________________ मलयगिरी 157 - अभिधानराजेन्द्रः - भाग 6 मल्लदाम अभवदिह तेन तेषा-मुपकृतये यत्न एष कृतः।।३।। बर्थमल्पशब्द, नन्द्यध्ययनं विवृण्वता कुशलम। यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 4 / / नं०। कृत्वा प्रडापनाटीका, पुण्यं यदवापि मलयगिरिरनवम्। तेन समस्तोऽपि जनो, लभतां जिनवचनसरोधम् / / 1 / / जयति हरिभद्रसूरिष्टीकाकृद्विवृतविषमभावाऽर्थः / यद्वचनवशादहमपि, जातो लेशेन विवृतिकरः / / 2 / / प्रज्ञा०३६ पद। सूर्यप्रज्ञहिमिमा- मतिगम्भीरां विवृण्वता कुशलग। यदवापि नलयरिणा, साधुजनस्तेन भवतु कृती।।३।। सू०प्र०२० पाहु। चन्द्रप्रज्ञप्तिमिमा-मतिगम्भीरां विवृण्वता कुललग। यदवापि मलयगिरिणा, साधुजनस्तेन भवतु कृती।।३३।। मलयगिरेः समयो गुरुपरंपरादिकचन ज्ञायते तथाऽपिहरिभद्र-सूरेराक्तन इति ज्ञायते / च०प्र०२० पाहु। मलयप्पभसूरि पुं० (मलयप्रभसूरि) चन्द्रगच्छीय-मानतुङ्गसूरिशिष्ये अयं विक्रम-संवत्-१२६० विद्यमान आसीत् अनेन स्वगुरुकृते सिद्धजयत्युपरि टीका कृता। जै० इ०। मलयय पुं० (मलयज) मलयो नाम देशरतत्रांभवो मलयजः / मलरा देशोद्भवे चन्दने, स्था०५ ठा०३ उ०। बृ०। मलयरुह न० (मलयरुह) चन्दने, "(377) मलयरुहं चंदनं च इक्कग" पाइ० ना०१४७ गाथा। मलयवई रत्री० (मलयवती) काम्पिल्यदुहिरि बहादत्तचक्रवर्तिभा यायाम, उत्त०१३ अ०। मलयवुत्ती (देशी) रजस्वलायाम्, दे० ना०६ वर्ग 125 गाथा। मलवट्टी (देशी) युवत्याम, दे० ना०६ वर्ग 124 गाथा। मलहर (देशी) तुमुले. दे०ना०६ वर्ग 120 गाथा। मलार पुं० (मलार) मलमिवारा प्राजनकविभागो यस्यासौ मलारः / गलिगवे, सम्म०३ काण्ड। मलावधंसि त्रि० (मलापऽध्वंसिन्) मलवदत्यन्तमात्मनि लीनतया मलोऽप्रकारं कर्म तदपध्वंसते इत्येवंशीलो मलाऽपध्वंसी। मलविनाशवृत्त जीवित बृहयित्वा लाभान्तरे लाभविच्छेदेऽन्तर्बहिश्च मालाश्रयत्वान्मल औदारिकशरीरम्, तदपध्वंसी / अष्टकर्मलक्षणमलस्यापध्वंरस्कोनिवारको मलापदंसी। उन०४ अ01 औदारिकशरीरमोचके, उत्त०४ 310 / मलिअ (देशी) लघुक्षेत्रकुण्योः , दे० ना०६ वर्ग 144 गाथा। मलिण त्रि० (मलिन) कलुषे, प्रश्न०२ आश्र०२ आश्व० द्वार।'' मलिण वत्थे'' भलिनानि वस्त्राणि यस्याऽसौ मलिनवरत्रः / दर्श०३ तत्त्व। मलिम्मुय पुं० (मलिम्लुच) तस्करे, अष्ट०१४ अष्ट। मलिय त्रि० (मलित) अधःकृते, संथा० / कृतमानभड़े, औ० / पुरुषाभिलषणीययोषिदङ्गमर्दने, न०!ज्ञा०1 श्रु०६ अ०। मलियकण्टय न० (मलितकण्टक) मलिता मानभजनादित्यर्थः कण्ट जादयो यत्र राज्ये तन्मलितकण्टकम् / स्था०६ ठा० / मलिता उपद्रवं कुण मानम्लानिमापादिताः कण्टका यत्र तामलितकण्टकम् मलितदायादे, रा०। सूत्र। मलियशत्तु न० (मलितशत्रु) मलितास्तद्गतसैन्यत्रासापाद नतो मानम्लानिमादिताः शत्रवो यत्र तन्मलितशत्रु / मलिताः कृतमानभङ्गाः शत्रवोऽगोवजा यत्र राज्ये तत्। अगोत्रजशत्रुरहित. सूत्र०२ श्रु०१ अ० ! औ०। मलीमस त्रि० (मलीमस) मलिने, '(602) मइलं मलीमसं' पाइ० ना०२५६ गाथा। मलुस्सग्ग पुं० (मलोत्सर्ग) पुरीषोत्सर्गे, "मूत्रोत्सर्ग, मलोत्सर्ग-मैथुनं स्नानभोजनम् / सन्ध्यादिकर्मपूजां च कुर्याज्जापं च मौनवान्' / / 1 / / 802 अधि०। (अत्र विशेषतो वक्तव्य 'थंडिल' शब्दे चतुर्थभागे गतम्) मल्ल पुं० (मल्ल) भुजयुद्धकारिणि, जं०२ वक्ष० / विपा० / मौष्टिकयुद्धकारिणि, औ०। नि०चू०। बलयुक्ते, आ०म०। कुड्या वष्टम्भस्थाणी, बलहरणाश्रिते छित्त्वराधारभूते ऊर्ध्वाऽऽयते वा काष्ठे, भ०५ श०६ उ०। कठिनीभूते रजसि, औ० / संथा० / एकविंशतितमे भविष्यत्तीर्थकरे नारदजीवे, ती०२० कल्प। माल्य"अधो-म-न-याम् // 82178 // इति यकारलोपः / तदनन्तरम्, अवशिष्टस्य-'अनादौ शेषादेशयोह्नित्यम्' / / 8 / 2 / 86 / / इति लकारस्य द्वित्वम् / माल्यम्। मल्लं / प्रा०। जात्यादिकुसुमे, ज्ञा०१ श्रु०१ अ०1 उत्त० / ग्रथितपुष्ये, ज्ञा०१ श्रु०१६ अ०। चउटिवहे मल्ले पण्णत्ते / तं जहा-गंथिमे बेढिमे पूरिमे संघाइमे। (सूत्र-३७४) मालाया साधु, माल्यं पुष्पम् / तद्रचनापि माल्यम् ग्रन्थः संदर्भः सूत्रेण गन्थन तन निर्वृत्तं ग्रन्थिमं मालादि। वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिम मुकुटादि, पूरणेन-निवृत्त पूरिमं मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत् पुष्पैः पूर्यत इति। संघातेन निर्वृत्तं सङ्घातिमम्। यत्परस्परतः पुष्पनालादिसंघातेनोपजन्यत इति। स्था०४ ठा०४ उ०। सूत्र० / पुष्पध्वजि, ध०२ अधि० / प्रश्न० 1 पुष्पददामनि, आ०म०१ अ० / ग्रथितपुष्पमालायाम्, जी०३ प्रति०४ / पञ्चा०। औ०। मालायाम्, (३५०)"मल्लं माला दामं'' पाइ० ना०१४० गाथा / मल्लइ पुं० (मल्लकिन) राजविशेषे, औ० / भ०। रा०। मल्लकिट्ट न० (मल्लकिट्ट) एकादशे देवलोकविमानभेदे, स०२१ सम०। मल्लखेडु स्वी० (मल्लक्ष्वेडा) मल्लक्रीडायाम्, दर्श०१ तत्त्व। .मल्लगपुं० (मत्लक) शरावे, नं०। ज्ञा०नि००। विशे०। खण्डशरावे, भिक्षाभाजने, ज्ञा०१ श्रु०१६ अ०। मल्लजुज्झ न० (मल्युद्ध) मल्लयोर्हस्ताहस्तियुद्धे, औ०। ज्ञा०। मल्लजोय पुं०(माल्ययोग) नवमालिकावकुलचम्पकपुन्नागाऽशोकमाल तीविचकिलादिषु ग्रथनार्हकुसुमेषु. आचा०१ श्रु०१ अ०५ उ०। मल्लदाम न० (माल्यदामन्) मालायै हितानि माल्यानि पुष्पा