________________ वीर 1336 - अमिधानराजेन्द्रः - भाग 6 वीर (3) अथ विस्तरवाचनया श्रीवीरचरितमाहते णं काले णं ते णं समए णं समणे भगवं महावीरे, जे से गिम्हाणं चउत्थे मासं अट्ठमे पक्खे आसाढसुद्धेतस्स णं आसाढसुद्धस्स छट्ठिपक्खे णं, महाविजयपुप्फुत्तरपवरपुंडरियाओ महाविमाणाओ वीसं सागरोमट्टिइयाओ, आउक्खएगं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव जम्बुद्दीवे दीवे भारहे वासे दाहिणभरहे, इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्वंताए, सुसमाए समाए विइक्कंताए सुसमदुसमाए समाए विइक्कताए, दुसमसुसमाए बहुबिइकंताए सागरोवमकोडाक्कोडीए बायालीसवाससहस्सेहिं ऊणिआए पञ्चहत्तरिए वासेहि अद्धनवमेहि य मासेहिं सेसेहिं इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहिं गोयमसगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्ने हिं गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक तेहिं समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयरनिद्दिडे, माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववक्कंतिए सरीरवकं तिए कुच्छिसि गब्भत्ताए वकंते समणे भगवं महावीरे तिन्नाणोवगए आऽवि हुत्था-चइस्सामि त्ति जाणई, चयमाणे न जामए, चुए मि त्ति जाणइ।। "ते पं काले णं तितस्मिन् काले, 'ते णं समए णं' ति तस्मिन् समये चतुर्थो मासः, अट्ठमे पक्खे' ति अष्टमः पक्षः, कोऽर्थः, 'आसाढसुद्धे त्ति आषाढशुक्लपक्षः 'तस्सणं आसाढसुद्धस्त' तितस्य आषाढशुक्लपक्षस्य 'छट्टीपक्खेणं' तिषष्ठीरात्रौ महाविजयपुप्फुत्तरपवरपुंडरीआओ महाविमाणाओ' त्ति महान् विजयो यत्र तन्महाविजयं, 'पुप्फुत्तर' त्ति पुष्पोत्तरनामकं 'पवरपुडरीआओ' त्ति प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिव - श्वेतकमलमिव अतिश्रेष्ठमित्यर्थः, तस्मात् - 'महाविमाणाओ' त्ति महाविमानात्, किंविशिष्टात् ? - 'वीसं सागरोवमट्टिइआओ' त्तिविंशति सागरोपमस्थितिकात्, तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्ये व स्थितिरासीत्। अथ तस्माद्विमानात् आउक्खएणं' त्ति देवायुःक्षयेण ‘भवक्खएगणं' ति देवगतिनामकर्मक्षयेण 'ठि इक्खएण' ति स्थितिक्रियशरीरेऽवस्थान तस्याः क्षयेण पूर्णीकरणेन 'अणन्तरं' ति अन्तररहितं 'चयं चइत्त' त्ति च्यवं- च्यवनं कृत्वा 'इहेव जम्बुद्दीवे दीवे' ति अस्मिन्नेव जम्बूद्वीपनाम्नि द्वीचे 'भारहे वासे' त्ति भरतक्षेत्रे 'दाहिणड्डभरहे' त्ति दक्षिणधिभरते 'इमीसे ओसप्पिणीए' त्ति यत्र समये समये रूपरसादीनां हानिः स्यात् साऽवसर्पिणी, ततोऽस्यामवसर्पिण्यां सुसमसुसमाए' त्ति सुषमसुषमानाम्नि 'समाए विइक्वंताए' ति चतुःकोटाकोटिसागरः प्रमाणे प्रथमारके अतिक्रान्ते 'सुसमाए समाए' त्ति सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे द्वितीयारके, 'विइक्कताए' व्यतिक्रान्ते सुसमदुसमाए समाए' त्ति सुषमदुःषमानाम्नि द्विकोटा-कोटिसागरप्रमाणे तृतीयारके विइक्कताए व्यति-- क्रान्ते अतीते 'दुसमसुसमाए समाए' ति दुःषमसुषमानाम्नि चतुरिके 'बहुविइकताए' ति बहु व्यतिक्रान्ते किञ्चिदूने, तदेवाह -- 'सागरोवमकोडाको डीए बायालीसाए वाससहस्सेहिं ऊणियाए' ति द्विचत्वारिशवर्षसहरुयोना (42000) एका सागरकोटाकोटिश्चतुर्थारकप्रमाणं, तत्रापि चतुर्थारकस्य पञ्चहत्तरीए वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं' ति पञ्चसप्तति (75) वर्षेषु सार्धाष्टवर्षेषु सार्द्धाष्टमासाधिकेषु शेषेषु श्रीवीराऽवतारः / द्वासप्ततिवर्षा णि च श्रीवीरस्यायुः श्रीवीरनिर्वाणाच्च त्रिभिर्वर्षेः साष्टिमासैश्चतुर्थारकसमाप्तिः / ततः पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहरसी सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयो पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, 'इक्कवी साए तित्थयरेहि ति एकविंशतितीर्थकरेषु 'इक्खागकुलसमुप्पन्नेहि तिइक्ष्वाकुकुलसमुत्पन्नेषु कासवगुत्तेहिं ति' काश्यपगोत्रेषु दोहि यत्ति द्वयोर्मुनिसुव्रतनेभ्योः ‘हरिवंसकुलसमुप्पन्नेहिं ति हरिवंशकुलसमुत्पन्नयोः 'हरिवंसकुलसमुप्पन्नेहि ति हरिवंशकुलसमुत्पन्नयोः 'गोयमसगुत्तेहिं ति गौतमगोत्रयोः, एवं च 'तेबीसाए तित्थयरेहिं विइक्क तेहिं ति त्रयोविंशतौ तीर्थंकरेषु अतीतेषु 'समणे भगवं महावीरे' त्ति श्रमणो भगवान् महावीरः' किंविशिष्टः 'चरमतित्थयरे' ति चरमतीर्थङ्करः, पुनः किंविशिष्टः / 'पुव्वतित्थयरनिद्दिष्टे त्ति पूर्वतीथङ्करनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः 'माहणकुंडग्गामे नयरे ति ब्राह्मणकुण्डग्रामनामके नगरे 'उसभदत्तस्स माहणस्स' ति ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य ? 'कोडालसगुत्तस्स' त्ति कोडालैः, समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः "भारिआए देवाणंदाए माहणीए' त्ति तस्य भार्याया देवानन्दाया ब्राह्मण्याः जालन्धरसगुत्ताए' त्ति जलन्धरसगोत्रायाः कदा ! 'पुव्वरत्ता वरत्तकालसमयसि' पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः, 'हत्थुत्तराहिं नक खत्तेण' उत्तराफाल्गुनीनक्षत्रे' जोगमुवागएणं' ति चन्द्रयोग प्राप्ते सति कया! आहारवक्कति ए'त्ति आहारापक्रान्त्यादिव्याहारत्यागेन भववऋति' त्ति दिव्यभवत्यागेन 'सरीरवक्कतिए' ति दिव्यशरीरत्यागेन 'कुच्छिसिगब्भत्ताए वक्रते' कुक्षौ गर्भतया व्युत्क्रान्त इति सम्बन्धः 'समणे भगवं महावीरे' अथ यदा श्रमणो भगवान् महावीरः गर्भ उत्पन्नस्तदा तिन्नाणोवगए आऽवि होत्थ' त्ति ज्ञानत्रयोपगत आसीत् 'चइस्सामित्ति जाणए' ततः च्यविष्ये इति जानाति, च्यवनभविष्यत्कालं जानातीत्यर्थः, 'चयमाणे न जाणई' च्यवमानो नो जानाति, एकसामायिकत्वात् 'चुए मिति जाणइ च्युतोऽस्मीति च जानाति। (4) देवानन्दायाः स्वप्नदर्शनम्जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए मा