________________ वीरत्थय 1367- अभिधानराजेन्द्रः - भाग 6 वीरिय वीरत्थय--पुं० (वीरस्तव) महावीरस्वामिगुणकीर्तनप्रतिबद्धषष्ठेसूत्र- | ६अ। कृतागाध्ययने, सूत्र०१ श्रु०६ अ० / प्रश्न० / आ० चू०। आव०। | वीरवर-पं० (वीरवर) वीरेषु वरः प्रधानो वीरवरः / वर्द्धमानस्वामिनि, (तचध्ययनं 'वीर' शब्दे 1360 पृष्ठे दर्शितम्।) सू० प्र०२०पाहु० / प्रश्नः। वीरदेवा-स्त्री० (वीरदेवा सुधर्मस्वाभिनो मातरि, आ० चू० 1 अ०।। वीरवरनामधिज्ज-पुं० (वीरवरनामधेय) वीरवरेति प्रशस्तनामनि, प्रश्न वीरधवल-पुं० (वीरधवल) गुर्जरधरित्र्यां धवलक्कपुरराजे वस्तुपाल- १आश्र० द्वार। तेजःपालमन्त्रीश्चरे वीसलदेवनृपतिपितरि, ती०४१ कल्प। वीरवलय-न० (वरिवलय) वीरत्वसंसूचके बलये, कल्प०१ अधि०३ वीरपुर न० (वीरपुर) नेमिनाथस्य तीर्थकरस्य प्रथमभिक्षालाभ स्थाने, क्षण / सुभटो हि कश्विदन्योऽप्यस्ति वीरव्रतधारी यदसौ मां विजित्य 'आ० म० 1 अ०। मोचयत्येतानि वलयानीति स्पर्द्धयन यानि परिदधाति तानि वीरवलवीरभद्द-पुं० (वीरभद्र) कनकपुरादौ पूज्यमाने यक्षभेदे, विपा०२ श्रु०६ यानीत्युच्यन्ते / ज्ञा० 1 श्रु०१ अ०। औ०। अ० / आवा पार्श्वनाथस्य सप्तमे गणधरे, स० 8 सम० / कल्प० / वीरसासण-न० (वीरशासन) वर्तमानतीर्थे, नं०। स्था० / आतुरप्रत्याख्यानप्रकीर्णककर्तरिवीरजिनसाधौ, आतु०।। वीरसूर-पुं० (धीरशूर) वीराणां मध्येऽत्यन्तसाहसधनेशूरे, प्रश्न० 4 संव० वीररवि-पु० (वीररवि) वीरजिनादित्ये, 'उद्बोधो विदधेऽब्जानामिव द्वार। भव्यशरीरिणाम् / गवां विलासैर्येनाऽसौ, जीयाद् वीररविश्विरम् // 1 // " | वीरसरि-(वीरसरि भक्तामरकत 'मान वीरसूरि-(वीरसूरि) भक्तामरकर्तृ ''मानतुङ्ग' सुरौ, ग० 3 अधि० / ग०१ अधि०॥ वीरसेण-पुं० (वीरसेन) सम्यक्त्वप्राधान्ये दृष्टान्ततयोक्ते उदयसेनराज्ञोवीररस-पुं० (वीररस) शूर वीर विक्रान्तौ इति वीरयतिविक्रामयति | ऽन्धे पुत्रे, आचा०१ श्रु०४ अ०१ उ०। यदुकुलप्रसिद्ध वीरे, आ० चू० त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरित्र 1 अ०। आ० म० / अन्त०। श्रवणादिहेतुसमुद्भूते दानाद्युत्साहप्रकर्षात्मके काव्यरसभेदे, अनु०॥ वीरसेणिय-न० (वीरसैनिक) चतुर्थदेवलोकस्थविमानभेदे, स०६ सम०। तत्थ परिच्चायम्मि अ, दाणतवचरणसत्तुजणविणासे। वीराइपुत्तमाउ-स्त्री० (वीरादिपुत्रमातृ) अणहिलपट्टननगरे वीरादिकाअणणुसयधितिपरक्कम-लिंगो वीरो रसो होइ।।२।। नामनेकेषां पुत्राणां जनन्यां वसुन्धर्या श्राविकायाम्, जी०१ प्रति० / तत्र तेषु नवसु रसेषु मध्ये परित्यागे दाने तपश्चरणे- तपोविधाने / वीरायमाण-त्रि० (वीरायमाण) वीरमिवात्मानमाचरति, आचा०१ श्रु० शत्रुजनविनाशे च यथासंख्यमननुशयधृतिपराक्रमचिह्नो वीरो स्सो 6 अ०४ उ०। भाति इदमुत्त भवति- दाने दत्ते यदानुशयो- गर्वः पश्चात्तापो वा तं न वीरायरिय-पुं० (वीराचार्य) चन्द्रगच्छस्य शाण्डिल्यशाखायां विजयसिंहकरोति लपसि च कृते धृतिं करोति नार्तध्यानं, शत्रुविनाशे च पराक्रमते सूरिशिष्ये सिद्धराजमित्रे बौद्धसाङ्यदिगम्बराचार्याणां जेतरि आचार्य, न तु वैक्लव्यमवलम्बते, तदा एतैलिडैायतेऽयं प्राणी वीररसे वर्त्तत सच 1160 विक्रमसंवत्सरे आसीत्। जै० इ०। इत्येवमन्यत्रापि भावना कार्येति। उदाहरणनिदर्शनार्थमाह-- वीरासण-न० (वीरासन) सिंहासनोपविष्टस्य भुविन्यस्तपाद-स्यापनी तसिंहासनस्येवावस्थाने, शा०१ श्रु०१ अ० / वीरासनं नाम यथा वीरो रसो जहा सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सो नाम महावीरो, जो रजं पयहिऊण पव्वइओ। सिंहासने इव निविष्ट मुक्तजानुके इव निरालम्बनेऽपि यदास्ते / दुष्कर कामक्कोहमहास-त्तु पक्खनिग्घायणं कुणई॥३॥ चैतत, अत एव वीरस्य-साहसिकस्यासनं वीरासनमित्युच्यते / बृ०५ वीरो रसो यथा इत्युपदर्शनार्थमेतत् 'सो नाम' गाहा पाठसिद्धा, नवरं उ०। ज्ञा० / सूत्र० / आचा० / स्था०। (वीरासनविवरणम् आसण' शब्दे वीररसवत् पुरुषचेष्टितप्रतिपादानादेवप्रकारेषु काव्येषु वीर-रसः द्वितीयभागे 470 पृष्ठ गतम्।) प्रतिपत्तव्य इति भावार्थः / अपरं चेहोत्तमपुरुषजेतव्यकामक्रोधादभाव- वीरासणिय-पृ०(वीरासनिक) वीरासनमुक्तं तदस्यास्तीति वीरासनिकः / शत्रुजयेनैव वीररसोदाहरण मोक्षाधिकारिणि प्रस्तुतशारत्रे इतरजन सूत्र०२ श्रु०२ अ०। सिंहासने निविष्ट इवासीने, स्था०७ ठा०३ उ०। साध्यसंसारकारणद्रव्यशत्रुनिग्रहस्था-प्रस्तुतत्वादिति मन्तव्यमिति। एवं दशा० / बृ० / भ०। (निर्ग्रन्थ्या वीरासनिकया भवितुं न कल्पते इति मन्यत्रापि भावार्थोऽवगन्तव्य इति / अनु०। 'आसण' शब्दे द्वितीयभागे 460 पृष्ठे गतम्।) वीरल्लसउण-पुं० (वीरल्लशकुन) उलूकजातीये हुलापकपक्षिणि, बृ० वीरिय-न० (वीर्य) विशेषेण ईर्यते चेष्ठ्यतेऽनेने ति वीर्यम् / 3 उ० / नि००। उत्त० 33 अ० / विशेषेणे रयति प्रवर्त्तयति आत्मनां तासु वीरवयण-न० (वीरवचन) भगवन्महावीरवर्द्धमानस्वामिप्रवचने, आव० तासु क्रियास्विति वीर्यम् / 'स्याद् भव्य-चैत्य-चौर्यसमेषु