, औ०। सूत्र० / स्था० / उत्त। . मिथ्यादृष्टः स्वरूपमाहमिच्छविट्ठी नियमा, उवइटुं पवयणं न सहहइ। सदहइ असम्भावं, उवइ8 य अणुवइ8 // 25 // मिथ्यादृष्टिः जीवो गुरुभिरुपदिष्ट प्रवचनं नियमात् न श्रद्धत्ते-न सम्यग्भावेनात्मनि परिणमयति, श्रद्धत्ते चेत् उपदिष्टमनुपदिष्ट वा प्रवचन तर्हि, असद्भूतं मिथ्यारूपमित्यर्थः। श्रद्धत्ते, न सम्यग् यथावदिति॥२५॥ क०प्र०। आ००। पयमक्खरं वि जो एगं, सव्वन्नूहिँ पवेदियं / नाएज्ज अन्नहा भासे, मिच्छट्ठिीस निच्छियं / / महा०२ अ० / "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः / मिथ्यादृधिः सूत्रं, हि नः प्रमाणं जिनाभिहितम्।।१।।" आ०म०१०। स०। स्था०। आव० / “एकस्मिन्नप्यर्थे, संदिग्धे प्रत्ययोऽर्हति विनष्टः। मिथ्यात्वदर्शन तत्स चादिहेतुर्भवगतीनाम्॥११॥ तस्मान्मुमुक्षुणा व्यपगतशङ्कन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्य संशयास्पदमपि सत्यमेव सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कारर्नेन सकलपदार्थस्वभावावधार-णमशक्यम्। आव०६ अ०11०। आ०म० / (मिथ्यादृष्टिराचार्योऽपि भवति। मिथ्यादृष्टः किं लिङ्गम् इति 'पवयण' शब्दे पञ्चमभागे 784 पृष्ठे प्रतिपादितम्) सम्यग्दृष्टान, मिथ्यादृष्टर्भवेद विपर्यासः / आव०१ अ०। जइ एवं तेण तुहं, अन्नाणी कोऽवि नऽत्थि संसारी। मिच्छट्ठिीणं ते, अन्नाणं नाणमियरेसिं॥३१८|| यद्येवमुक्तप्रकारेण संशयादयोऽपि ज्ञानम्, तेन तव अज्ञानी नास्ति कोऽपि संसारी जीव' इति प्राप्तम्, मोक्षे सर्वस्याऽपि ज्ञानं परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता संसारी इति विशेषणमकारि। एतदुक्तं भवति-'संशयादयोऽज्ञानम्, निर्णयरत्ववाधितो ज्ञानम्' इति तावल्लोकव्यवहारस्थितिः / यदि चभवता संशयादीनामपि ज्ञानरूपता व्यवस्थाप्यते तर्हि समुच्छिन्नोऽयमज्ञानव्यवहारः, ततः कथं नाऽतिप्रसङ्गः? दृश्यते च लोकेऽज्ञानव्यवहारः, स कथ नीयते ? इति। अत्रोत्तरमाह-(मिच्छट्ठिीणमित्यादि) मिथ्यादृष्टीना सम्बन्धिनस्ते संशयविपर्ययाऽनध्यवसायाः, निर्णयश्चाज्ञानम्, इतरषातु सम्यग्दृष्टीनां सम्बधिनस्तेज्ञानम्, इति नाऽज्ञानव्यवहारोच्छेदः / अयमभिप्रायः-लोकव्यवहाररूढो ज्ञानाऽज्ञानव्यवहारोऽत्रन विवक्षितः, किन्तु-आगमाभिप्रायरूढो नैश्चयिकः / आगमे च संशयादिरूपं. निश्चयरूपं वा मिथ्यादृष्टः सर्वमप्यज्ञानम्, सम्यग्दृष्टस्तु तदेव सर्व ज्ञानम्, इत्येवं ज्ञानाऽज्ञानव्यवहारो रूढः। ततश्च यदादौ संयशदित्वेनाऽवग्रहादीनामज्ञानत्वं प्रेरितम्, तदयुक्तम्, न हि संशयादित्वमज्ञानभावस्य निमित्तमागमविचारे, किन्तु-मिथ्यादृष्टिसम्बन्धित्वम्, तचेह नास्ति, सम्यगदृष्टिसम्बन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपकान्तत्वात्, इति भावः, इति गाथार्थः। विशे०। 'सम्मदिद्विपरिगहियं सम्मसुय, मिच्छदिविपरिग्गहियं मिच्छसुय' बृ०१ उ०। तद् यथेह प्रदीपस्य, स्वच्छाऽभ्रपटलैहम्। न करोत्यावृति काञ्चि-देवमेतद्रवेरपि।।१।।