________________ वीर 1358 - अभिधानराजेन्द्रः - भाग 6 वीर भूमाख्याऽनार्यदेशे इत्यर्थः 'एग पावाए मज्झिमाए' एक पापायां मध्यमायां 'हत्थिपालस्स रण्णो' हस्तिपालस्य राज्ञः 'रज्जुगसभाए' रज्जुका- लेखकाः "कारकुन'' इति लोके प्रसिद्धास्तेषां शाला-सभा जीर्णा-अपरिभुज्यमाना, तत्र भगवान् 'अपच्छिमं अतरावास अपश्चिममन्त्यं चतुर्मासकं वासावासं उवागए' वर्षावासार्थमुपागतः, पूर्व किल तस्य नगर्या अपापेति नामाऽऽसीत्, देवैस्तु पापेत्युक्तं तत्र भगवान् कालगत इति॥१२२।। 'तत्थण' जे से पावाए मज्झिमाए' तत्र यस्मिन् वर्षे पापायां मध्यमायां 'हत्थिपालस्स रणो' हस्थिपालस्य राज्ञः 'रज्जुगसभाए' लेखकशालायाम् 'अपच्छिमं अंतरावासं' अन्त्य चतुर्मासकं वासावासं उवागए' वर्षावासार्थमुपागतः।।१२३॥ (27) वीरस्य निर्वाणगमनकालः -- तस्सणं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले तस्स णं कत्तियबहुलस्स पन्नरसीपक्खेणं जा सा चरमा रयणी तं रयणिं च णं समणे भगवं महावीरे कालगए विइक्कं ते समुजाए छिन्नजाइजरामरणबंधणे सिद्धे वुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे - चंदे नामे से दोचे संवच्छरे, पीइबद्धणे मासे, नंदिबद्धणे पक्खे, अग्गिवेसे नामं दिवसे, उवसमे त्ति पवुच्चइ, देवाणंदा नाम सारयणी निरति त्ति पवुच्चई, अच्चे लवे, मुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सव्वट्ठसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं, कालगए० जाव सव्वदुक्खप्पहीणे / 124|| "तस्सण अंतरावासस्स' तस्स चातुर्मासकस्य मध्ये जे से वासाणं' योऽसौ वर्षाकालस्य 'चउत्थे मासे सत्तमे पक्खे' चतुर्थः मासः सप्तमः पक्षः 'कत्तिअबहुले कार्तिकस्य कृष्णपक्षः 'तस्स णं कत्तिअबहुलस्स' तस्य कार्तिककृष्णपक्षस्य पण्णरसीपकोण' पञ्चदशे दिवसे 'जा सा चरमा रयणी' या सा चरमा रजनी 'तं रयणि च ण सभणे भगवं महावीरे' तस्यां रजन्यां च श्रमणो भगवान् महावीरः 'कालगए' कालगतः - कायस्थिति-भवस्थिति-कालाद्गतः 'विइक्कते' संसाराव्यतिक्रान्तः 'समुजाए' समुद्यातः सम्यग् अपुनरावृत्त्या उy यातः 'छिन्नजाईजरामरणबंधणे' छिन्नानि जातिजरामरणबन्धनानि, जन्मजरामरणकारणानि कर्माणि येन स तथा 'सिद्धे' सिद्धःसाधितार्थः 'बुद्धे' बुद्धःतत्त्वार्थज्ञानवान 'मुत्ते' मुक्तो भवोपग्राहिकर्मभ्यः 'अंतगडे' अन्तकृत सर्वदुःखाना परि-निव्वुडे' परिनिर्वृतः सर्वसन्तापाऽभावात्, तथा च कीद्दशो जातः 'सव्वदुक्खप्पहीणे' सर्वाणि दुःखानि शारीरभानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो निर्वाणवर्षादीना सैद्धान्तिकनामान्याह - 'चंदे नामे से दोच्चे संवच्छरे' अथ यत्र भगवानिवृतः स चन्द्रनामा द्वितीयः संवत्सरः 'पीइवद्धणे मासे' प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम 'नदिवद्धणे पक्खे' नन्दिवर्द्धन इति तस्य पक्षस्य नाम 'अग्गिवेसे नामं दिवसे' अनिवेश्य इति तस्य दिवसस्य नाम 'उबरामे ति पवुचइ' उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः 'देवाणंदा नाम सा रयणी' देवानन्दा नाम्नी सा अमावास्या रजनी 'निरति त्ति पवुच्चइ निरतिः इत्यप्युच्यते नामान्तरेण अचेलवे' अर्चनामा लवः, 'मुहुत्ते पाणू' मुहूर्त्तनामा प्राणः 'थोवे सिद्धे' सिद्धनामा स्तोकः 'नागे करणे' नागनामकं करणम्, इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणम्, अमावास्योत्तरार्द्ध हि एतदेव भवतीति 'सव्वद्वसिद्धे मुहुत्ते' सर्वार्थसिद्धनामा मुहूर्तः 'साइणा नक्खत्तेणं जोगमुवागएण' स्वातिनामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् कालगए० जाव सव्वदुक्खप्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः / / 124 / / जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव सव्वदुक्खप्पहीणे, साणं रयणी बहूहिं देवेहि, देवीहि य उवयमाणेहिं उप्पयमाणेहि य उज्जोविया आऽविहुत्था / / 125 / / ज रयणिं च णं समणे भगवं महावीरे कालगए० जाव सव्वदुक्खप्पहीणे सा णं रयणी बहूहिं देवेहिं देवेहि देवीहि य उवयमाणेहि उप्पय-माणेहि य, उप्पिंजलगमाणभूआ कहकहगभूआ आऽविहुत्था॥१२६।। 'जं रयणिं च ण' इत्यादितः 'उज्जोविया याऽवि होत्थ' ति यावत् सुगमम् / / 125 / / 'जं रयणिं च ण' इत्यादितः 'कहकहगभूआ याऽवि हुत्थ' ति यावत्सूत्रं प्रागव्याख्यातम् // 126 / / / जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने / / 127 / / "ज रयणि च ण समणे भगवं महावीरे' यस्यां रात्रौ श्रमणो भगवान् महावीर: 'कालगए० जाव सव्वदुक्खप्पहीणे' कालगतः यावत् सर्वदुःखप्रक्षीणः 'तं रयणिं च णं जिट्टस्स' तस्यां च रजन्या ज्येष्ठस्य किंभूतस्य 'गोअमस्स' गोत्रेण गौतमस्य 'इंदभूइरस' इन्द्रभूतिनामकरय 'अणगारस्स अन्तेवासिस्स' अनगारस्य शिष्यस्य 'नायए पिज्जबंधणे वुच्छिन्ने' ज्ञातजे-श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने त्रुटिते सति 'अणन्ते' अनन्तवस्तुविषये 'अणुत्तरे० जाव केवलवरनाणदंसणे समुप्पन्ने' अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने कल्प०१ अधि० 6 क्षण। (भावोदद्योताभावे द्रव्योद्घोतः कृतस्तत्समयराजभिः, ततः प्रभृति दीपोत्सवपर्व प्रवृत्तम्।) जं रयणिं च णं समणे भगवं महावीरे कालगए० जाव सव्वदुक्खप्पहीणे तं रयणिं च णं खुदाए भासरासी नाम महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते // 12 // 'ज रयणि च णं समणे भगवं महावीरे' यस्यां रात्री श्रमणों भगवान महावीरः 'कालगए० जाव सरवदुक्ख -