________________ महावीर 214 - अभिधानराजेन्द्रः - भाग 6 महास्यय वंदामि महाभाग, महामुणिं महायसं महावीरं। महावेज पुं०(महावैटा अष्टाहार्वेदोत्ती वेदो 2170 / अमरनररायमहियं, तित्थयरमिमस्स तित्थस्स / / महावेयण न० (महावेदन) महापी मायाप्प भ०६, 103 30 / म अ या पचा। भ० ज०। आचा० / स ! | महावेयणतर त्रि० (गहावेदनतर: पीना जीवानां यस्मात्स तथा। भाई सपिथकृतो द्रिसप्ततिवर्षाण्यामानात ता दिन भो नव नीवाना महत्या वेदनाया उत्पादके / भ०७ श०१० उ०। मियाय मिथापिघटते तत्किामा प्रश्न उत्तम- नहावोंदि स्त्री० (महावान्द्रि) महा भावतनौ, भ०३ श० उ०। जन्'परमार्थतस्तु गोतित पापना) या ! महास पुं० (महाऽश्य) बृहत्तुर ओ०। सत्यादिवर्षमानप्रतिपादनंन्यूनाधिय मानिपक्ष महासंगाम पु० (महासंग्राम) चक्रादिव्यूहरचनोपेततया संव्यवस्थे महारणे, संवादतीत 64 प्रः / सनः 2 35.6::: दाशिम राजा, ज०२ वक्षः। प्रयोविशगव चक्रा, चम्णिा देवनारका: नयनान्या वति प्रश्न / महासंजत्तिय पु० (महासायात्रिक) ती किरे, आ०चू०१०। उत्तर- आ धारचारिकाधना ! हमवारत्तर नारकभवाद- महासड्डि त्रि० (महालदिन) गहतो चार हा च महाश्रद्धा, सा विद्यते न्यातयेम यादव भान्त्या नाकी जातो, राजभवस्तु स्तात्रेष्षव भोगेष तदुपायेषु वा यस्य रस्त भाग . "अमरायड महासड़ी" सान्य, तनादिशवदग्रहणासुरादिभवा पिसभाव्यत इति।११३ आचा०१ श्रु०२ अ०५६०। 101502 उल्ला निर्वाणावरारे श्रीवीरेण षोडश प्रहसन यावद्धश- महासढ पुं० (महा.) इतिशत, जातिवणंतहा पिया माइल्ल सामानावरन्य कस्मिन दिन पूर्णा जाति प्रश्न उत्तरम् - महाराढ्य / 20501 श्रु०७ / तुदशीमावास्यायाः पाश्चाटिकाद्वयरात्री दशना पूर्णा / महासण्णाह, महारान्नाह) वृहरपुरुषाणामपि बहूनां सन्नाहे. जी०३ नाता रामपला मावास्याय: कानशिन्मुहूर्ते निवण कथित- | प्रति०४ आप परित महरास्त ततोऽर्वाग जाता युज्यन्त इति / 450 प्र०। महासत्त पुं० (महाराव) अवक्लव्याध्यासायवति, पक्षा०१२ विव 2 उ मापीरोण कर्णशलाकाकर्षणे कथमाक्रन्दः कृतः, महासत्ता स्त्री० (महासत्ता) सर्वत्र सदिचवमनुगलाकारावबोध-हे भूते अजन्तालल्लादिलिपाने, उत्तरम् - अनन्तबलत्वं भगनता क्षायिकवीर- सामान्ये, स्था०७ ठा० / यद्वशादविणा सर्वत्र सदिति प्रत्यय सति। आश्नि-गोकर "अपरिमिरावना जिणवरिंदा' इत्यत्र तथा व्याख्या- आ०म०१०। नात न प्रवलपीडावशा दगात आक्रन्दराभवेऽपिन किमायनपपन्न- महासत्थन महाशा' , नागवाणादि-दि-या, नागवाणादयो हि धाणा मिति। 465 / रोन०३ उल्ला०। का तापमान का जी०३ प्रति०५ अधिः / महावीरथुइ स्त्री० (महावीरस्तुति) दीरस्तवनात्मक सत्रास नहासत्याणिवय रनिपतन) नागवाणाऽऽदीना दियामध्ययन स०१५ सम०। anti 21, " माऽऽदयां हि याजा महाशस्त्राणि तेषाम इतमहावीरभासिय न० (महावीरभाषित) प्रश्नव्याकरणानांतृतीयऽध्ययन शोजि३प्रति०४ अधि०। 2040:10 महासत्थदाह पु० महासार्थवाह) महावणिज़ि, आ०५० अ० महावीहिरी महावीथि) महती चासी वीथिश्चा सम्यगदर्शनादिरूप महासद्द पुं०(महाशब्द) शृगाले, "भुल्लुकिआ भसुआ महासा" गाइक माक्षमागे, आचा०२ श्रु०१ अ०३ उ०। नास गाथा नहाबुद्रिकाय महावृष्टिकाय) प्रभूतवृष्टी, स्था०। महासदा (देशी) शृगाले, दे० ना०६ वर्ग 120 गाथा। तिहिं ठाणेहिं महावुट्टिकाए सिया। तं जहा-तंसि च णं देसंसि महासमण पुं०(महाश्रमण) महातपस्विनि, द्वादशादितपश्चा-रेणि, पंत्यः वा पएसंसि वा बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए द्वार। "भारद्वायसगोते, सूयगडगे महासमणनामे ! अगुरीसस हिं. वक्कमति विमति चयंति उववचंति, देवा जक्खा नागा भूया जाहिं वरिसाण वोच्छिति। 11'' ति०। सम्भगाराहिया भवंति अन्नत्थ समुट्टियं उदगपोग्गलं परिणयं महासमुद्दपु० (महासमुद्र) र भरागादि-सह गागारे Try ठि.10 वासिउकामंत देसंसाहरंति, अभवद्दलगं च णं समुट्ठियं परिणयं / महासयय पुं० (महाशतक) फोनवर राजमहतो रचनामारमाहो वासिउका बाउकातो विहुणति, इच्छएहिं तिहिं ठाणेहिं गदपती, उपा०! महाबुद्रिकाए पिया (सूत्र-१७६) स्था०३ ठा०३ उ० / जंबू ! तेणं कालेणं ते णं समएणं राजगिहे णयरे महादेग jo (हा महोरगविशेषे, प्रज्ञा 1 पद भूननिकायदेभे / गुणसिले चे इए से णिए राया, तत्थ णं रायगिहे महासयए णाम गाहावई परिवसइ, अङ्ग्रे जहा आणंदो, णवरं अट्ठ