________________ वेयणा 1441 - अभिधानराजेन्द्रः - भाग 6 वेयणा वेदेति, से तेणऽटेणं एवं वुचइ ? गोयमा ! एवं नेरइया निदायं पि वेयणं वेदेति अणिदायं पि वेयणं वेदेति, एवं० जाव थणियकुमारा / पुढविकाइयाणं पुच्छा, गोयमा ! नो निदायं वेयणं वेदेति, अणिदायं वेयणं वेदेति। से केणतुणं भंते ! एवं वुच्चइ पुढविकाइया नो निदायं वेयणं वेदेति अणिदायं वेयणं वेदेति ? गोयमा ! पुढविकाइया सव्वे असण्णी असण्णिभूयं अणिदार्य वेयणं वेदेति, से तेणट्टेणं गोयमा ! एवं बुचइ पुढविकाइया नो निदायं वेयणं वेदेति, आणिदायं वेयणं वेदेति, एवं जाव चउरिदिया, पंचिदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया / जोइसियाणं पुच्छा, गोयमा ! निदायं पि वेयणं वेदेति अणिदाय पि वेयणं वेदेति / से केणटेणं भंते ! एवं वुचइ जोइसिया निदायं पि वेदणं वेदेति आणिदायं पि वेयणं वेदेति ? गोयमा ! जोइसिया दुविहा पण्णत्ता, तं जहा-माइमिच्छदिहिउववण्णगा या, अमाइसम्मद्दिट्ठिउववण्णगा य / तत्थ णं जे ते माइमिच्छहिट्ठिउववण्णगा ते णं अणिदायं वेयणं वेयंति, तत्थ णं जे ते अमाई सम्मट्ठिी उवण्णगा ते णं निदायं वेयणं वेदेति, से एतेणटेणं गोयमा ! एवं वुथइ जोइसिया दुविहं पि वेयणं वेदेति, एवं वेमाणिया वि। (सू० 330) पण्णवणाए वेयणापयं समत्तं / / 3 / / 'कतिविहाणं भंते !' इत्यादि, निदा च, अनिदा च। तत्र नितरां निश्चित या सम्यक् दीयते चित्तमस्यामिति निदा, बहुलाधिकाराद् उपसर्गादातः' 15.31110 / इत्यधिकरणे घसामान्येन चित्तवतीसम्यग्विवेकवती वा इत्यर्थः, इतरा त्वनिदा-चित्तविकला सम्यग्विवेकविकला वा, एतामेव चतुर्विशति-दण्डकक्रमेण प्रतिपादयति-'नेरइयाण' मित्यादि, द्विविधा हि नैरयिकाः-संज्ञिभूताः, असंज्ञिभूताश्च / तत्र ये संज्ञिभ्य उत्पन्नास्ते संज्ञिभूताः, ये त्वसंज्ञिभ्यस्तेऽसंज्ञिभूताः, असंज्ञिनश्च पाश्चात्यं न किमपि जन्मान्तरकृतं शुभमशुभं वैरादिकं वा स्मरन्ति। स्मरणं हि तत्रतत्र प्रवर्तते यत्तीवेणाभिसन्धिना कृतं भवति, न चासंज्ञिभवे पाश्चात्ये तेषां तीव्राभिसन्धिरासीत्, मनोविकलत्वात् ततो यामपि कथञ्चिवदनां नैरयिका वेदयन्तेलामनिदा, पश्चात्यभवानुभूमिविषयस्मरणपटुचित्तासम्भवात्। संज्ञिभूतास्तु सर्व पाश्चात्यमनुस्मरन्तीति ते निदां वेदनां वेदयन्ते इति। एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः, तेषामपि संज्ञिभ्योऽसंज्ञिभ्यश्चोत्पादसम्भवात् / पृथिव्यप्तेजोवायुक्नस्पतिद्वित्रिचतुरिन्द्रिया सम्मूर्चिछमा इति मनोविकलत्वात् अनिदामेव वेदनां वेदयन्ते। 'पंचिदियतिरिक्खजोणिया मणुस्सा वाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रि यतिर्यग्योनिका मनुष्या व्यन्तराश्च यथा नैरयिकास्तथा वक्तव्या इति शेषः, निदामपि वेदनां वेदयन्ते अनिदामपि वेदनां वेदयन्ते इति वक्तव्या इत्यर्थः / कस्मादिति चेत्, उच्यते- इह पञ्चेन्द्रिय तिर्यग्योनिका मनुष्याच द्विधा भवन्ति, तद्यथा-सम्मूञ्छिमा, गर्भव्युत्क्रान्तिकाश्च। तत्र ये सम्मच्छिमास्ते मनोविकलत्वादनिदां वेदनां वेदयन्ते, ये तु गर्भव्युत्क्रान्तास्ते समनस्का इति निदां वेदनामनुभवन्ति, व्यन्तरास्तु संज्ञिभ्योऽपि उत्पद्यन्ते, असंज्ञिभ्योऽपि ततस्तेऽपि नैरयिकवत् निदां चानिदां च वेदनां वेदयमाना भावनीयाः। 'जोइसियाण' मित्यादि, ज्योतिष्कास्तुसंज्ञिभ्य एवोत्पद्यन्ते. ततस्तेषु न नैरयिकोक्तेन प्रकारेण निदाऽनिदे वेदने सम्भावनीये, किन्तु प्रकारान्तरेण, ततस्तमेव प्रकार बुभुत्सुः प्रश्नसूत्रमाह- 'सेकेणट्टेणं भते!' इत्यादि सुगमम्। भगवानाह - 'गोयमे' त्यादि, ज्योतिष्का हि द्विविधाः-मायिमिथ्यादृष्ट्युपपन्नकाअमायिसम्यग्दृष्ट्युपपन्नकाश्च। तत्र मायानिवर्तितं यत्कर्म मित्यात्यादिकं तदपि माया, कार्ये कारणोपचारात्, माया विद्यते येषां ते मायिनः, अतएव मिथ्यात्योदयात् मिथ्याविषर्यस्ता दृष्टिः-वस्तुतत्यप्रतिपत्तिर्येषां ते मिथ्यादृष्टयः, मायिनश्च ते मिथ्यादृष्ट्यश्च मायिमिथ्यादृष्टयस्ते च ते उपपन्नकाश्च मायिमिथ्यादृष्ट्युपपन्नकाः, तद्विपरीता अमायिसम्यग्दृष्ट्युपपन्नकाः। तत्रये माथिमिथ्यादृष्टयुप-पन्नकास्तेऽपि मिथ्यादृष्टित्वादेव व्रतविराधनातोऽज्ञानतपोवशाद्वा वयमेवंविधाः उत्पन्ना इति न जानते, ततः सम्यग्यथावस्थितपरिज्ञानाभावादनिदा वेदना वेदयमानास्ते वेदितव्याः। ये त्वमायिसम्यग्दृष्ट्युपपन्नास्ते सम्यग्दृष्टित्वात् यथावस्थितं स्वरूपं जानन्ति, ततो यां काञ्चन वेदनां वेदयन्ते तां सर्वामपि निदा-मिति। एवं चेव वेमाणिया वि' इति एवं-ज्योतिष्कोक्तेन प्रकारेण वैमानिका अपि निदामनिदां च वेदनां वेदयमाना वेदितव्याः, तेषामपि मिथ्यादृष्टिसम्यग्दृष्टिभेदतो द्विविधत्वात् / इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां वेदनाख्यं पञ्चत्रिंशत्तभं पदं समाप्तम्। प्रज्ञा० 35 पद। नेरइया दसविहं वेयणिज्जं पञ्चणुभवमाणा विहरंति, तं जहासीयं उसिणं सुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं / (सू० 266) 'नेरइये' त्यादि, 'परज्झ' त्ति पारवश्यम्। भ०७ 108 उ०। दोहिं ठाणेहिं आया वेएइ, देसेण वि, सव्वेण वि। (सू०-८०) वेदयति-अनुभवति देशेन हस्तादिना अवयवेन सर्वेण सर्वावयवैराहारसत्कान परिणमितपुद्गलान् इष्टानिष्टपरिणामतः। स्था० 2 ठा० 2 उ०। (पूर्व वेदना पश्चात क्रिया इति 'किरिया' शब्दे तृतीयभागे 546 पृष्ठे गतम्।) यत्र पापं कर्म क्रियते तत्रैव वेद्यतेजे देवा उड्डो ववनगा कप्पोववनगा विमाणो ववनगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावनगा ते सिणं देवाणं सया समियं जे पावे कम्मे कजइ तत्थ