________________ विसेस 1265 - अभिधानराजेन्द्रः - भाग 6 विसेसावस्सय यणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः स्यात्कि द्रव्यादिव्यतिरिक्तै- | विसेससण्णा-स्त्री०(विशेषसंज्ञा) पृथगभूताभिधाने, सम्म०१ काण्ड०। विशेषैरिति द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते सर्वस्य | विसेसावस्सय-न०(विशेषावश्यक) आवश्यकग्रन्थस्य प्रथमाध्यसामान्यविशेषात्मकत्वादिति / एतत्तु प्रक्रियामात्रं, तद्यथा--"नित्य- यनभाष्यविवरणे, विशे०। द्रव्यवृत्तयोऽन्स्या विशेषाः" नित्यद्रव्याणि च / चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि चेति नियुक्तिकत्वादपकर्णयितव्यमिति। सूत्र० श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः, १श्रु०१२ अ०। विसेसो दुविहो, अंतविसेसो, अणंतविसेसो य। आ० ' सदोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः। चू०१०। अन्त्या विशेषाः-सकलसाधारणरूपाः, अवान्तरविशेषाश्च पररूपव्यावर्तनक्षमाः। आ० म०१ अ०। प्रकर्षे, स० 146 सम०। दृप्ताशेषकुवादिकौशिककुलप्रीतिप्रणोदक्षमो, रमणीयत्वे, बृ०१ उ०३ प्रक०। ___ जीयादस्खलितप्रतापतरणिः श्रीवर्धमानो जिनः / / 1 / / विश्लेष-पुं० वियुक्तीकरणे, पृथक्करणे, विश्लेषे कृते सति यदवतिष्ठते तदपि येन क्रमेण कृपया श्रुतधर्म एष, विश्लेषतो जातत्वाद् विश्लेषः। आरोपणाच्छेदे व्य०१ उ०। आनीय मादृशजनेऽपि हि संप्रणीतः। विसेसण-न०(विशेषण) भेदे, व्यावर्त्तने, 'संभवव्यभिचाराभ्यां स्याद् श्रीमत्सुधर्मगणभृत्प्रमुख नतोऽस्मि, विशेषणमर्थवत्' ल०। आ० म०।०। तं सूरिसङ्घमनघं स्वगुरूंश्च भक्त्या // 2 // विसेसणविसिस्सभाव-पुं०(विशेषणविशेष्यभाव) व्यावर्त्यव्यावर्त- आवश्यकप्रतिनिबद्धगभीरभाष्यकत्वे, आ० म०१ अ०। पीयूषजन्मजलधिर्गुणरत्नराशिः। विसेसणाण-न०(विशेषज्ञान) आत्मनो गुणदोषाधिरोहलक्षणस्य ख्यातःक्षमाश्रमणतागुणतः क्षितौ यः, विशेषस्य ज्ञाने, यथा-"प्रत्यहं प्रत्यवेक्षेत, नरश्चरितमात्मनः। किं नुमे सोऽयं गणिर्विजयते जिनभद्रनामा // 3 // पशुभिस्तुल्यं, किन्नु सत्पुरुषैरिति॥१॥" ध० 1 अधि०। यस्याः प्रसादपरिवर्धितशुद्धबोधाः, विसेसण्णु-पुं०(विशेषज्ञ) विशेषं जानातीति विशेषज्ञः / यथावस्थि पारं व्रजन्ति सुधियः श्रुततोयराशेः। तगुणदोषविवेचनसहे, दर्श०२ तत्त्व। अपक्षपातित्वेन गुणदोषविशेषा सानुग्रहा मयि समीहितसिद्धयेऽस्तु, विशेषवेदिनि, ध०१ अधि० तदितरवस्तुविभागवेदिनि अविशेषज्ञस्तु सर्वज्ञशासनरता श्रुतदेवताऽसौ // 4 // दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति। प्रव० 236 द्वार। इह चरणकरणक्रियाकलापतरमूलकल्पं सामायिकादिषडध्ययसाम्प्रतं विशेषज्ञ इतिषोडशं गुणं प्रचिकटयिषुराह नात्मकश्रुतस्कन्धरूपमावश्यकं तावदर्थतस्तीर्थकरैः, सूत्रतस्तु वत्थूणं गुणदोसे, लक्खेइ अपक्खवायभावेण। गणधरैर्विरचितम्।अस्य चातीव गम्भीरार्थतांसकल-साधुश्रावकवर्गस्य पारण विसेसण्णू, उत्तमधम्मारिहो तेण॥२३॥ नित्योपयोगितां च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुस्वामिनैतद्वस्तूनां द्रव्याणां सचेतनाऽचेतनानां धर्माऽधर्महेतूनां वा गुणान् दोषांश्च व्याख्यानरूपा "आभिणिबोहिअनाणं, सुयनाणं चेव ओहिनाणं च" लक्षयति-जानात्यपक्षपातभावेन-माध्यस्थ्य-सुस्थचेतस्तया पक्ष- इत्यादि प्रसिद्धग्रन्थरूपा नियुक्तिः कृता / तन्मध्ये च सामायिकाध्यपातयुक्तो हि दोषानपि गुणान् गुणानपि दोषानध्यवस्यति समर्थयति च। यननियुक्तिं विशेषत एवा-तिबहुविचारदुर्विज्ञेयार्थामतिशयोपकारिणी उक्तञ्च- "आग्रही वत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा। चावगम्य केवलामृतरसस्यन्दिवाग्विलासैः श्रीमञ्जिनभद्रगणिक्षमापक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् // 1 // " अतः श्रमण-पूज्यैस्तदर्थव्याख्याऽऽतमकमेव 'कयपवयणप्पणामो' इत्यादिप्रायेण बाहुल्येन विशेषज्ञः सारेतरवेदी उततमधार्हः प्रधानधर्मोचितो गाथासमूहस्वरूपं भाष्यमकारि। तस्य च यद्यपि श्रीजिनभद्रगणिक्षमाभवति। सुबुद्धिमन्त्रिवदिति। ध० 201 अधि०१६ गुण। (तवृत्तम्- श्रमणपूज्यैः, श्रीकोट्याचार्यश्च वृत्तिर्विहिता वर्त्तते,तथाऽप्यतिगम्भीरवा'सुबुद्धि' शब्दे वक्ष्यते।) वस्त्व-वस्तुविभागवेदिनि, बृ०४ उ०। क्यात्मकत्वात् किंचित्संक्षेपरूपत्वाचदुःषमानुभावतः प्रज्ञादिभिरपजाणाति जो विसेस, हिताहितादीण सो विसेसण्णू। चीयमानानां किमपि विस्तराभिधानरुचीनां शिष्याणां नाऽसौ तथाण वि होति णिव्विसेसो,समचंदणलोद्धिचिक्खल्लो। विधोपकारं सांप्रतमाधातुं क्षमाः, इति विचिन्त्य मुत्कलतरवाक्यपं०भा०१कल्प। विशेषं जानातीति विशेषज्ञः। आचार्यः विशेषं जानीते प्रबन्धरूपा किमपि विस्तरवती च मन्दमतिनाऽपि मया मन्दतममतिअनुवर्तविशेष वा। पं० चू०१ कल्प। शिष्यावबोधार्थ, श्रुताभ्याससंपादनार्थ च वृत्तिरियमारभ्यते। विशे०। विसेसपूया स्त्री०(विशेषपूजा) धर्माचार्यादितद्विशेषार्चनायाम, पञ्चा०८ अथ प्रकृतोपसंहासर्थमात्मनः औद्धत्यपरिहारार्थं च श्रीजिनभद्रगणिविव०। क्षमाश्रमणपूज्याः प्राहुःविसेसपूयापुष्व-न०(विशेषपूजापूर्व) प्राक्तनदिनापेक्षया विशिष्टत- इय परिसमापियमियं, सामाइयमत्थओ समासेण। रार्चनपुरः सरे, पञ्चा०८ विव०। वित्थरओ केवलिणो, पुष्वविओवा पहासंति॥३६०२।। विसेसबुद्धि-स्त्री०(विशेष्यबुद्धि) विशेष्यताक्रान्तबुद्धौ, नागृहीत- इत्युक्त प्रकारेण सर्वणापि भाष्येणावश्यक ग्रन्थस्य प्रथममविशेषणाविशेष्यबुद्धिरिति वचनात्। स्या० / ध्ययन सामायिकं समासेन-संक्षेपेणार्थतः परिसमापित