________________ वीर 1386 - अभिधानराजेन्द्रः - भाग 6 वीर प्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः 'तं रथणिं च ण' तस्यां च रात्री 'खुदाए भासरासी नाम महागहे' क्षुद्रात्मा क्रूरस्वभावः एवंविधो भस्मराशिनाना त्रिंशत्तमो 30 महाग्रहः, किम्भूतोऽसौ-'दोधाससहस्सट्टिई' द्विसहस्र वर्ष स्थितिकः 2000 एकस्मिन् ऋक्षे एतावन्तं कालगवस्थानात् 'रामणरस भगवओ महावीररस' श्रमणस्य भगवतो महावीरस्य 'जम्मनक्खत्त सकते, जन्मनक्षत्रम्-उत्तरफाल्गुनीनक्षत्र संक्रान्तः / कल्प०१ अधि०६क्षण। (तत्राष्टाशीतिम्रहाः, ते च 'महग्गह' शब्देऽस्मिन्नेव दर्शिताः।) (कार्तिककृष्णामावास्यारात्री वीरनिर्वाण - गमनम् / कार्तिकशुवलादारभ्य तत्संवत्सरप्रयत्तिर्याता 466 श्रीवीरसंवत्सरे गते सति ततोऽगे चैत्रशुक्लादारभ्य विक्रमसंवत्सर 1 प्रथमप्रवृत्तिर्याता) जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव सव्वदुक् खप्पहीणे तं रयणिं च ण कुंथू अणुद्धरी नाम समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छइ, जा अट्ठिआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छइ॥१३२।। जं पासित्ता बहूहिं निग्गंथेहिं निग्गंथीहिय भत्ताई पचक्खायाइं-से किमाहु भंते ! अजप्पमिइं संजमे दुराराहे भविस्सइ / / 133 / / 'जं रयणिं च णं' इत्यादितो 'हव्वमागच्छति' ति पर्यन्तं तत्र यस्या भगवान्निर्वृतस्तस्यां रात्रौ 'कुंथु' ति कुन्थुः प्राणिजातिः 'अणुद्धरि त्ति योद्धर्तुं न शक्यते एवंविधा समुत्पन्ना या स्थिता-एकत्र स्थिता अत एव अचलन्ती सती छदास्थानां चक्षुःस्पर्शदृष्टिपथं 'हब्ब' तिशीघ्र नागच्छति, या च अस्थिता-चलन्ती छद्मस्थानां चक्षुःस्पर्श शीघ्रमागच्छति / / 'जं पासित्ता' इत्यादितो 'दुराराहए भविस्सइ' ति पर्यन्तं तत्र 'जं पासित्त' त्ति यां कुन्थुम् अणुद्धरं दृष्ट्वा बहुभिः साधुभिः हीभिः साध्वीमिश्व भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः, ‘से किमाहु भंते' त्ति शिष्यः पृच्छति-तत किमाहुर्भदन्ताः, तत् किं कारणं यद्भक्तानि प्रत्याख्यातानि, गुरुराह-अद्य प्रभृति संयमो दुराराध्यो भविष्यतिपृथिव्याः जीवाऽऽकुलत्यात् संयमयोग्यक्षेत्रा-भावात्पाषण्डिसंकराच / / 133 / / (28) वीरस्य श्रमणादिसंपत्तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदूभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था // 134 / 'ते णं काल ण' इत्यादितो 'हुत्थ ति यावत् सुगमम् // 134 / / समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जिया संपया हुत्था / / 135 / / समणस्स भगवओ महावीरस्स संखसयगपामुक्खाणं समणोवा सगाणं एगा सयसाहस्सीओ अउणढेि च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था 11136|| समणस्स भगवओ महावीरस्स सुलसारेवइपामुक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ ओ अट्ठारस सहस्सा उक्कोसिया समणोवासिया णं संपया हुत्था।।१३७।। समणस्स भगवओ महावीरस्स तिन्नि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिआ चउद्दसपुवीणं संपया हुत्था // 138|| समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिनाणिसंपया हुत्था॥१३६|| समणस्स भगवओ महावीरस्स सत्त सया केवलनाणीणं संभिन्नवरनाणदंसणधराणं उक्कोसिया केवलवरनाणीणं संपया हुत्था / / 140|| समणस्स भगवओ महावीरस्स सत्तसया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्वियसंपया हुत्था // 141 / / समणस्स णं भगवओ महावीरस्स पंच सया विउलमईणं अड्डाइजेसुदीवेसुदोसु असमुद्देसु सन्नीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्था / / 142 / / 'समणस्स णं' इत्यादितः 'अज्जिया संपया हुत्थ' त्ति पर्यन्तं सुगमम् / / 135 / / एवं पञ्चचत्वारिंशतसूत्रं यावत् सूत्राणि सर्वाणि प्रायः सुगमानि। 137-138-136-140-141-142 / समणस्स भगवओ महावीरस्सचत्तारिसया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिआ वाइसंपया हुत्था / / 143 / / समणस्स भगवओ महावीरस्स सत्त अंतेवासिसयाई सिद्धाई, जावसव्वदुक्खप्पहीणाईचउद्दस अज्जियासयाई सिद्धाइं // 144|| समणस्य भगवओमहावीरस्स अट्ठसया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था॥१४५|| अनुत्तरोपपातिकक्षेत्रे 'गइकल्लाणाणं' तिगतो आगामिन्यां मनुष्यगतौ कल्याण-मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां "ठिइकल्लाणाणं' ति स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां वीतरागप्रायत्वात्, अत एव 'आगमेसिभहाणं' ति आगमिष्यद्भद्राणाम, आगामिभवे सेत्स्यमानत्वात्। समणस्य णं भगवओ महावीरस्स दुविहा अंतगड भूमी हुत्था, तं जहा-जुगंतगडभूमी य, परियायंतगडभूमी य० जाव तचाओ पुरिसजुगाओ जुगंतचउवासपरियाए अंतमकासी।।१४६|| 'समणस्स' इत्यादितः 'अंतमकासी ति पर्यन्तम् सुगमम्। तत्र भगवतो द्विविधा अन्तकृमिः अन्तकृतोमोक्षगामिनस्तेषा भूमिः कालोऽन्तकृभूमिः, तदेव द्विविधत्वदर्शयति-"जुगंतकडे त्यादि युगान्तकृभूमिः, पर्यायान्तकृभू