SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ वीर 1352 - अभिधानराजेन्द्रः - भाग 6 वीर मिणा दिट्ठा, अत्थलाभो देवाणुप्पिए ! भोगलामो देवाणुप्पिए ! अंजलिं कटु एवं सामि' ति आणाएविणएणं वयणं पडिसुणंति पुत्तलामो देवाणुप्पिए ! सुक्खलामो देवाणुप्पिए ! रजलाभो पडिसुणित्ता सिद्धत्थस्सखत्तियस्स अंतिआओ पडिनिक्खमंति, देवाणुप्पिए! एवं खलु तुमे देवाणुप्पिए! नवण्हं मासाणं बहुपङि- | पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव पुन्नाणं अट्ठमाणं राइंदियाणं विइछताणं अम्हं कुलकेउं अम्हं उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं कुलदीवं कुलपव्वयं कुलबडिंसयं कुलतिलयं कुलकित्तिकरं उवट्ठाणसालं गंधोदगसित्तं सुई० जाव-सीहासणं रयाविंति कुलवित्तिकरं कुलदिणयरं कुलाऽऽधारं कुलनंदिकरं कुलज- | "रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता सकरं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीण- करयल० जाव मत्थए अंजलिं कट्टु सिद्धत्थस्स खत्तिअस्स पडिपुग्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्प- तमाणत्ति पचप्पिणंति // 56 // तए णं सिद्धत्थे खत्तिए कल्लं माणपडिपुन्नसुजायसव्वंगसुंदरंग ससिसोमागारं कंतं पियदसणं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियम्मि सुरूवं दारयं पयाहिसि // 52 // अहापंडुरे पभाएरत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धराग(११) वीरस्य यौवनावस्था बंधुजीवपारावयचलणनयण परहुअसुरत्तलोअणजासुसे वि अ णं दारए उम्मुक्कबालभावे विनायप्परिणयमित्ते अकुसुमरासिहिंगुलनिअराइरेगरेहंतसरिसे कमलायरजुव्वणमणुपत्ते सूरे वीरे विक्कं ते वित्थिण्णविउलबलवाहणे संडविवोहए उठ्ठिअम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेअसा रज्जवई राया भविस्सइ॥५३॥ तं उरालाणं० जाव सुमिणा दिट्ठा, जलंते, तस्स य करपहरापरद्धम्मि अंधयारे वालायवकुंकुमेणं दुचं पि तचं पि अणुबूहइ / / तए णं सा तिसला खत्तिआणी खचिअव्व जीवलोए, सयणिज्जाओ अन्मुढेइ॥६०|अब्भुद्वित्ता सिद्धत्थस्स रन्नो अंतिए एयमटुं सुचा निसम्म हहतुट्ठ० जाव पायपीढाओ पचोरहइ पचोरहित्ता जेणेव अट्टणसाला तेणेव हियया करयलपरिग्गहिअं० जाव मत्थए अंजलिं कट्ठ एवं उवागच्छइ उदागच्छिता अट्टणसालं अणुपविसइ, अणुपविसित्ता, वयासी-||१४|| एवमेयं सामी,तहमेयं सामी अवितहमेयं सामी, अणे गवायामजोगवग्गणवाहुमहणमल्लजुद्धकरणे हिं संते असंदिद्धमेयं सामी, इच्छियमेअंसामी, पडिच्छियमेअंसामी, परिस्संते सयपागसहस्सपागेहिं सुगंधतिल्लमाइएहिं पीणइच्छिअपडिच्छियमेयं सामी, सच्चे णं एस अट्टे से जहेयं तुम्भ णिज्जेहिं दीवणिज्जेहिं मयणिज्जेहिं बिहणिजेहिं दप्पणिज्जे हिं वयह त्ति कटु ते सुमिणे सम्म पडिच्छइपडिच्छित्ता सिद्धत्थेणं सविदिय-गायपल्हायणिंजेहिं अन्भंगिएसमाणे तिल्लचम्मंसि रना अन्भणुनाया समाणी नाणामणिरयणभत्तिचित्ताओ, भद्दास निउणेहि पडिपुनपाणिपायसुकुमालकोमलतलेहिं अब्मंगणपणाओ अब्मुढेइ, अन्मुद्वित्ता अतुरियमचवलमसंभत्ताए अविलं- रिमद्दणुव्वलणकरणगुणनिम्माएहिं दक्खेहिं पढेहिं कुलले हिं बिआए रायहंससरिसीए गईए जेणेव सए सयणिज्जे, तेणेव मेहावीहिं जिअपरिस्समेहिं पुरिसेहिं अट्ठिसुहाए मंससुहाए उवागच्छह उदागच्छित्ता, एवं वयासी-मामे एए उत्तमा पहाणा तयासुहाए मिसुहाए चउव्विहाए सुहपरिकम्मणाए संवाहणाए मंगल्ला सुमिणा दिहा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति संवाहिए समाणे अवगयपरिस्समे अट्टणसालाओपडिनिक्खमइ, त्ति कटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं पडिनिक्खमित्ताजेणेव मजणघरे तेणेव उवागच्छइ उवागच्छित्ता धम्मियाहि कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी मनणघरं अणुपविसइ, अणुपविसित्ता समत्तजालाकुलाभिरामे विहरइ // 56 // तए णं सिद्धत्थे खत्तिए पचूसकालसमयंसि विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हारणमंडवंसिं नाणामकोडुं विअपुरिसे सद्दावेइ सहावित्ता एवं वयासी-||५७।। णिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसन्ने पुप्फोदहि अ, खिप्पामेव भो देवाणुप्पिआ ! अज सविसेसं बाहिरि गंधोदएहि अ, उण्होदएहि अ,सुद्धोदएहि, सुहोदएहिय कल्लाउवट्ठाणसालं गंधोदयसित्तं सुइसमजिओवलित्तं सुगंध-वरपंच- णकरणपवरमजणविहीए मजिए तत्थ कोउअसएहिं बहुविहेहिं वनपुष्फोवयारकलिअंकालागुरुपवरकुंदुरकतु-राकडज्झंत- कल्लाणपगपवरमजणाऽवसाणे पम्हलसुकुमालगंधकासाइधूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूअं करेह अलू हिअंगे अहयसुमहरघ दूसरयणसुसंवुडेसरससुरभिकारवेह, करित्ताकारवित्तासीहासणंरयावेहरयावेहित्ताममेय- गोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमणिमाणत्तिअंखिप्पामेव पचप्पिणह॥५८|| तएणं कोडुविअपुरिसा सुवन्ने कप्पियहारहारतिसरयपालंबपलंबमाणक डिसिद्धत्थेणं ना एवं वुत्ता समाणा हट्ठतट्ठ०जाव-हियया,जाव सुत्तसुक यसोहं पिणद्धगे विख्ने अंगुलिज्जगललियकया
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy