________________ मल्लि 166 - अभिधानराजेन्द्रः - भाग 6 मल्लि हाणीए दुवाराई पिधेह पिधेत्ता रोहसजे चिट्ठह, तते णं कुंभए एवं वयासी-तं चेव० जाव पवेसेतिरोहसजे चिट्ठति। तते णं ते जितसत्तुपामोक्खा छप्पि य रायाणो कल्लं पाउन्भूया० जाव जालंऽतरेहि कण्गमयं मतीयच्छिडं पउमुप्पलपिहाणं पडिमं पसति / एस णं मल्ली विदेहरायवरकण्ण त्ति कह मल्लीए विदेह० रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा० जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा पेहमाणा चिट्ठति। ततेणंसा मल्ली विदेह० ण्हाया० जाव पायच्छित्ता सव्वालकार० बहूहिं खुजाहिं० जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागच्छद उवागच्छित्ता तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति। तते णं गंधे णिद्धावति से जहा-नामए अहिमडेति वा०जाव असुभतराए चेव / तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं सएहिं उत्तरिजएहिं आसातिं पिहेंति पिहित्ता परम्मुहा चिट्ठति / तते णं सा मल्ली विदेह० ते जितसत्तुपामोक्खे एवं वयासी-किण्णं तुम्मे देवाणुप्पिया! सएहिंसएहिं उत्तरि हिं० जाव परम्मुहा चिट्ठह ? तते णं ते जितसत्तुपामोक्खा मल्लिं विदेह० एवं वयंति एवं खलु देवाणुप्पिए! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं सरहिं० जाव चिट्ठामो। तते णं मल्ली विदेह० ते जितसत्तुपामुक्खे० ज ता देवाणुप्पिया ! अमीसे कणग० जाव पडिमाए कल्लाकल्लिं ताओ मणुण्णाओ असण पा०४ एगमेगे पिंडे पक्खिप्पमाणे पक्खिप्पमाणे इमेयारूवे असुभे पोग्गलपरिणाम इमस्स पुण ओरालियसरीरस खेलाऽऽसवस्स वंताऽऽसवस्स पित्ताऽऽसवस्स सुक्कसोणियपूयाऽऽसवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपूतियपुरीसपुण्णस्स सडण० जाव धम्मस्य के रिसए परिणामे भविस्सति ? तं माणं तुम्भे देवाणुप्पिया! माणुस्सएसु कामभोगेसु सज्जह रजह गिज्झह मुज्झइ अज्झोववजह / एवं खलुदेवाणुप्पिया ! तुम्हे अम्मे इमाओ तचे भवग्गहणे अवरविदेहवासे सलिलावतिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्त वि य बालवयंसया रायाणो होत्था, सह जाया० जाव पव्यतिता / तए णं अहं देवाणुप्पियाया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुब्भं चोत्थं उवसंपजित्ता णं विहरह / तते णं अहं छ8 उवसंप जित्ता णं विहरामि, सेसं तहेव सव्वं ततेणं तुम्मे देवाणुप्पिया! कालमासे कालं किया जयंते विमाणे उववणा तत्थ णं तुम्मे देसूणातिं वत्तीसातिं सागरोवमाइं ठिती, तते णं तुब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ताइहेवजंबुद्दीवे दीवे०जाव साइं साइं रजाति उवसंपग्नित्ता णं विहरह / तते णं अहं देवाणुप्पिया ! ताओ देवलोयाओ आउक्खएणं० जाव दारियत्ताए पचायाया। "किं थ तयं पम्हुई, जंथ तया भोजयंतपवरंमि। बुत्था समयनिबद्धं, देवा ! तं संभरह जातिं // 1 // " तते णं तेसिं जियसत्तुपामोक्खाणं छहं रायाणं मल्लीए विदेह० अंतिए एतमढे सोचा णिसम्म सुभेणं परिणामेणं पसत्येणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं० ईहावूह० जाव सण्णि जाइस्समरणे समुप्पन्ने / एयमटुं सम्म अभिसमागच्छंति। तएणं मल्लीअरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइस्समरणे जाणित्ता गब्भघराणं दाराई विहाडावेति। तते णं ते जितसत्तुपामोक्खा जेणेव मल्लीअरहा तेणेव उवागच्छंति उवगच्छित्ता तते णं महब्बलपामोक्खे सत्त विय वालवयंसा एगयओ अभिसमन्नागया याऽवि होत्था तते णं मल्लीए अरहा ते जितसत्तुपामोक्खे छप्पि य रायाणो एवं वयासी-एवं खलु अहं देवाणुप्पिया! संसारभयउविम्गा० जाव पव्दयामितं तुम्मेणं किं करेह किं ववसह० जाव किं भे हियसामत्थे ? जियसत्तु० मल्लिं अरहं एवं वयासी-जति णं तुन्भे देवाणुप्पिया! संसार० जाव पव्वयह अम्हे णं देवाणुप्पिया ! के अण्णे आलंवणे वा आहारे वा पडिबंधे वा जह चेव देवाणुप्पिया ! तुब्मे अम्हे इओतचे भवग्गहणे बहुसु कम्जेसु य मेढीपमाणं० जाव धम्मधुरा होत्था तहा चेव णं देवाणुप्पिया ! इम्हि पि० जाव भविस्सह, अम्हे वि य णं देवाणुप्पिया ! संसारमउद्विगा० जीव भीया जम्मणमरणाणं, देवाणुप्पियाणं सद्धिं० मुंडा भवित्ता० जाव पव्वयामो। तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी-जेणं तुम्भे संसार०जावमएसद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया ! सएहिं सरहिं रोहिं जेटे पुत्ते रखे ठावेह ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूहह, दुरूढा समाणा मम अंतियं पाउन्मवह / तते णं ते जितसत्तुपामोक्खा मल्लिस्स अरहतो एतमह पडिसुणे ति। तते णं मल्ली अरहा ते जितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छद उवागच्छित्ता कुंभगस्स पाएसु पाडे ति / तते णं कुंभए ते जितसत्तु० विपुलेणं असण पा०४ पुप्फवत्थगंधमल्लालंकारेण सकारेति० जाव पडिविसजेति, तते णं ते जितसत्तुपामोक्खा कुंभएणं रण्णा विसजिया समाणा जेणेव साइं साइं रजाति जेणेव नगरातिं तेणेव उवागच्छद उवागच्छित्ता सगाई रातिं