________________ वीर 1353 - अभिधानराजेन्द्रः - भाग 6 वीर तत्थ सामी आलभियं गओ, तत्थ हरि विज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणतिभगवं ! पियं पुच्छामो, नित्थिण्णा उवसग्गा, बहुं गय थोवमवसेस, अचिरेण भे केवलणाणं उप्पजिहिति। ततो सेयवियं गओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिगओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिम लोगो करेइ, सक्को आहिं पउंजति, जाव पेच्छइ खंदपडिमाए पूर्य कीरमाणं, सामि णाढायति, उत्तिण्णौ सा य अलंकिया रह विलग्गिहिति त्ति, ताहे सको तं पडिमं अणुपविसिऊण भगवंतेण पट्टिओ, लोगो तुह्रो भणति-देवो सयमेव विलग्गिहिति, जाव सामि गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवो त्ति महिम करेइ जाव अच्छिओ। कोसंबि चंदसूरो-यरणं वाणारसी य सक्को उ। रायगिहे ईसाणो, महिला जणओ य धरणो य / / 517|| ततो सामी कोसबि तो तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसी य सक्को पियं पुच्छइ रायगिहे, ईसाणो पिय पुच्छइ. मिहिलाए जणगो राया पूर्व करेति, धरणो य पियपुच्छत्रो एई। वेसालि भूयणंदो, चमरुप्पाओ य सुंसुमारपुरे। भोगपुरि सिंदकंदग, माहिंदो खत्तिओ कुणति / / 518|| ततो सामी वेसालि नगरि गतो, तत्थेक्कारसमो वासारत्तो, तत्थ भूयाणंदो पिय पुच्छइ नाणं च वागरेइ। ततो सामी सुसुमारपुर एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामिं दद्दूणा सिंदिकंदयेण आहणामि त्ति पहावितो, सिंदीखर्जूरी। वारणसणंकुमारे, नंदीगामे पिउसहा वंदे। मंढियगामे गोवो, वित्तासणयं च देविंदो।।५१६॥ एत्यंतरे सणकुमारो एति, तेण धाडिओ तासिओ य पियं च पुच्छइ। ततो नंदिगामंगओ, तत्थ णंदीणाम भगवओ पियमित्तो, सो महेइ, ताहे मेंढिय एइ। तत्थ गोवो जहा कुम्मारगामे तहेव सक्केण तासिओ वालरज्जुएण आहणतो। कोसंबिऍ सयॉणीओ, अभिग्गहो पोसबहुलपाडिवई। चाउम्मासमिगावइ, विजयसुगुत्तो य नंदा य॥ 520|| तघावाई चंपा, दहिवाहण वसुमई विजयनामा। धणवह मूला लोयण, संपुल दाणे य पव्वज्जा / / 521 / / तो कोसंबिंगओ, तत्थ सयाणीओ राया, मियावती देवी, तचावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, णंदा से भारिया, सा य समणोवासिया, साय साड्डेत्ति मियावईए वयंसिया, तत्थेव नगरे धणावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति। तत्थ सामी पोसबहुलपाडिवए इमं एयारत्वं अभिग्गह अभिगिण्इ चउव्विहंदव्यओ खित्तओ, कालओ, भावओ, दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खं भइता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दासत्तण पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्टमभत्तिया. एवं कप्पति, सेसं न कप्पति, एवं घेत्तूण कोसंबीए अच्छति। दिवसे दिवसे भिक्खायरियं च फासेइ, किंनिमित्तं ? बावीस परीसहा भिक्खायरियाए उदिजन्ति, एवं चत्तारि मासे कोसंबीए हिंडंतस्स त्ति। ताहे नंदाए घरमणुप्पविट्ठो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा अधितिं पगया, ताओदासीओ भणंति-एस देवजओ दिवसे दिवसे एत्थ एइ-ताहे ताए नायं-नूणं भगवओ अभिग्गहो कोइ, ततो निरायं चेव अधिती जाया, सुगुत्तोय अगच्चो आगओ, ताहे सो भणति-किं अधिति करेसि? ताहे कहियं, मणति-किं अम्ह अमच्चत्तणेणं? एवचिरं कालं सामी भिक्खन लहइ, किंचते विन्नाणेणं? जइएवं अभिग्गहन याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइतहा करेमि। एयाए कहाए वट्टमाणीए विजयानाम पडिहारी मिगावतीए भणिया सा केणइ कारणेणं आगया, सा त सोऊण उल्लावं मियावतीए साहइ, मियावती वि तं सोऊण महया दुक्खेणाऽभिभूया, सा चेडगधूया अतीय अधिति पगया, राया य आगओ पुच्छइतीए भण्णइ-किं तुज्झ रज्जेणं ? मते या? एवं सामिस्स एवतियं कालं हिंडतस्स भिक्खाभिग्गहो न नाइ, न च जाणासि एल्थ विहरंत, लेण आसासिया - तहा करेमि जहा कल्ले लभइ, ताह सुगुत्तं अमचं सद्दावेइ, अंवाडेइ य - जहा तुम आगयं सामि नयाणसि, अज्ज किर चउत्थोमासो हिंडतस्स, ताहेतचावादी सदाविती, ताहे सो पुच्छिओ सयाणीएण तुभं धम्मसत्थे सव्वपासंडाण आयारा आगया ते तुम साह, इमोऽवि भणितो - तुम पि बुद्धिबलिओ साह, ते भणंति-बहवे अभिग्गहा, णणजंति को अभिप्पाओ? दव्यजुत्ते खेत्तजुत्ते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पासेणणाओ, ताहे रण्णा सव्वत्थ संदिट्ठाओ लोगे, तेण वि परलोयकंखिणा कयाओ, सामी आगतो, न य तेहिं सव्वेहिं पयारेहि, गेण्हइ, एवं च ताव एयं / इओ य सयाणीओ चंप पहाविओ, दधिवाहणं गेण्हामि, नावा कडएणं गतो एगाते रत्तीते, अचिंतिया नगरी देदिया-तत्थ दहिवाहणो पलाओ, रण्णा य जग्गहो धोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रण्णो धारिणी देवी, तीसे धूया वसुमती, सा सह यूयाए एगेण होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति एसा मे भज्जा, एयं च दारिय विक्केणिसं, सा तेण मणोमाणसिएण दुक्खेण एसा मम धूया ण णज्जइ किं पाविहिति त्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया-दुट्ठ मे भणियं - महिला ममं होहि त्ति, एत धूयं से ण भणामि, मा एसा वि मरिहिति, ता मे मोल्लं पिण होहि त्ति ताहे तेण अणुयत्ततेण आणीया विवणीए उड्डिया, धणावहेण दिट्ठा, अणलंकियला वण्णा अवस्स रणो ईसरस्स वा एसा धूया, मा आवई पावउ त्ति, जत्तियं सो भणइ तत्तिरण मोल्लेण गहिया, वरं तेण समं मम तम्मिनगरे आगमण गमण च होहिति त्ति, णीया णिययघरं, कासि तुमं ति पुच्छिया, न साहइ, पच्छा