________________ मल्लि 167 - अभिधानराजेन्द्रः - भाग 6 मल्लि देसे बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण०४ उवक्खडेंति उवक्खडेत्ता जे जहा आगच्छंति तं० पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा उवसंपज्जित्ता विहरंति। तते णं मल्ली अरहा संवच्छराऽवसाणे निक्खमिस्सामि त्ति मणं पहारेति। (सूत्र-७५) तेणं कालेणं तेणं समएणं सक्कस्याऽऽसणं चलति, तते णं सक्के देविंदे देवराया आसणं चलियं पासति पासित्ता ओहिं पउंजति पउजित्ता मल्लिं अरहं ओहिणा आभोएति आभोइत्ता इमेयारूवे अज्झथिए० जाव समुप्पज्जित्था-एवं खलु जंबुद्दीवे दीवे वासे मिहिलाए कुंभगस्त० मल्ली अरहा निक्खमिस्सामि त्ति मणं पहारे, तं नीयमे यंऽतीयवचुप्पन्नमणागवाणं सकाणं०३ अरहताण भगवंताणं निक्खममाणाण इमेयारूवं अत्थसंपयाणं दलिएर, तं जहा"सणेव य कोडिसया, अट्ठासीदिं च हो ति कोडीओ। असीतिं च सयसहस्सा, इंदा दलयंति अरहाणं / / 1 / / " एवं संपेहेति संपत्तिा वेसमणं देवं सद्दावेति सदावित्ता० एवं खलु देवाणुप्पिया! जंबुद्दीहे दीवे भारहे वासे० जाव असीति च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया ! जंबुद्दीवे दीवे मारहे वासे कुंभगभवणं सि इमेयारूवं अत्थसंपदाणं साहराहि साहरित्ता खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि / तले णं से वेसमणे देवे सकेणं देविंदेणं एवं हटे करयल० जाव पडिसुणेइ पडिसुणित्ता भए देवे सद्दावेइसहाविता एवं वयासीगच्छह णं तुम्भे णं देवाणुप्पिया ! जम्बुद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अदासीयं च कोडीओ असीयंभ मगसहस्साई अयमेयारूवं अत्थसंपयाणं साहरह साहरित्ता मम एयमाणत्तियं पचप्पिणह। तते णं ते जंभगा देवा वेसमणेणं० जाव सुणेत्ता उत्तरपुरच्छिम दिसीभागं अवक्कमंति अवक्कमित्ता० जाव उत्तरवेउव्वियाई रूवाई विउव्वति विउवित्ता ताए उक्किट्ठाए जाव वीईवयमाणा जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे तेणेव उवागच्छंति 2 त्ता कुंभगस्स रन्नो मवणंसि तिन्नि कोडिसया० जाव साहरंति साहरित्ता जेणेव वेसमणे देवे तेणेव उवागच्छंति उवागच्छित्ता करयल० जाव पचप्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव पचप्पिणति / तते णं मल्ली अरहा कल्लाकल्लिं० जाव मागहओ पायरासो त्ति बहूर्ण सणाहाण य अणाहाण य पंथियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठ य अणूणाति सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, तए णं से कुंभए मिहिलाए रायहाणीए तत्थ तत्थ तहिं तहिं देसे / पा०४ परिभाएमाणा परिवेसेमाणा विहरंति, तते णं पिडितला सिंघाडग० जाव बहुजको स्स एवमातिक्खति एवं खलु देवाणुप्पिया ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणिय किमिच्छियं विपुलं असणं पाणं०४ बहूणं गाण य० जार परिवेसिजति, "वरवरिया घासिञ्जति, किमिच्छियं दिजए बहुविहीयं / सुरअसुरदेवदाणव-नरिंदमहियाण निक्खमणे / / 1 / / " तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीति च हों ति कोडीओ असीतिं च सयसहस्साई इमेयारूवं अत्थसंपदाणं दलइत्ता निक्खमामि त्ति मणं पहारेति। (सूत्र-७६) तेणं कालेणं तेणं समएणं लोगंतिया देवा बंमलोए कप्पे रिष्ठे विमाणपत्थडे सएहिं सएहिं विमाणेहिं सरहिं सएहिं पासायवडिसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं लोगंतिएहिं देवेहि सद्धिं संपरिवुडामहया हयनट्टगीयवाइय० जाव रवेणं भुंजमाणा विहरइ, तं जहा "सारस्स य माइया, वण्ही वरुणा य गहतोयाय। तुसिया अव्वावाहा, अगिया चेव रिट्ठा य॥१॥" तते णं तेसिं लोयंतियाणं देवाणं पत्तेणं पत्तेय आसणाति चलति तहेव० जाव अरहताणं निक्खममाणार्थ संवाहणं करेत्तरत्ति तं गच्छाभो णं अम्हे वि मल्ल्स्सि अरहतो सब करेमि त्ति कट्ट एवं संपेहेंति संपे हित्ता उत्तरपुरच्छिमं दिसीभायं० वेउटिवयसमुग्घाएणं समोहणंति समोहणित्ता संखिज्जाई जोयणाई एवं जहा जंभगा० जाव जेणेव मिहिला रायहाणी जेणेव कुं भगस्स रनो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छं ति उवागच्छित्ता अंतलिक्खपडि वन्ना सखिंखिणियाइं० जाव वत्थातिं पवरपरिहिया करयल० ताहिं इट्ठा० एवं वयासी-बुज्झाहि भगवं ! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकर भविस्सति त्ति कट्ट दोचं पितचं पि एवं वयंति वइत्ता मल्लिं अरहं वंदंति नमसंति वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूआ तामेव दिसिं पडिगया।तते णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए स