________________ वेयावच्च 1452 - अभिधानराजेन्द्रः - भाग 6 वेयावच पायपरिकम्मपाए, ओसहभेसज देइ अच्छीणं ! तीर्थकरस्विलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन स अद्धाणे उवगेण्हइ, रायडुटे य नित्थारे / / 127 / / गृहीतः ? तत आह-आचारं ज्ञानादिपञ्चप्रकारमुपदिशन्, किं व वा केन 'पाय' ति पादपरिकर्म प्रमार्जनादि करोति। यदिवाओषधं पाययति / वा कारणेन न भवत्वाचार्यः ? भवत्येवेति भावः / स्वयमाचारकरणं 'अच्छि' त्ति अक्ष्णो रोगे समुत्पन्ने भेषजं ददाति। अध्वनि प्रतिपन्नान परेषामप्याचारोपदेशनमित्याचार्यशब्दप्रवृत्तिनिमित्तम्, ततः तीर्थकरोउपगृह्णाति, उपधिग्रहणतो विश्रामणाकरणेन वोपष्ट नाति, राजद्विष्ट ऽपि समस्तीति, भवति तीर्थकरः। आचार्यः अत्र निदर्शनम्यथा स्कन्दकेन समुत्पन्ने ततो निस्तारयति। भगवान् गौतमः पृष्टः केनेदं तव शिष्ट-कथितमिति? स प्रत्याह-धर्माऽऽसरीरोवहितेणेहँ, सा रक्खति सति बलम्मि संतम्मि। चार्येणेति। दंडग्गहं कुणंती, गेलने याऽवि जं जोग्गं ! // 128|| तम्हा सिद्ध एयं, आयरियग्गहणेण गहियतित्थयरा। शरीरस्तेनेभ्य उपधिस्तेनभ्यश्च सति- विद्यमाने बले सति रक्षति आयरियादी दस वी, तेरस गुण हॉति कायव्वा / / 13 / / विचारभूम्यादिभ्य आगतानां पर्यायादिवृद्धानां साधूनां दण्डग्रहणं करोति, तीसुत्तरसयमेगं, ठाणेणं वन्नियं तु सुत्तम्मि। ग्लानत्ये चे जाते यत् योग्यं तत्संपादयति। वेयावचे सुविहिय-पप्पं निव्वाणमग्गस्स।।१३६।। उच्चारे पासवणे, खेले मत्तयतियं तिविहमेयं / यस्याधुक्तिर्निदर्शनं चास्ति तस्मात्सिद्धमेतत् आचार्यग्रहणेन तीर्थकरो सव्वेसिं कायव्वं, साहम्मिय तत्थिमो विसेसो॥२१६।। गृहीतः आचार्यादीनि च दशापि पदानि त्रयोदशगुणानि भवन्तिउच्चारे प्रश्रवणे खेले श्लेष्मणि मात्रकत्रिकमेतत् त्रयोदशपदात्मकं कर्तव्यानि / एकैकस्मिन्पदे त्रयोदशभिः पदैर्वैयावृत्यकरणात् / एवं च वैयावृत्यं त्रिविधं मनसा वाचा कायेन च सर्वेषामाचार्यादीनां दशानामपि सति वैयावृत्येवैयावृत्यविषये सूत्रेऽपि त्रिंशदुत्तरं स्थानानां शतं वर्णितम् / कर्त्तव्यम् / तत्राय साधम्मिके विशेषः। किं विशिष्टमित्याह-सुविहितानां प्रापकं निर्वाणमार्गस्य। तमेवाऽऽह ववहारे दसमाए, दसविहसाहुस्स जुत्तजोगिस्स। होज गिलाणो निण्हवा, एगंतनिजरा से, न हुनवरि कयम्मि सज्झाए।।१३७।। नय तत्थ विसेसें जाणइ जणो उ। व्यवहारे दशमे उद्देशके यत् दशविधं वैयावृत्यमुक्तं तस्मिन्सा धोर्युक्तयोगस्यैकान्तनिर्जरा भवति, 'न हुनवरि' के वलं स्वाध्याये कृते तुज्झेत्थप्पव्वतितो, 'से' तस्य एकान्तनिर्जरेति। व्य० 10 उ० / उत्त०। प्रव० / आ० चू० / न तरति किं तू कुणह तस्स // 130 // 'अनलेन वैयावृत्त्यं कारयतिताहे मा उड्डाहो, होउत्ति तस्स फासुएणं तु / जे मिक्खु अणलेण वेयावनं करेइ करतं वा साइज्जइ / / 163 / / पडियारणं करेंती, चोएती एत्थ अहसीसो।।१३१।। कारवंतस्स चउगुरुं पच्छित्तं आणादिया य दोसा। ग्लानः कोऽपि निहवो भवेत् नच तत्र जनो विशेषं जानाति एष निहव गाहाएते च सुसाधव इति। ततो जनो ब्रूयात्-युष्त्कमत्र प्रव्रजितो न तरतिन पुष्वं विय पडिसिद्धा, दिक्खा अणलस्स कहमियाणिं तु। शक्नोति तस्य किं तु कुरुत प्रतिजागरणं ततो माभूत् प्रवचनस्योड्डाह इति तस्यापि नासुकेन प्रत्यवतारेण भक्तपा नादिना वैयावृत्यं करोति। वेयावचं कारे, पिंडस्स अकप्पिए सुत्तं / / 476 / / अथानन्तरमत्र शिष्यश्वोदयति। वेयावचे अणलो, चउटिवहो आणुपुथ्वीए। किं तदित्याह सुत्तत्थअभिगमेण य, परिहरणाए व नायव्वा // 480|| तित्थगरवेजवच्चं, भण णियमे त्थं तु किं न कायव्वं / वेयांवचं प्रति अणलो चउबिहो-सुत्ते, अत्थे, अभिगमे, परिहरणे य। किं वा न होति निज्जर-तहियं अह बेति आयरिते // 13 // सुत्ततो जेण पिंडेसणाण पढित्ता अभिगमणं जो वेयावचं सद्दहति, परिहरणे–जो अकप्पियं न परिहरति। चोदकाहनणु जो पव्वजाते अणलो अत्र तीर्थकरवैयावृत्यं कस्मान्न भणितं किन्तु न कर्त्तव्यम् ?, किं वा स वेयावचस्स वि अणलो किं पुढो सुकरणं। उच्यते-जो पव्वजाए अणलो तत्र निजरा न भवति ? एवं शिष्येणोदितोऽथानन्तरमाचार्यो ब्रवीति। स वेयावचस्स नियमा अणलो, जो पुण व्यावच्चस्स अणलो स पध्वजाए आयरियग्गहणेणं, तित्थयरो तत्थ होइ गहिओ उ। अलो वा, अनलो वा। अतो पि हसत्तकरणं / किं वा न होयायरिओ, आयारं उवदिसंतो उ॥१३३।। गाहाणिदरिसणत्थ जह क्खं-दएण पुट्ठो य गोयमो भयवं / एए सामण्णतरं, अणलं जाणाइ माति कारज्जा। केण उ तुह सिटुं ता, धम्मायरिएण पञ्चाह / / 134 / / वेयावचं मिक्खू, सो पावति आणमादीणि ||481 // आचार्यग्रहणेन तत्र दशानां मध्ये तीर्थकरो गृहीतो द्रवृस्यः / अथ | कंठा।