________________ महव्वय 152 - अभिधानराजेन्द्रः - भाग 6 महव्वय व्रतानि रात्रिभोजनविरमणषष्ठानि। किमित्याह-आत्महिताय आत्महितो मोक्षस्तदर्थम्, अनेनान्यार्थं तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात्, 'उपसंपद्य' सामीप्येनांङ्गीकृत्य व्रतानि विहरमि साधुविहारेण तद भावे चाङ्गीकृतानामपि व्रतानामभावात् / दोषाश्च हिंसादिकर्तृणाम् अल्पायुर्जिहाच्छेददारिद्र्यपण्डकदुःखितत्वादयो वाच्या इति। दश०४ अ01 अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्यानभङ्गकशताऽधिकारः / तत्रेय गाथा - "सीयालं भंगसयं, पचक्खाणमि जस्स उवलद्धं / सो पच्चक्खाणकुसलो, सेसा सव्वे अकुसला उ॥१॥" दश०४ अ०॥ सप्तचत्वारिंशदधिकभङ्गशतं वक्ष्यमाणलक्षणं, प्रत्याख्यानेप्रत्याख्यानविषयं, यस्योपलब्धं भवति स इत्थंभूतः प्रत्याख्याने कुशलोनिपुणः, शेषाः सर्वे अकुशलाः-तदनभिज्ञा इति गाथासमासार्थः / अवयवार्थस्तु भङ्गकयोजनाप्रधानः सचैवं द्रष्टव्यः - "तिन्नि तिया दुया, तिन्नि क्केका य होंति जोएसु। ति दु एक्कं ति दु एकं, ति दु एक्कं चेव करणाइं॥१॥" त्रयस्त्रिकाः (333) त्रयो द्विकाः (222) त्रयश्चैककाः (111) भवन्ति / योगेषु-कायवाड्मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणिद्वयमेकं चैव करणानि मनोवाक्कयलक्षणानि इतिपदघटना। भावार्थस्तु स्थापनया निर्दिश्यते। सा चेयम् - 333-222-111 काऽत्र भावना?"नकरेमि न कारवेमिक ३२१३२१-३२१रंतं पिअन्नंन समणुजाणामि मणेणं वा 133-366-366 / याएकाएणं'' एक्को भेदो। इयाणिं वितिओ-ण करेइन कारवेइ करतं पि अन्नं न समणुजाणाइ मणेणं वायाए इक्को भंगो। तहा मणेणं कारणं विइओ भंगो / तहा वायाए काएण य तइओ भंगो। विइओ मूलभेओ गओ। इयाणिं तइओ-ण करेइ ण कारवेइ करतं पि अन्नं न समणुजाणइ मणेणं एक्को, वायाए विइओ, कारणं तइओ, गओ ततिओ मूलभेओ। इयाणिं चउत्थो-ण करेइ ण कारवेइ मणेणं घायाए कारणं इक्को, ण करेइ करतं णाणुजाणइ विइओ, ण कारवेइ करतं णाणुजाणइ विइओ, ण कारवेइ करतं णाणुजाणइ तइओ, गओ चउत्थो मूलभेओ / इयाणिं पंचमो-ण करेइण कारवेइ मणेणं वायाए एक्को, ण करेइ करतंणाणुजाणइ विइओ, ण कारवेइ करतणाणुजाणइतइओ, एए तिन्नि भंगा मणेणं यायाए लद्धा, अन्ने वि तिन्नि मणेण काएण य लब्भति, तहा अवरे वि वायाए कारण य लब्भंति तिन्नि, एवमेव सव्वे एए णव, पंचमोऽप्युक्तो मूलभेदः / इयाणिं छट्ठोण करेइ ण कारवेइ मणेणं एक्को, तहाणं करेइ करतं णाणुजाणइ मणेणं विइओ, ण कारवेइ करतं गाणुजाइण मनसैव तृतीयः, एवं वायाए कारण वि तिन्नि तिन्नि भंगा लभंति / एते वि सव्वें णव / उक्तः षष्ठो मूलभेदः। सप्तमोऽभिधीयते-ण करेइ मणेणं वायाएकाएणं एक्को, एवं ण कारवेइ मणादीहिं वितिओ, करतंणाणुजाणइ, ततिओ। सप्तमोऽप्युक्तो / मूलभेदः / इदानीमष्टमः-ण करेइ मणेणं वायाए एक्को, मणेणं कारण य वितिओ, तहा वायाए कारण य तइओ, एवं न कारवेइ एत्थं पि तिन्नि भंगा, एवमेव करतं णाणुऽजाणइ एत्थं पि तिन्नि भंगा, एए सव्ये णव / उक्ताऽष्टमः / इदानीं नवमः-ण करेइ मणेणं इक्को, ण कारवेइ वितिओ, करतं णाणुजाणइ तइओ, एवं वायाए वितियं, कारण वि होइ ततियं, एवमेते सव्वे वि मिलिया नव, नवमोऽप्युक्तः। आगतगुणनमिदानी क्रियते - "लद्धफलमाणमेयं, भंगा उहवंति (अ) ऊणपन्नासं। तीयाणागयसंपति, गुणियं कालेण होइ इमं / / 1 / / सीयालं भंगसयं, कह कालतिएण होति गुणणा उ। तीतस्स पडिक्कमणं, पञ्चुप्पन्नस्स संवरणं / / 2 / / पच्चक्खाणं च तहा, होइ य एसस्स एस गुणणा उ। कालतिएणं भणियं, जिणगणधरवायएहिं च // 3 // " इतिगाथार्थः / दश०४ अ०। साम्प्रतंयतनाया अवसरस्तथा चाऽऽहसे भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलुं ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कट्टेण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहेजा न विलिहजेजा न घट्टेजा न भिंदेजा अनं न आलिहावेज्जा न विलिहावेजा न घट्टावेज्जा न मिंदावेज्जा अन्नं आलिहतं वा विलिहंतं घट्टतं वा भिदंतं वान समणुजाणेज्जा जावनीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि रामि। (सूत्र-१०) 'से' इति निर्देश सयोऽसौ महाव्रतयुक्तो, भिक्षुर्वा भिक्षुकी वा आरम्भपरित्यागाद्धर्मकायपालनाय, भिक्षणशीलो भिक्षुः एवं भिक्षुक्यपि पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह-संयतविरतप्रतिहतप्रत्याख्यात-पापकर्मा-तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमोपेतः। विविधम्- अनेकधा द्वादशविधे तपसि रतो विरतः। प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनर्वृद्ध्यभावेनपापं कर्मज्ञानावरणीयादियेनस तथाविधः। दिवा वा रात्रौवाएकोवा परिषद्गतो वा सुप्तो वा गाग्रद्धा, रात्रौ सुप्तो दवि जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् / (से पुढविं वा इत्यादि) तद्यथापृथिवीं वा, भित्तिं वा, शिलां वा, लोष्ठं वा, तत्र पृथिवी लोष्ठादिरहिता, भित्तिः-नदीतटी, शिला-विशालः पाषाणः, लोष्ठः-प्रसिद्ध / तथा सह रजसा-आरण्यपांशुलक्षणेन वर्तते इति सरकस्कस्तं सरजस्कं वा कार्य 'कायमिति देहं तथा सरजस्कंवा वस्त्रंचोलपट्टकादि "एकग्रहणेतजातीयग्रहणम्" इति पात्रादिपरिग्रहः, एतत्किमित्याह-हस्तेन वा पादेन वा