________________ मरण 124 - अभिधानराजेन्द्रः - भाग 6 मरण (16) साम्प्रतमुपसंहरति-एवमुक्तनीत्या तेषामेकान्तवादिनां न | श्चेति, अदत्ताऽऽदानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं। यदिवास्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति। यामा वयाविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमः,ततऊर्द्धमाषष्टः किं स्वमनीषिकया भवतेदमभिधीयते? नेत्याहयदिवा किम्भूतस्तर्हि द्वितीयः, ततः ऊर्द्ध तृतीय इति अतिबालवृद्धयोर्युदासः। यदिवा-यम्यते सुप्रज्ञापितो धर्मो भवतीत्याह उपरम्यते संसारभ्रमणादेभिरिति यामाः ज्ञानदर्शनचारित्राणीति, ते से जहेयं भगवया पवेइयं, आसुपनेण जाणया, पासया, 'उदाहृता' व्याख्याताः / यदि नामैवं ततः किम् ? इत्याह- 'येषु' अदुवा-गुत्ती वओगोयरस्स ति बेमि। सव्वत्थ संमयं पावं, तमेव अवस्थाविशेषेषु ज्ञानाऽदिषु वा, 'इमे देशार्या' अपाकृतहेयधावा, उवाइकम्म एस महं विवेगे वियाहिए। गामे वा, अदुवा रण्णे, सम्बुध्यमानाः सन्तः समुत्थिताः, के? ये 'निर्वृताः क्रोधाऽऽद्यपगमेन नेवगामे, नेव रण्णे, धम्ममाऽऽयाणह। पवेइयं माहणेण मइमया। शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः, ते व्याख्याताः जामा तिन्नि उदाहिया / जेसु इमे आयरिया संवुज्झमाणा प्रति पादिता इति। समुट्ठिया जे णिव्वुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया। (20) क्व च पुनः पापकर्मस्वनिदाना इत्यत आह(सूत्र-२००) उड्डं अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियकं तद्यथा-'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहाराऽनुयायि जीवेहि कम्मसमारंभेणं तं परिन्नाय, मेहावी नेव सयं एएहिं वचिदप्यप्रतिहतं,'भगवता' श्रीवर्द्धमानस्वामिना, प्रवेदतिम्। एतद्वा काएहिं दंडं समारंभिज्जा, नेवन्ने एएहिं काएहिं दंडं सभाअनन्तरोक्तं भगवता प्रवेदितमिति? किम्भूतेनेति दर्शयति-आशुप्रज्ञेन रंभाविजा, नेवन्ने एएहिं काएहिं दंडं समरंभंतेऽविसमणुजाणेज्जा, निरावरणत्वात् सततोपयुक्तेनेत्यर्थः / किं यौगपद्येन ? नेति दर्शयति जे वऽन्ने एएहिं काएहिं दंडं समारंभंति, तेसि पि वयं लज्जामो, 'जानता' ज्ञानोपयुक्तेन, तथा-'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं, तं परिनाय मेहावी, तं वा दंडं अन्नं वा नो दंडभी दंडं समायथा-नैषामैकान्तवादिनांधर्मः स्वाख्यातो भवति। अथवागुप्तिर्वाग्गो रंमिजासि त्तिवेमि। (सूत्र-२०१) विमोक्षाध्ययनोद्देशकः-१। चरस्यभाषासमितिः कार्येत्येतत्प्रवेदितं भगवता / यदिवा अस्तिना ऊर्द्धमधस्तिर्यग्दिक्षु 'सर्वतः' सर्वैः प्रकारैः, सर्वा याः काश्चन दिशः, सितधुवाऽऽदिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्ट्यधिकानां चशब्दादनुदिशश्च, 'ण' इति वाक्यालङ्कारे, 'प्रत्येकंजीवेषु' एकेन्द्रियप्रावादुकशताना वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण सूक्ष्मेतराऽऽदिकेषु, यः कर्मसमारम्भः जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः,'ण' इति वाक्यालङ्कारे,तं कर्मसमारम्भं, परिज्ञया तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयाऽऽपादनतस्मभ्यगुत्तरं देयम्। अथवा गुप्तिग्गिोचरस्य विधेयेत्येतदहं ब्रवीमि। वक्ष्यमाणं चेत्याह-तान् ज्ञात्वा, प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत / कोऽसौ ? 'मेधावी' मर्यादा व्यवस्थित इति, कथं प्रत्याचक्षीत? इत्याह-नैव स्वयमात्मना, 'एतेषु' वादिनो वादायोत्थितानेवं ब्रूयाद्- यथा भवतां सर्वेषामपि पृथिव्यप्तेजो चतुर्दशभूतग्रामा-वस्थितेषु, 'कायेषु' पृथिवीकायाऽऽदिषु, 'दण्डम्' वायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र सम्मतम्' उपमर्द , समारभेत, न चापरेण समारम्भयेत, नैवान्यान् समारभमाणान् अभिप्रेतमप्रतिषिद्धं, 'पाप' पापानुष्ठान, मम तुनैतत्सम्मतमित्येतद्दर्श समनुजानीयात्, ये चान्ये दण्डं समारभन्ते, सुब्ब्त्ययेन तृतीयार्थे षष्ठी। यितुमाह-'तदेव' एतत्पापानुष्ठानमुपसामीप्येनाऽतिक्रम्य-अतिलय, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन, तज्जीवेषु कर्मसमारम्भ यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः। तत्कथमहं सर्वाऽ महतेऽनय, परिज्ञाय, ज्ञात्वा, 'मेधावी' मर्यादावान्, तथा पूर्वोक्तं प्रतिषिद्धाऽऽस्त्रवद्वारैः संभाणमपि करिष्ये ? आस्तां तावद्वाद दण्डम्, अन्यद्वा-मृषावादाऽदिकं दण्डाद्विभेतीति दण्डभीः सन्, नो दण्डं इत्येवमसमनोज्ञविवेकं करोतीति / अत्राह चोदकः-कथं तीर्थकाः प्राण्युपमर्दाऽऽदिक, समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति। सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति ? तथा इतिरधिकारपरिसमाप्तौ ब्रवीमि / इति पूर्ववत्। विमोक्षाध्ययने प्राीमोहि-तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाऽऽहारा वृक्षाऽऽदिनिवासि द्देशक इति। नश्चेति / अत्राऽहाऽऽचार्यः- नारण्यवासाऽदिना धर्मः, अपि तु (21) साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःजीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच, तच तेषां नास्तीत्यतोऽसमनो इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः ज्ञास्ते इति! किंच सदसद्विवेकिनो हि धर्मः, सच-ग्रामेवास्यात् अथवा- स चैतावताऽकल्पनीयपरित्यागमृतेन सम्पूर्णतामियाद् अतोऽकल्पअरण्ये, नैवाधारो ग्रामो, नैवारण्यं धर्मनिमित्तं, यतो भगवता न नीय परित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनाऽऽयातस्यैतस्योवासमितरद्वाऽऽश्रित्य धर्मः प्रवेदितः, अपि तु जीवादितत्त्वपरिज्ञानात् देशकस्याऽऽदिसूत्रम् - सम्यगनुष्ठानाच, अतस्तं धर्ममाजानीत। 'प्रवेदितं कथितं, 'माहणेण से भिक्खू परिक मिज वा, चिट्ठिज वा, निसीइज्ज वा, त्ति' भगवता, किम्भूतेन? मतिमता मननं सर्वपदापिरिज्ञानं मतिस्तद्वता तुयट्टिज वा, सुसाणं सि वा, सुन्नागारंसि वा, गिरिमतिमता, केवलिनेत्यर्थः / किंभूतो धर्मः प्रवेदित इतयाह-'यामा' गुहं सि वा, रुक्खमूलं सि वा, कुंभाराययणं सि वा, व्रतविशेषाः, त्रय उदाहृताः। तद्यथा-प्राणातिपातो मृषावादः परिग्रह- | हुरत्था वा कहिंचि विहरमाणं, तं भिक्खु उवसंक मित्तु,