________________ वेयावच्च 1456 - अभिधानराजेन्द्रः - भाग 6 वेयावच्च दूत्या विद्यया दूतस्थागतस्याङ्गममाय॑ते, तस्या विद्याया असति आदर्श संक्रान्तमातुरप्रतिबिम्ब परिजप्यातुरः प्रगुणीकर्तव्यः / तदभावे वस्त्रविद्यया परिजपितं वस्त्रे प्रावार्यते, तेन वा परिजपितेन वस्त्रेणातुरोपमाय॑ते / एवं दर्भादिभिः परिदर्भविद्यादिभिहस्तेनासंस्पृशन्नपमार्जयेत् / चापेट्या वा विद्यया; अन्यस्य चपेटा ददन्नन्योऽपमाय॑ते एतास्तु विद्याः प्रायः पुरुषेषु भवन्ति। एष यतनागमो निर्ग्रन्थानां वेदितव्यः। एष एव यतनागमो निर्ग्रन्थीनामपि भवति। तथा चाहएसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो। विज्जादी मुत्तूणं, सकुसलऽकुसले य करणं वा / / 141 / / एष एवानन्तरोदितो यतनागमो नियमात् निर्ग्रन्थीनामपि ज्ञातव्याः, तदा निर्ग्रन्थीनां विद्यादि न दातव्यं मुक्त्यापूर्वगृहीतमसाधनं मन्त्रम्, स हि कदाचिद्दीयते न कश्चिद्घोषः / तथा यदि निर्ग्रन्थोऽकुशलो भवति निन्धी च कुशला तत्र करणं निर्ग्रन्थ्या निर्ग्रन्थी कारयेदित्यर्थः / "विजादी मुत्तूण" मित्येतदेव व्याख्यानयतिमंतो हविज विजा-ओ कोइ ससाहणान दायव्वा / तुच्छा गारवकरणं, पुव्वाहीया उ कारेज्जा / / 142 / / तस्मादगौरमात्मनोऽपि जायते तेन न कुर्यात् / या तु पूर्वाऽधीता पूर्वगृहीता विद्या तो प्रागुक्तयतनाक्रमेण कुर्यात्। अजाणं गेलन्ने, संथरमाणा सयं तु कायव्वं / वोचऽत्थ मासचउरो, लहुगुरुगा थेरए तरुणे।।१४३॥ आर्यिका यदि ग्लानप्रयोजने स्वयं समस्तितः स्वयमेव ताः कुवन्ति, एवं निर्गन्था अपि भावनीयाः / यदि पुनर्विपर्यिसः क्रियते, यथानिर्गन्धाना ग्लानत्वे रास्तरति निन्थ्यो यदि कुर्वन्ति, निर्ग्रन्थीनां ग्लानत्व संस्तरति निन्थ्यो यदि कुर्वन्ति, निर्ग्रन्थीनां वा यदि निर्ग्रन्था इति तदा तरिमन्विपर्यासे स्थविरे कारके प्रायश्चित्तं चत्वारो लघुकाः, तरुणे चत्वारो गुरुकाः। संप्रति कल्पे नानात्वं भावयतिजिणकप्पिए न कप्पइ, दप्पेणं अजयणाए थेराणं। कप्पइय कारणम्मि, जयणा गच्छे स साविक्खो॥१४४|| जिनकल्पिके स्वपक्षण परपक्षण वा वैयावृत्यकारापणं न कल्पते, तथाकल्पत्वात्। स्थविराणा-स्थविरकल्पिकानां पुनर्दप्र्पण निष्कारणमयतनया च न कल्पते, कारणे यतनया पुनः कल्पते, यतो गच्छे स सापेक्ष इति। चिट्ठइ परियाओ से, तेणं छेदाइया न पावेंति। परिहारं च न पावइ, परिहारतवो त्ति एगहुँ / / 14 / / यतः 'से' तस्य पर्यायस्तिष्ठति तेन कारणेन छेदादिकास्तस्य न प्राप्नुवन्ति न भवन्तीत्यर्थः / परिहारमपिचन प्राप्नोति, कारण यतनया कारापणात्। परिहारः, तपइत्येकार्थम्। व्य०५ उ०। (आचार्यस्योपा- 1 ध्यायस्य च वैयावृत्यकरणम् इच्छया भवतीति, तत्फलं च 'अइसेस' / शब्दे प्रथमभाग 17 पृष्ठे गतम्।) (ग्लानवैद्ययोःयावृत्यकरणम् 'गिलाण' शब्दे तृतीयभागे 886 पृष्ठे गतम्।) जइह जच्चवाहलाणं, अस्साणं जणवएसु जायाणं / सयमेव खलिणगहणं, अहवा वि बलाभिओगेणं / आव०१ अ०॥ (इति 'इच्छमार' शब्दे द्वितीयभागे 517 पृष्ठे व्याख्यातम्।) (यादृशं वैयावृत्यकरं स्थापनाकुले प्रवेशयेत् तादृगुक्तः 'ठवणाकुल' शब्दे चतुर्थभागे 1686 पृष्ठे / ) स्वयमभुजानेनापि आचार्याद्यर्थमाहारो गृहीत्वाऽऽनेतव्यः। पुरिसं तस्सुवयारं, अवयारं चऽप्पणो य नाऊणं। कुञा वेआवडिअं, आणं काउं निरासेसो।।५४०|| पुरुषम्- आचार्यादिं तस्योपकार-स्वाध्यायवृद्धि सत्त्वोपदेशादिम्, अपकारंच-वीर्यह्रासश्लेष्मचर्यादिम्, आत्मनश्चोपकारमपकारं च ज्ञात्वा, उपकारोज्ञानादेरुपष्टम्भः गुरुगुरुजननियोगान्निर्जराव्यत्ययादपकारः। अथवा--ग्लानाद्यपेक्ष-योपकारापकारौ वाच्यौ / एवं कुर्यात् वैयावृत्यम् अशनदानादि, 'आज्ञा कृत्वा' - आगमप्रामाण्यान्निराशंसोविहितानुष्ठानबद्धो वेतिगाथार्थः। अस्यैव गुणमाहभरहेण वि पुव्वभवे, वेयावच्चं कयं सुविहियाणं / तस्स फलविवागेणं, आसी भरहाहिवो राया // 541 / / भरतेनापि चक्रवर्तिना पूर्वभये-अन्यजन्मनि वैकावृत्यं कृतं सुविहिताना–साधूनाम् / तस्य वैयावृत्यस्य फलविपाकेन सातवेदनीयोदयेन आसीद्भरताधिपो राजा चक्रवर्तीति गाथार्थः। भुंजित्तु भरहवासं, सामन्नमणुत्तर अणुचरित्ता। अट्ठविहकम्ममुक्को, भरहनरिंदो गओ सिद्धिं / / 542 / / स च भरतः भुक्त्वा भरतवर्ष षट्खण्डं तदनु-श्रामण्यमनुत्तरं प्रधानमनुचरित्वा केवलिविहारेणाष्टविधकर्ममुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धिं-सर्वोत्तमामिति गाथार्थः / पासंगिअभोगेणं, वेयावचम्मि मोक्खफलमेव / आणाआराहणओ, अणुकंपादित्ति बिसयम्मि||५४३|| प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्यविषयमेवं मोक्षफलमेव पारंपर्येण। अत्रोपपत्तिः आज्ञाया आराधनात् तीर्थकरवचनाऽऽराधनादनुकम्पादय इव, विषये, आदिशब्दादकामनिर्जरादिपरिग्रहः / निदर्शनमेतदिति गाथार्थः। इहैव भावार्थमाहसुहतरुछायाइजुओ, अह मग्गो होइ कस्सइ पुरस्स। एको अण्णो णेवं, सिवपुरमग्गो वि इअणेओ // 544|| शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा-मार्गः-- पन्था भवति कस्यचित्पुरस्य-वसन्तपुरादेः- एक एवंभूतः, अन्यो नैवंभूतः आप तु-विपर्ययवान्। शिवपुरमार्गोऽप्येवं द्विविध एव ज्ञेय इति गाथार्थः।