SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मल 156 - अभिधानराजेन्द्रः - भाग 6 मलयगिरी मलस्तु योग्यता योग-कषायारख्यात्मनो मता। मलयगा (ग्गा)म पुं० (मलयग्राम) स्वनामख्याते ग्राम, यत्र छदाशअन्यथाऽतिप्रसङ्ग : स्या-ज्जीवत्वस्याविशेषतः / / 27 / / विहारेण विहरन वीरस्वामी पिशाचादिरूपेणोपसर्गितः / आo०१ अ०। मलस्तु यागकषायाख्यात्मनो योग्यता / तस्या एव बहु बाल्पचारयां मलयगिरि पुं० (मलयगिरी) सप्ततिकाख्य-षष्ठकर्मग्रन्थकर्मप्रकृतिदोषोत्कर्षापकर्षोपपत्तेः अन्यथा-जीवत्वस्याविशेषतः सर्वत्र साधारण- पासंग्रहज्योतिष्करण्डप्रज्ञापनाजीवाभिगमाद्यनेक गुन्थपत्तिक्षेत्रस्यादतिप्रसङ्गः, मुक्तेष्वपि बन्धापपात्तिलक्षणः स्यात् / / 27 / / द्वा०१२ समाधनेकप्रकरणकारके स्वनामख्याते सूरौ, कर्म०१ कर्म०। द्वा०। रयो भलोपकमप्यायोगो रयोबद्धा मला पुव्यावधिता मला आग। षष्टकर्मग्रन्थस्थादिमवृत्तानिअहवा धो रयो वनभाणो मलो पुवोवचित सेलो अवावडा रयो निकाईमा अशेषकर्माशतमस्समूह-क्षमाय भास्वानिव दीप्ततेजाः। मलो / अहवा-इरियावहितं रयो संपराइयं भलो" अ०पू०२ अ.।। प्रकाशिताशेषजगत्स्वरूपः, प्रभुः स जीयाग्जिनवर्द्धमानः / / 1 / / अतिचारे, अभ्यन्तरमललिप्सोऽपि देवानामधन लोके कराति। बाहामः जीयाजिनेशसिद्धान्तो, मुक्तिकामप्रदीपनः // लिप्तः पुनर्न करोति। व्य०७उ०। ('असज्झाइय' शब्द प्रथमभाग 824 कुश्रुत्यातपतताना, सान्द्रो मलयमारुतः / / 2 / / पृष्ठे प्रसङ्गतः किंचिदुतम् ) बाह्या समुत्थ स्वदहवारिम्पत्तिका चूर्णयो नावगम्यन्त, सप्ततेर्मन्दबुद्धिभिः / नीभूते रजसि, आव०४ अ० / आ०म०। ज्ञाo ततः स्पष्टावबोधार्थ, तस्याष्टीका करोम्यहम्॥३॥ मलअ(देशी०) गिर्येदेशे, पवनेचा दे० ना०६ वर्ग 144 गाथ:।"मली क्षहर्निश चूणिविचारयोगान्मन्दोऽपि शक्ती विवृति विधातुम् / उज्जाण आरामो पाइ० ना०१३८ गाथा। निरन्तर कुम्भनिकर्षयोगाहामोऽपि कूपे समुपैति घ(म् / / 4 / मलंपिअ (देशी) गर्विष्ट, द० ना०६ वर्ग 122 गाथा। कर्म०६ कम०। मलन न० (मर्दन) विनाशे, यो०वि० / अस्थिषु सुखत्यादिना शरीरस्य / तथान्तिमवृत्तम्संवाधने, स्था०४ ठा०२ उ। बृ० / फालने, स०११ अङ्ग / प्रकरणमतद्विषम, सप्ततिकाख्यं विवृण्वता कुशलम्। मलमंकपुय्वय न० (मलपङ्कपूर्वक) शुक्ररेतोजनिते. उत्त०१ अ०। / यदवापि गलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 1 / / ''मलपंकपुव्वयंति'' जीवशुद्ध्यपहारितया मलवन्मलः सचासौ''पावे कर्भ०६ कर्म०। वखे येरे पंके पणए यत्ति'" वचनात्पङ्कश्च कर्मभलपङ्कः / स पूर्व कार्यात "बहर्थमल्पशब्द, प्रकरणमेतद्विवृण्वतामखिलम्। प्रामिभावितया कारणभस्थति मलपतपूर्वकम् / यदा-''माओ य पिऊ यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 3 / / सुक्क ति" वचनात रक्तशुक्रे एव मलपड़े, उत्त०१ अ०॥ पं० सं०५ द्वार 5 प्रक मलपरिसह पुं० (मलपरीषह) मलः प्रस्वेदजलसम्पर्कतः कठिनीभूत रजः "दुर्वाधातपकर -व्यपगमलेष्वेव विमलकीर्तिभरः। स एव परिषहो मलपरीषहः (661 गाथा) प्रव०८६ द्वार / जल- टीकागिमामकाषीं मलयगिरिः पेसलवचोभिः / / 1 / / परीषहापरनामके परीषहभेदे, भ०८ श०८ उ०। 'मलनिस्द ध्य०१० उ०! वारिसंपत्किठिनीभूत रजः मलोऽभिधीयते / स वपुषि स्थिरतामिला "ज्योतिःकरण्डकमिद, गम्भीरार्थ विवृण्वता कुशलम। ग्रीष्मे संतापजनितधर्मजलार्द्रतां गतो दुर्गन्धिमहान्तमुद्वेगमायादयति / यदवापि मलयगिरिणा, सिद्धि तेनाश्नुतां लोकः / / 2 / / तदपनयनाय कदाचिदभिषेकाभिलाषं कुर्यात् / आव०४ अ० / मलो हि ज्यो०२१ पाहु०। "ग्रीष्माऽऽतापपरिक्लिन्नान. सर्वाङ्गीणान्महामुनिः / नो द्विजेत न जीवाजीवाभिगम, विवृण्वताऽवापि मलयगिरिणेह। सिस्नासन्नोद्वर्तयेत् सहेत तु।" 03 अधि० कुशलं तेन लभन्ता, मुनराः सिद्धान्तसदोधम् // 3 // मलपरिसहविजय पुं० (मलपरीषहविजय) अप्कायिकादिजन्तुपी- जी०१० प्रति०। डापरिहारायामरणादस्नानव्रतधारिणः पटुरविकिरणप्रपातजनित- एनामतिगम्भीरा, कर्मप्रकृति विवृण्वता कुशलम्। प्रस्वेदवारिसम्पर्कलग्नपवनानीतपाशुनिघयस्य मलापनयनासङ्कल्पित- यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 6 / / मनसः सजज्ञानदर्शनचारित्रविमलसलिलप्रक्षालनेन कर्ममलनिराकर- क०प्र०। णाय नित्यमुद्यतमतेर्मलपीडासहने, पं०सं०४ द्वार। नत्वा गुरुपदकमल, प्रभावतस्तस्य मन्दशक्तिरपि। मलय पुं० (मलय) चन्दनद्रुमात्पत्तिप्रसिद्ध गिरी, ज०३ वक्ष० / ज्ञान आवश्यकनियुक्ति, विवृणोमि यथागर्म स्पष्टम् // 3 // आ० म०१ अ०/ रा० ! जी०। औ० / नि० / मलयोद्भवत्वान्मलयम् / श्रीखण्डे, जी०३ / श्रीभलयगिरिकृतः श्रीआवश्यकबृहदृत्तिप्रथमखण्डः समाप्तः। आ०म०१ प्रति०४ अधि० / आ०म० / प्रज्ञा० / भहिलपुरे मलया (आर्यक्षेत्रम) अ०१ खण्ड। प्रव०७५ द्वार / सूत्र० / नवके आस्तरणविशेषे, मलयदेशोत्पन्नव- नन्यध्ययनं पूर्व प्रकाशितं येन विषमभावार्थम्। स्त्रविशेषे, मलपोत्पन्नपट्टसूत्रे, अनु० / आचा०। तस्मै श्रीचूर्णिकृते, नमोऽस्तु विदुषे परोपकृते।।१।। मलयकेउ पुं० (मलयकेतु) स्वनामख्याते सार्थवाहसुते. दर्श०३ तथा मध्ये समस्तभूपीट, यशो यस्याऽभिवर्द्धते। मलयकेदु पु०(मलयकेतु) स्वनामख्याते राक्षसकुमारे, "अय्य एश तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने / / 2 / / क्यु कुमाले मलपके' प्रा०४ पाद। बुत्तिर्वा चूर्णिा, रम्यापि न मन्दमेधसा योग्या।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy