________________ वीर 1353 - अभिधानराजेन्द्रः - भाग 6 वीर भरणे वरक डगतु डि अथं मिअभुए अहिअरू वसस्सिरीए | निग्गच्छंति निग्गच्छित्ता,खत्तियकुंडग्गामं नयरं मज्झं मज्झेणं कुंडलउज्जोइआणणे मउडदत्तसिरए हारुच्छियसुकयरइअवच्छे जेणेव सिद्धत्थस्स रन्नो भवणवरवडिं सगपडिदुवारे तेणेव मुद्दिआपिंगलंगुलीए पालबपलंबमाणसुकयपडउत्तरि नाणाम- उवागच्छंति, उवागच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ णिक णगरयणविमलमहरिअनिउणो वचिअमिसिमिसिंत- मिलंति मिलित्ता जेणेव बाहिरिआउवट्ठाणसाला, जेणेव सिद्धत्थे विरइअसुसिलिट्टविसिट्ठलट्ठ आविद्धवीरबलए किं बहुणा खत्तिए, तेणेव उवागच्छंति तेणेव उवागच्छित्ता करयल० जाव कप्परुक्खए विव अलंकिअविभूसिए नरिंदे, सकोरंटमल्ल- अंजलिं कटु, सिद्धत्थं खत्तिअंजएणं विजएणं वद्धाविति दामेणं छत्तेणं धरिजमाणेणं से अवरचामराहिं उद्धवमाणीहिं // 66 // कल्प०१ अधि०३ क्षण / मंगलजयसद्दकयालोए अणेगगणनायगदंडनायगराईस-रतल तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रन्ना वंदियवरमाडं बिअकोडं बिअमंतिगणगदोवारियमचचढे पीढमद्द पूइअसक्कारिअसम्माणिआ समाणा पत्ते पत्ते पुटवनत्थेसु नगरनिगमसिट्ठिसेणावइसत्थवाहदूअसंधिवालसद्धिं संपरिवुडे भद्दासणेसु निसीयंति // 68|| तए णं सिद्धत्थे खत्तिए तिसलं धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे खत्तियाणिं जवणिअंतरियं ठावेइ ठावित्ता पुप्फफलपडिससि व्व पिअदंसणे नरवई नरिंदे नरवसहे नरसीहे अब्भहि पुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासीअरायतेयलच्छीए दिप्पमाणे मजणघराओ पडि निक्खमइ, // 66 // एवं खलु देवाणुप्पिआ ! अज्ज तिसला खत्तियाणी तंसि मजणघराओ पडिनिक्खभित्ता जेणेव बाहिरिआ उवट्ठाणसाला तारिसगंसि० जाव सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे तेणेव उवागच्छइ उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे एयारूवे चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा // 70 / / तं निसीअइ निसीइत्ता, अप्पणो उत्तरपुरिच्छमे दिसीमाए जहा- 'गयवसह०' गाहा-तं एएसिं चउद्दसण्हं महासुमिणाणं अट्ठभद्दासणाई सेअवत्थपचुत्थयाइं सिद्धत्थकयमंगलोवयाराई देवाणुप्पिआ ! उराला णं के मन्ने कल्लाणं फलवित्तिविसेसे रयावेइ, रयावेत्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं भविस्सइ / / 71 / / तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स अहिअपिच्छणिज्जं महाघवरपट्टणुग्गयं सहपट्टभत्तिसयचित्ताणं खत्तियस्स अंतिए एयमढे सुच्चा निसम्म हट्टतुट्ठ० जाव हियया, ईहामिअउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचम ते सुमिणे सम्मं ओगिण्हंति ओगिण्हित्ता ईहं अणुपविसंति रकुंजरवणलयपउमलय भत्तिचित्तं अभितरिअं जवणिअं अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालिंति संचालित्ता तेसिं अंछावेइ, अंछावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउम सुमिणाणं लद्धट्टा गहिअऽट्ठा पुच्छियऽट्ठा विणिच्छियऽट्ठा सूरगो (च्छ)त्थयं सेअवत्थपचुत्थयं सुमउअं अंगसुहफरिसगं सिद्धत्थस्स रन्नो पुरओ सुमिणसत्थाई, उचारे माणा विसिटुं तिसलाए खत्तिआणीए भद्दासणं रयावेइ, रयावित्ता उचारेमाणा सिद्धत्थं खत्तियं एवं वयासी-||७२।। कोडं बिअपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-॥६५।। खिप्पामेव भो देवाणुप्पिआ ! अटुंगमहानिमित्तसुत्तत्थधारए 'तए णं ते सुविणलक्खणपाढगा' ततस्ते स्वप्नलक्षणापाठकाः विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह || तए णं सिद्धत्थेण रन्ना वदिअ सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन कोड़े बिअपुरिसा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा, हट्ठ-तुट्ठ० 'पूइअ'पूजिताः पुष्पादिभिः 'सकारिअ' सत्कारिताः फलवस्त्रादिदानेन जावहियया करयल० जाव पडिसुणं ति // 65|| तए णं० 'सम्माणिआ समाणा' सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति 'पत्तेयं पत्तेयं पुवनत्थेसु भद्दासणेसु 'निसीअंति' प्रत्येक प्रत्येक पडि निक्खमित्ता कुं डग्गामं नयरं मज्झं मज्झेणं जेणेव पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति // 68|| 'तए णं सिद्धत्थे खत्तिए ततः सुविणलक्खणपादगाणं गेहाइं तेणेव उवागच्छंति, उवागच्छित्ता, सिद्धार्थः क्षत्रियः 'तिसलं खत्तिआणि त्रिशलां क्षत्रियाणीं 'जवणिसुविणलक्खणपाढए सद्दाविति // 66|| तए णं ते सुविण- अंतरिय ठावेइ यवनिकान्तरितां स्थापयति 'ठावित्ता स्थापयित्वा लक्खणपाढगा सिद्धत्थस्स खत्तियस्स कोडं बिअपुरिसेहिं 'पुप्फफलपडिपुन्नहत्थे' पुष्पैः प्रतीतैः फलैर्नालिकेरादिभिः प्रतिपूर्णी सद्दाविआ समाणा हट्ठ-तुट्ठ० जाव हियया ण्हाया कयवलिकम्मा हस्तौ यस्य स तथा, यतः- "रिक्तपाणिर्न पश्येच, राजानं दैवतं गुरुम्॥ कयकोउअमंगलपायच्छित्ता सुद्धपदेसाई मंगल्लाई वत्थांइ निमित्तमं विशेषेण, फलेन फलमादिशेत्॥१॥" ततः पुष्पफलप्रतिपूर्णपवराई परिहिआ अप्पमहाघाभरणा-लंकियसरीरा सिद्धत्थ- हस्तः सन् 'परेण विणएणं' उत्कृष्टेन विनयेन 'ते सुविणलक्खणपाढए' यहरिआलिआ कयमंगलगद्धाणा सएहिं सएहिं गेहे हिंतो तान स्वप्नलक्षणापाठकान् ‘एवं वयासी' एवमवादीत् // 66 // कि