________________ वीर 1355 - अभिधानराजेन्द्रः - भाग 6 वीर दिट्ठा / तं उराला णं तुमे० जाव-जिणे वा तेलुकनायगे धम्मवरचाउरंतचक्कवट्टी // 85 / / तए णं सा तिसला खत्तिआणी, एअमटुं सुच्चा निसम्म हट्ठतुट्ठ० जाव हियया, करयल० जाव ते सुमिणे सम्म पडिच्छइ // 86|| पडिच्छित्ता सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी, नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढे इ अब्भु द्वित्ता अतुरिअं अचवलं. जाव रायहंससरिसीए गईए, जेणेव सए भवणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सयं भवणं अणुप्पविट्ठा ||7|| 'इमे य णमि' त्यादि तो पयाहिसि' त्ति पर्यन्तं तत्र इमे च देवानुप्रिय ! त्रिशलया क्षत्रियाण्या चतुर्दश महास्वप्ना दृष्टास्ततो महास्वप्नत्वात् महाफलत्वं दर्शयति- 'तंजहे' त्यादि तद्यथा-अर्थलाभो देवानुप्रिय ! इत्यादि पूर्ववत् / / 77 / / 'से वि अ णमि' त्यादितः 'चक्कवट्टि त्ति' यावत् तत्र सोऽपि च दारकः उन्मुक्तबालभावो यौवनावस्थामनुप्राप्तो राज्यपती राजा चक्रर्ती भविष्यति जिनो वा त्रैलोक्यनायको धर्मावरचातुरन्तचक्रवर्ती तत्र जिनत्वं चतुर्दशानामपि स्वप्नानां पृथक् फलानि इमानि-- चतुर्दन्तहस्तिदर्शनाचतुर्द्धा धर्म कथयिष्यति 1, वृषभदर्शनाद्भरतक्षेत्रे बोधिबीज च वपस्यति 2, सिंहदर्शनान्मदनादिदुर्गजभज्यमानं भव्यवन रक्षिष्यति 3, लक्ष्मीदर्शनाद्वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते 4, दामदर्शनात्रिभुवनस्य मस्तकधार्यो भविष्यति५, चन्द्रदर्शनात कुवलये मुदं दास्यति 6, सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति 7, ध्वजदर्शनाद्धर्मध्वजभूषिता भविष्यति 8, कलशदर्शनाद्धर्मप्रासादशिखरे स्थास्यति 6, पद्मसरोदर्शनात्सुरसंचारितकमलस्थापितचरणो भविष्यति 10. रत्नाकरदर्शनात्केवलरत्नस्थानं भविष्यति 11, विमानदर्शनाद्वमानिकानामपि पूज्यो भविष्यति 12. रत्नराशिदर्शनाद्रत्नप्राकारभूषितो भविष्यति 13, निर्दूमाग्निदर्शनात् भव्यकनकशुद्धिकारी भविष्यति 14, चतुर्दशनामपि समुदितफलं तु चतुर्दशरज्चा(मकलोकाग्रस्थायी भविष्यति // 76 / / 'तं उराला णमि' त्यादितः 'सुविणा दि?' ति यावत् प्राग्वत्॥८०|| 'तए णं इत्यादितः ‘एवं वयासी' ति यावत् प्राग्वत्॥८१।। एवमेय' इत्यादितः 'पडिविसज्जे' इति यावत् तत्र ते सुवि-णलक्खणपाढए' इत्यादि तान् स्वप्नलक्षणपाठकान् विपुलेन अशनेन शाल्यादिना पुष्पैः अग्रथितैर्जात्यादिपुष्पैः वस्त्रैः प्रतीतर्गन्धर्वासचूर्णः माल्यग्रंथितपुष्पः अलंकारेर्मुकुटादिभिः सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या विपुलं जीविकाहम् आजन्मनिर्वाहयोग्य प्रीतिदानं ददाति प्रीतिदानं दत्त्वा च प्रतिविसर्जयति।।८।। 'तए णमि त्यादितः ‘एवं धयासी' ति यावत् प्राग्वत्।।८३।। 'एवं खल्वि' न्यादितो 'बुज्झती' ति यावत् पूर्ववत् // 84 / / 'इमे य ण मि' त्यादितः 'चकवट्टी' ति यावत् प्राग्वत्।।८।। 'तएणं से इत्यादितः पडिच्छइ' त्ति यावत् प्राग्वत् // 86 // 'पडिच्छित्ते' त्यादितः 'अणुपविसि' ति यावत् प्राग्वत् // 27 // (13) यत्प्रभृति वीरः सिद्धार्थगृहे संहृतः तत्प्रभृति शक्रवचनेन जुम्भकदेवैः रत्नधनसंचय आनीतः-सिद्धार्थगृहे-- जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए, तप्पमिइंच णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरा पोराणाई महानिहाणाई भवंति–तं जहा--पहीणसामिआई पहीणसेउआई पहीणगोत्तागाराइं उच्छिन्नसामिआइं, उच्छिन्नसेउआई, उच्छिन्नगोत्तागाराई, गामागरनगरखेडकब्बमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु, सिंघाडएसुवा, तिएसुवा, चचरेसुवा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामनिद्धमणेसुवा, नगर-निद्धमणेसुवा, आवणेसुवा, देवकुलेसुवा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसुवा, सुसाणसुन्नागारगिरिकंदरसंतिसेलोयट्ठाणभवणगिहेसु वा, सन्निक्खित्ताई चिट्ठति, ताइं सिद्धत्थरायभवणंसि साहरंति॥५॥ 'जप्पभिई चणं समणे' भगवं महावीरे यतः प्रभृति यस्मादिनादारभ्य श्रमणो भगवान महावीरः 'तंसि रायकुलंसि साहरिए' तस्मिन राजकुले संहृतः 'तप्पभिइचणं' ततः प्रभृति, तस्मादिनादारभ्य 'बहवे बेसमणकुंडधारिणो' बहवः, वैश्रमणो-धनदः, तस्य कुण्ड:-आयत्तता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः ‘तिरियजंभगा देवा' तिर्यग्लोकवासिनो जृम्भकजातीयाः तिर्यगम्भकाः उच्यन्ते, एवंविधाः देवाः 'सक्कवयणेण' शक्रवचनेन शक्रेण वैश्रमणाय उक्त, वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः, 'से जाई इमाई' 'से' त्ति अथशब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि 'पुरा पोराणाई पुरा पूर्वं निक्षिप्तानि अत एव पुराणानि चिरन्तनानि 'महानिहाणाई भवंति' महानिधानानि भवन्ति 'तं जहा' तद्यथा- तानि कीदृशानि? 'पहीणसाभिआई' प्रहीणस्वामिकानि, अल्पीभूतस्वामिकानीत्यर्थः, अत एव 'पहीणसेउआई' प्रहीणसेक्तृकानि, सेक्ता हि उपरिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंविशिष्टानि 'पहीणगोत्तागाराई येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि' उच्छिन्नसामिआई उच्छिन्नः सर्वथा अभावं प्राप्तः स्वामी येषा तानि उच्छिन्नस्वामिकानि उच्छिन्नसेउआई उच्छिन्नसेक्तृकाणि' उच्छिन्नगोत्तागाराई उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्तन्ते इत्याह-- 'गामागरनगरखेडकब्बडमडंबदाणमुहपट्टणासमसंबाहसंनियेसेसु' ग्रामाः करवन्तः, आकरा: लोहाद्युत्पत्तिभूमयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि मडम्बानि सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि भवतः, पत्तनानि जलस्थलमार्गयो