________________ विहार 1313 - अभिधानराजेन्द्रः - भाग 6 विहार इदमेव स्पष्टतरमाहअब्मरहियस्स हरणे, उजाणाऽऽइष्ट्रियस्स गुरुणो उ। उध्वट्टणे समत्थे, दूरगए वाऽवि ते विउलं // 648|| पेसवियम्मि अदत्ते, रना जइ विउ विसजिया सिस्सा। गुरुणो निवेइयम्मि, हारिंतगराइणो पुटिव // 646 // अभ्यर्हितस्य-राजमान्यस्य गुरोराचार्यस्योद्यानसभाप्रपादिषु स्थितस्य हरणं भवति, यदि च कोऽपि युद्धकरणेन वा तस्योद्वर्तनायां चालनायां समर्थो भवति, ततः स तं निवार्याऽऽचार्य प्रत्याहरति / अथ नास्त्युद्वर्तनासमर्थः ततः क्षणमात्रं साधवस्तूष्णीका आसते, यदा आचार्यापहारी दूरं गतो भवति तदा सर्वेऽपि साधवो बोलं कुर्वन्ति, अस्माकमाचार्यो हृतो धावत लोका इति / आसन्नस्थिते तु वोलं न कुर्वन्ति, मा भूत्पपरस्परं बहुजनक्षयकारी युद्धविप्लव इति। ततश्च राजा साधुभिरभिधातव्यः-अनाथा वयमाचार्यविना अत आचार्या यथा आगच्छन्ति तथा कुरुत / एवमुक्तौऽसौ द्वितीयस्य राज्ञो दूतं विसर्जयति, शीध्रमाचार्यः प्रेषणीय इति / यदि प्रेषितस्ततो लष्टम् / अथाऽसौ दूते प्रेषितेऽप्याचार्य न ददाति; न विसर्जयतीत्यर्थः / ततः साधवो द्वे त्रीणि वादिनानि राजानं दृष्ट्वा ब्रुवते--अस्मान् वियर्जयत येन गुरूणामुपकण्ठं गच्छामः। कीदृशा वयं गुरुविरहिता अत्र तिष्ठन्तः, स्वाध्यायादिकं चात्र न किमपि निर्वहतीत्यादिएवमुक्ते यद्यपि ते शिष्या न राज्ञा विसर्जितास्तथाऽपि गुरूणां सन्देशकप्रेषणेन निवेदयन्ति, यथा वयमागच्छामः; ततो गुरवः 'हारितगराइणो पुद्धि' ति अपहर्तुः राज्ञः पूर्वमेव निवेदयन्ति, अहं शिष्यानप्यानयामि अतः स्थानपालानामादेशंप्रयच्छत, येनतेतान्न गृह्णन्तु, एवं निवेदितेयतनया संक्रमणं कुर्वन्ति। बृ० 1303 प्रक०नि० चू०।। जे भिक्खू वेरजं विरुद्धरज सज्जं गमणं सजं आगमणं सज्ज गमणाऽऽगमणं करेइ करतं वा साइजइ॥१७७|| जेसिं राईणं परोप्परं वेररज्जं जेसिं राईणं परोप्परं गमणागमणं विरुद्धतं वेरजविरुद्धरजं / सज्जग्गहणावट्टमाणा कालग्गहणं / अहवा–अभिक्खं गमणं करेति पन्नवर्ग पडुच गमणं, अण्णट्ठाणातो आगमणं, गन्तुपडियागयस्स गमणाऽऽगमणं / एवं जो करेइ तस्स आणादिया य दोसा, चउगुरु च से पच्छितं / एसो सुत्तत्थो। नि० चू०११ उ०। ('नदीसंतरणविधिः 'णईसंतरण' शब्दे चतुर्थभागे 1742 पृष्ठे उक्तः 1) से मिक्खू वा मिक्खुणी वा उदउल्लं वा कार्य ससिणिद्धं वा कायं णो आमजेज वा नो पमझेज वा, अह पुण विगओदए मे काए छिन्नसिणेहे तहप्पगारं काय आमनिवा०जाव पयाविज वा तओ संजयामेव गामाणुगामं दूइजेजा। (सू०-१२५४) आचा०२ श्रु०१ चू०३ अ०२ उ०। उदकोत्तीर्णस्य गमनविधिमाहसे भिक्खू वा भिक्खुणी वा गामाऽणुगामं दूइजमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय छिंदिया विकुञ्जिय विकुजिय विष्फालिय विप्फालिय उम्मग्गेण हरियवाहाए गच्छिना, जमेयं पाएहि मट्टियं खिप्पामेव हरियाणि अवहरंतु, एवमाइहाणं संफासे नो एवं करिया, से पुवामेव अप्पहरियं मग्गं पडिलेहिमा तओ संजयामेवगामाणुगामंदूइजेखा। (सू०१२५) सभिक्षुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन्नो हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेत्। यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगममिति। (23) मार्गे वप्रादिके गमनविधिमाहसे मिक्खू वा भिक्खुणी वा गामाणुगाम दूइज्जमाणे अंतरा से वप्पाणि वा फालिहाणिवापासगाणि वा तोरणाणिवा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परकमे संजयामेव परकमिजा, नो उजुयं गच्छेन्ना, केवली बूया-आयाणमेयं से तत्थ परकममाणे पयलिन वा पयलिज्ज वा से तत्थ पयलमाणे वा पयलमाणे वा, रुक्खाणि वा गुच्छाणिवा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरिजा,जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइजा 2, तओ संजयामेव अवलंबिय अवलंबिय उत्तरिजा तओ संजयामेव गामाणुगामं दूइजेजा। (सू०१२५४) स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेत्, यतस्तत्र गर्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बते, तच्चायुक्तम्। अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्या संयत एव गच्छेदिति।आचा०२ श्रु०१चू०३ अ०२ उ०। (पङ्कादिसंक्रममार्गः 'णईसंतरण' शब्दे चतुर्थभागे 1740 पृष्ठे उक्तः।) - किच-यवसाऽऽदिसंसृष्ट मार्गे विधिमाहसे भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जेमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा परचक्काणि वा से पं विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे संजयामेव णो उज्जुयं गच्छेमा, सेणं परो सेणागओवइजा आउसंतो! एसणं समणे सेणाए अभिनिवारियं करेइ, सेणंबाहाएगहाय आगमह, से णं परो बाहाहिं गहाय आगसिजा,तं नो सुमणे सिया० जाव समाहीएतओ संजयामेवगामाणुगामंदूइजेजा। (सू०-१२५४)