________________ वीर 1350- अभिधानराजेन्द्रः - भाग 6 वीर उभयतः शिरोऽन्तपादान्तोः 'बिब्बोअणे' उच्छीर्षके यत्र तत्तथा तस्मिन्, तओ पुणो हारनिकरखीरसागरससंककिरणदगरययमपुनः किंविशिष्ट- 'उभओ उन्नए' यत उभयत उच्छीर्षकयुक्ते, अत एव हासेलपंडुरतरं रमणिज्जपिच्छणिज्जं थिरलट्ठपउहवठ्ठपीवउभयतः उन्नते, पुनः किंविशिष्टे- 'मझेण य गंभीरे' तत एव मध्ये नते रसुसिलिट्ठविसिट्ठतिक्खदाढाविडं बिअमुहं परिकम्मिअगम्भीरे च, पुनः किंविशिष्ट 'गंगापुलिणावालुआउद्दालसालिसए' तत्र जबकम्मगलकोमलपमाणसोहंतलहउटुं रत्तुप्पलपत्तमउ'उद्दाल' त्ति उद्दालेन पादविन्यासे अधोगमनेन गङ्गातटवालुकासदृशे, असुकुमालतालुनिल्लालियग्गजीहं मूसागयपवरकणगताविअयमर्थः-- यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति, तथा | अआवत्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरवरोरु अतिकोमलत्वात् स पल्यकोऽपीति ज्ञेयं, पुनः किं विशिष्टे- 'उववीअ' पडिपुन्नविमलखंधं मिउविसयसुहमलक्खणपसत्थवित्थिपरिकर्मितं, 'खोमिअ' क्षोमम् - अतसीमयं 'दुगुल्लपट्ट' दुकूलं वस्त्रं नके सराडोवसोहिअंऊसिअसुनिम्मियसुजायअप्फोडितस्य यः पट्टो युगलापेक्षया एकपट्टः, तेन पडिच्छन्न' आच्छादिते, पुनः अलंगूलं सोम्म सोम्माऽगारं लीजायंतं नहयलाओ उवयमाणं किंविशिष्ट-- 'सुविरइअरयत्ताणे' सुष्टु विरचितं रजस्त्राणम्-अपरिभोगा- नियगवयणमइवयंतं पिच्छद सा गाढतिक्खग्गनहं सीहं वस्थायामाच्छादनं यत्र तस्मिन्, पुनः किंविशिष्ट-- रत्तंसुअसंवुडे' वयणसिरीपल्लवपत्तचारुजीहं 3 // 35 // रक्तांशुकेन मशकग्रहाभिधानेन रक्तवस्त्रेणाच्छादिते, तथा 'सुरम्मे' तओ पुणो पुग्नचंदवयणा, उच्चागयठाणलहसंठिअंपसत्थरूवं अतिरमणीये, पुनः किंविशिष्टे-'आइण-गरुअबूरनवरणीअतूलतुल्ल- सुपइडिअकणगमयकुम्मसरिसोवमाणचलणं अचुन्नयपीणरइफासे' आजिनकंदेशान्तरीयं चर्म, रुतं प्रतीतं, बूरोवनस्पतिविशेषः, अमंसलउवचियतणुं तबणिद्धनहं कमलपलाससुकुमालकरनवनीतं, म्रक्षणं तूलम्-अर्कतूलम्, एभिः वस्तुभिः तुल्यः समानः स्पर्शो चरणं कोमलवरंगुलिं कुरुविंदावत्तवट्टाणुपुटवजंघं निगूढजाणुं यस्य तथा तस्मिन्, एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंविशिष्ट- 'सुगंध- गयवरकरसरिसपीवरोरुंचामीकररइअमेहलाजुत्तं कंतवित्थिवरकुसुमचुन्नसयणोवयारकलिए सुगन्धवरैः अतिसुगन्धैः कुसुमैः चूर्णैः सोणिचकं जबंजणभमरजलयपयरउज्जुअसमसंहिअतणुअवासादिभिश्चयः शयनोपचारः शय्यासंस्क्रिया तेन कलिते; कुसुमैः चूर्णश्च आइज्जलडहसुकुमालमउअरमणिज्जरोमराई नाभिमंडलमनोहरे इत्यर्थः, 'पुव्वरत्तावरत्तकालसमयंसि' मध्यरात्रकालप्रस्तावे सुंदरविसालपसत्थजघणं करयलमाइज्जपसत्थतिवलियमज्झं 'सुत्तजागरा ओहीरमाणी ओहीरमाणी' सुप्तजाराअल्पनिद्रां कुर्वती 'एमे नाणामणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयएयारूवे' इमान् एतद्रूरान् 'उराले प्रशस्तान् 'जावचउद्दस महासुमिणे' मंगुवंगं हारविरायंतसुंदमालपरिणद्धजलजलं तथणजुअयावत् चतुर्दश महास्वप्रान् पासित्तांणं पडिबुद्धा' दृष्ट्वा जागरिता, 'तं लविमलकलसंआइयपत्तिअविभूसिएणं सुभगजालुजलेणं जहा' तद्यथा- 'गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 ससि 6 मुत्ताकलावएणं उत्थदीणारमालविरइएणं कंठमणिसुत्तएणं दिणयरं 7 झयं 8 कुंभ६॥ पउमसर 10 सागर 11 विमा णभवण 12 कुंडलजअलुल्लसंतअंतोवसत्तसोभंतसप्पभेणं सोभागुणरयणुचय 13 सिहिं च 14 // 1 // " इयं गाथा सुगमा / समुदएणंआणणकुटुंबिएणं कमलामलविसालरमणिज्जलोअणिं कमलपज़लें तकरगहिअमुकतोयं लीलावायकयपक्खएणं (14) चतुर्दश महास्वप्नस्वरूपम् सुविसदकसिणघणसण्हलंबंतकेसहत्थं पउमद्दहकमलवासिणिं तए णं सा तिसला खत्तिआणी तप्पढमयाएचउदंतमूसि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराअगलिअविपुलजलहरहारनिकारखीरसागरससंककिरणदग भिसिचमाणिं / // 36|| कल्प०१ अधि० 2 क्षण! तओ पुणो रययमहासेलपंडुरं समागयमहुयरसुगंधदाणवासियकपोल सरसकुसुममंदारदामरमणिजभूअं चंपगाऽसोगपुन्नागनागपिमूलं देवरायकुंजरवरप्पमाणं पिच्छह सजलघणविपुलजल अंगुसिरीसमुग्गरमल्लिआजाइजूहिअंकोल्लकोजकोरिंटहरगजियगंभीरचारघोसं इमं सुभं सवलक्खणकयं बिअं पत्तदमणयणनवमालिअबउलतिलयवासंतिअपउमुप्पलपावरोरं 1 // 33 // डलकुंदइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेण गंघेणं दस तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पमं पहासमुदओ- वि दिसाओ वि वासयंतं सव्वोउअसुरभिकुसुममल्लधवलविवहारेहिं सव्वओ चेव दीवयंतं अइसिरिभरपिल्लणाविसप्पं- लसंतकंतबहुवन्नभत्तिचित्तं छप्पयमहुअरीममरगणगुमगुमातकं तसोहंतचारुककुहं तणुसुद्धसुकुमाललोमनिद्धच्छविं यंतनिलिंतगुंजंतदेसभागं दामं पिच्छइ नभंगणतलाओ उवयंत थिरसुबद्धमंसलोवचिअलहसुविभत्तसुंदरंग पिच्छह घणवठ्ठल- 5 // 37 / / (कल्प०) हुउकिट्ठतुप्पग्गतिक्खसिंग दंतं सिवं समाणसोहंतसुद्धदंतं वसहं 6 षष्ठ स्वप्नस्वरूपम् 'चंद' शब्दे तृतीयभागे 1064 पृष्ठे अमिअगुणमंगलमुहं 2 // 3 // गतम् / ) (सूरदर्शनविशिष्टं सप्तमं स्वप्नम् 'सूर' शब्दे वक्ष्य