________________ वेमाणिय 1434 - अभिधानराजेन्द्रः - भाग 6 वेमाणिय सिया / सोहम्मीसाणेसु णं भंते ! कप्पेसु देवाणं के महालया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा सरीरा पण्णत्ता, तं जहा-भवधारणिज्जा य, उत्तरवेउव्विया य / तत्थ णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेज्जतिभागो उक्कोसेणं सत्त रयणीओ / तत्थ णं जे से उत्तरवे उदिवए से जहाणेणं अंगुलसंखेजतिभागो, उक्कोसेणंजोयणसतसहस्सं, एवं एकेका ओसारेत्ता णं० जाव अणुत्तराणं एक्का रयणी / गेवि-अगुत्तराणं एगे भवधारणिज्जे सरीरे उत्तरवेउव्विया नऽस्थि / / (सू०२१३) सोहम्मीसाणेसुणं देवाणं सरीरगा किंसंघयणी पण्णत्ता, गोयमा ! छण्हं संघयणाणं असंघयणी पण्णत्ता, नेवऽट्ठि नेव छिरा न वि पहारू णेव संघयणमत्थि / जे पोग्गला इट्ठा कंता० जाव ते तेसिं संघातत्ताए परिणभंति० जाव अणुत्तरोववातिया / / सोहम्मीसाणेसु देवाणं सरीरगा किंसंठिता पण्णत्ता ? गोयमा ! दुविहा सरीरा--भवधारणिज्जाय, उत्तरवेउव्विया या तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठाणसंठिता पण्णत्ता। तत्थ णं जे ते उत्तरवेउव्विया ते णाणासंठाणसंठिया पण्णत्ता० जाव अचुओ। अवेउव्विया गेविजगुत्तरा, भवधारणिजा समचउरंस.. संठाणसंठिता उत्तरवेउव्विया णऽस्थि। (सू०२१४) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ? गोयमा ! कणगत्तयरत्ताऽऽभा वण्णेणं पण्णत्ता: सणंकुमारमाहिंदेसुणं पउमपम्हगोरा वण्णेणं पण्णत्ता / बंभलोगे णं भंते ! गोयमा ! अल्लमधुगवण्णाऽऽभा वण्णेणं पण्णत्ता, एवं जाव गेवेजा, अणुत्तरोववातिया परमसुकिल्ला वण्णेणं पण्णत्ता / / सोहम्मीसाणेसु णं भंते ! कप्पेसु देवाणं सरीरगा के रिसया गंधेणं पण्णत्ता ? गोयमा ! से जहाणामए-कोट्टपुडाण वा तहेव सव्वं० जाव मणामतरता चेव गंधेणं पण्णत्ता० जाव अणुत्तरोववाइया / / सोहम्मीसाणेसु देवाणं सरीरगा के रिसया फासेणं पण्णता? गोयमा ! थिरमउयणिद्धसुकुमालच्छवि फासेणं पण्णत्ता एवं० जाव अणुत्तरोववातिया / / सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति? गोयमा ! जे पोग्गला इट्ठा कंता० जाव ते तेसिं उस्सासत्ताए परिणमंति० जाव अणुत्तरोववातिया, एवं आहारत्ताए वि० जाव अणुत्तरोववातिया / / सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ ? गोयमा ! एगा तेउलेस्सा पण्णत्ता / सणकुमार-- माहिंदेसु एमा पम्हलेस्सा, एवं बंभलोगे वि पम्हा सेसेसु एका सुक्कलेस्सा / अणुत्तरोववातियाणं एका परमसुक्कलेस्सा। सोहम्मीसाणदेवा किं सम्मट्ठिी मिच्छादिट्ठी सम्मामिच्छादिट्ठी? तिण्णि वि, जाव अंतिमगेवेजा देवासम्मदिट्ठी वि मिच्छादिट्ठी वि सम्मामिच्छादिट्ठी वि। अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी। सोहम्मीसाणा किं णाणी अण्णाणी ! गोयमा ! दो वि तिण्णि णाणा तिणि अण्णाणा णियमा० जाव गेवेजा / अणुत्तरोववातिया नाणी नो अण्णाणी तिणि णाणा नियमा तिविधे जोगे दुविहे उवयोगे सव्वेसिं० जाव अणुत्तरा / (सू०२१५) 'साहम्भी' त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात्, कियन्त उत्पद्यन्ते ? भगवानाह-- मातम ! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षतः संख्यया वाऽसंख्येया वा, तिरश्चामपि गर्भजपचेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वत्त्या सावत्सहरसारकल्पः / आणयदेवाणं भंते ! इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह.- गौतम ! जघन्येनैको द्वौ वा त्रयो वा उत्कर्षत: संख्येयाः, मनुष्याणाभेव तत्रोत्पादात्, तेषा कोटीकोटीप्रमाणत्वात्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः / सम्प्रति कालतोऽपहारतः परिमाणमाह. “सोहम्गी त्यादि सौधर्मेशानयाभदन्त ! कल्पयोर्देवाः समय समये एके कदवापहारेणापहियमाणा अपहियमा गाः कियता कालेनापहियन्त ? भगवानाह-गौतम : असंख्येयास्ते देवा: समये समये एवैकदेवापहारेणापहियमाणा अपहियमाणा असंख्येयाभिरुत्सर्पिण्यवसपिणीमिरपहियन्त / एतावता किमुक्तं भवति? असंख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणाः सौधर्मेशानदेवा इति / एवमुररित्रापि भावना भावनीया। एतच कल्पनामात्र परिमाणा बधारणार्थमुक्तानपुनस्ते कदाचनापि केनाप्यपहताः स्युः,तथा चाह- 'नो चेवणं अचहिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पाः देवाः, 'आणयपाणयआरणअचुएसु' इत्यादि प्रश्नसूत्र सुगमम् / नगवानाहपातमआन्तप्राणतारणाच्युतेषु कल्पेषु देवा असंख्येयाः, ते च समये समये एकैकापहारेणापह्रियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूदन यासंख्येयभागमात्रेण कालेनापहियन्ते / किमुक्त नवति ?समक्षेत्रपल्योप-मासंख्येयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवतीति, एवं गंवेशकदेवा अनुत्तरोपपातिनोऽपि वाच्याः। सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु " भंते ! इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पोंर्देवानां किंमहालया' इति किंमहती शरीरावगाहना प्रज्ञाप्ता ? भगवानाह-- गौतम ! द्विविधा प्रज्ञप्ता तद्यथाअवधारणीया, उतरवैक्रिया चातत्र या सा भवधारणीया सा जघन्यतोऽडगुलासंख्येयभागमात्रा उत्कर्षतः सप्त रत्नयः। तत्र या सा उत्तरक्रिया सा जघन्य- तोऽडगुलस्य संख्येयं भाग यावत् नत्वसंख्येयं तथा-विधप्रयलाभावात, उत्कर्षत एक योजनशतसहस्रम्, एव ताव-द्वाच्यं यावदच्युतकल्पा, नवरं सनत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् रत्नयः, ब्रहालो कलान्तकेषु पञ्च. महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेपुत्रयः, 'गवेञ्जगदेवाणभंते ! इत्यादि, गैवेयकदेवानां भदन्त ! किंमहती