________________ विसुव १२६०-अभिधानराजेन्द्रः - भाग 6 विसुव दशमुहूर्तप्रमाणा रात्रिः, तचेत्थंभूते सममहोरात्रमण्डलमध्यभागगत एव J * जातं चतुर्दशोत्तरं शतम्, तत् प्रतिराश्यते तस्यार्द्ध सप्तपञ्चाशत्, तस्याः रवौ भवति, तद्यथा-सर्वाभ्यन्तरान्मण्डलान्नवतितमेमण्डले सर्वबाह्या- पर्वानयनाय पञ्चदशमिर्भागो ह्रियते, लब्धानि त्रीणि पर्वाणि, तानि दपि मण्डलात् द्विनवतितमे इति इत्थंभूतं च द्विनवतितमं मण्डलं यदा पर्वराशौ प्रक्षिप्यन्तेपश्चादवतिष्ठन्ते च द्वादश। तत आगतं सप्तदशोत्तरसूर्य उपसंक्रम्य चारंचरति तदासकला व्यवहारतो विषुवमित्याख्यायते, पर्वशतातिक्रमे द्वादश्यां दशममिति 10 / / निश्चयतस्तुयस्मिन्नहोरात्रे समो दिवसः समा रात्रिस्तस्मिन्नस्तपाये सूर्ये अत्रैवार्थे करणान्तरमाहयो रात्रिप्रवेशकालः, सार्द्धद्विनवतिमण्डलसंभवी स कालो विषुव-मिति। रूवोणविसुवगुणिए, छलसीसयपक्खिवाहिते णउई। तथा चोक्तं मूलटीकायाम्- "रविमण्डलमज्झं नाम विसुवं'' ति। .. पन्नरस भाइलद्धा, पव्वा सेसा तिही होइया संप्रति नैश्चयिकमेव विषुवकालप्रमाणमनन्तरोक्तं सूत्रकृदुपदर्शयति यत् विषुवं ज्ञातुमिष्टं तेन रूपोनेन तत्संख्ययारूपोनया षडशीत्यधिकं पन्नरसमुहुत्तदिणो, दिवसेण समा य जा हवइ राई। शतं गुण्यते, गुणिते च तस्मिन् त्रिनवतिप्रक्षेपे ततः पञ्चदशभि जिते सो होइ विसुवकालो, दिणराईणं तु संधिम्मि / / 2 / / सति ये अङ्का लब्धास्तानि पर्वाणि ज्ञातव्यानि शेषास्त्वंशास्तिथयः, भवति पञ्चदशमुहूर्तप्रमाणदिवसेन समाना रात्रिः पञ्चदशमुहूर्तप्रमाणा एष करणगाथाक्षरार्थः / भावना त्वियम्-प्रथमं विषुवं कतिपर्वातिक्रमे इत्यर्थः। इह द्वानवतितमेऽपि मण्डले समौ रात्रिदिवसौन भवतः कलया कस्यां तिथौ भवतीति जिज्ञासायां रूपं स्थाप्यते तदेकरूपहीनं क्रियते न्यूनाधिकभावात् परं साकल्येन विवक्षितेति समौ रात्रिदिवसौ तत्र जातमाकाशम्, तेन षडशीत्यधिकं शतं गुण्यते जातं शून्यं 'खेन गुणने गण्येते; इत्थंभूतयो रात्रिदिवसयोः संधौ यः कालः स विषुवकालः / खमिति' वचनप्रामाण्यात्, ततः शून्येतस्मिन् त्रिनवतिः प्रक्षिप्यते तस्याः साम्प्रत कतिपर्वातिक्रमे कस्यां तिथावीप्सितविषुवं भवतीति विषुवा पञ्चदशभिगिहृते लब्धाः षट्शेषाः तिष्ठन्ति त्रीणि, आगतंषट्पतिक्रमे नयनाय करणमाह तृतीयस्यां तिथौ प्रथम विषुवमिति। तृतीयविषुवचिन्तायां त्रीणि, रूपाणि ध्रियन्ते, तेभ्यो रूपापहारे जाते द्वे रूपे, तस्यांषडशीत्यधिकं शतं गुण्यते इच्छियविसुवा दुगुणा-रुवोणा छग्गुणा मुणेयव्वा / जातानि त्रीणि शतानि द्विसप्तत्यधिकानि 372 अत्र त्रिनवतिः प्रक्षिप्ता पव्वड्ढे हों ति तिही, नायव्या सव्वविसुवेसु॥३|| जातानि चत्वारि शतानि पञ्चषष्ट्यधिकानि 465 एतेषां पञ्चदशभिर्भागो युगमध्ये ईप्सितानि- विवक्षितानि यानि विषुवाणि तानि ध्रियन्ते, | हियते लब्धा एकत्रिंशत्, आगतं त्रिंशत्पतिक्रमे पञ्चदश्यां तृतीयं किमुक्तं भवति-तत्संख्या ध्रियत इतिधृत्वा चतानि द्विगुणानि क्रियन्ते, विषुवमिति 3 / ततो रूपोनानि तदनन्तरं च षड्गुणानि कर्त्तव्यानि षड्भिश्च गुणने भूयः प्रकारान्तरेणात्रैवाथे करणमाहयदागच्छति तानि पर्वाणि ज्ञातव्या-नि। पर्वाणां चार्द्ध यद्भवति तास्ति इगतीसा ओयगुणा, पंचहि भेय व्व तिगणिआ साउ। थयः सर्वेषु विषुवेषु ता यथायोगं ज्ञातव्या एष करणगाथाक्षरार्थः। तिहिओ भवंति सव्वे-सुचेव विसुवेसुनायव्वा / / 5 / / सम्प्रति करणभावना क्रियते--कतिपर्वातिक्रमे कस्यां तिथौ प्रथम एकत्रिंशत् योत्तरमोजोगुणाः- विषमगुणाः प्रथमतः कर्तव्याः, विषुवमिति जिज्ञासायां रूपमेकं स्थाप्यते, तत् द्विगुणं क्रियते जाते द्वे रूपे, ते रूपोने क्रियेते, स्थितं भूयः एकं रूपं, तस्य षड्भिर्गुणने जाताः तद्यथा--प्रथमविषुवचिन्तायामेकगुणा द्वितीयविषुवचिन्तायां त्रिगुणाः, तृतीयविषुवचिन्तायां पञ्चगुणाः, चतुर्थविषुवचिन्तायां सप्तगुणाः, षट् ते प्रतिराश्यन्ते तेषामढ़ क्रियते जातास्वयः, आगतं षट्पतिक्रमे पञ्चमविषुवचिन्तायाम्, नवगुणाः एवं यावद्द-शमविषुवचिन्तायामेकोनतृतीयस्यां तिथौ प्रथमं विषुवमिति १।तथा द्वितीयं विषुवं कतिपतिक्रमे विंशतिगुणाः, ततः पञ्चभिर्भक्तव्याः / तथा च सति यल्लभ्यते तानि कस्यां तिथौ भवतीति यदि जिज्ञासा तदा द्वे रूपे ध्रियेते ते द्विगुणे जातानि पर्वाण्यवसेयानि, शेषास्त्वंशा उद्वरितास्त्रिगुणिताः सन्तो यावन्तो चत्वारि तानि रूपोनानि क्रियन्ते स्थितानि पश्चात् त्रीणि तानि षड्भि भवन्ति तावत्प्रमाणास्तिथयः सर्वेषु विषुवेषु ज्ञातव्याः / तद्यथागुण्यन्तेजातानि अष्टादश, तानि प्रतिराश्यन्ते तेषां च प्रतिराशितानामर्द्ध प्रथमविषुवचिन्तायामेकत्रिंशत् एकेन गुणितं तदेव भवतीति जाताएकनव, आगतं द्वितीयं विषुवमष्टादशपर्वातिक्रमे नवम्यां तिथाविति तथा त्रिंशदेव, तस्याः पञ्चभिर्भागे हृते लब्धाः, षट्, एकः पश्चादुद्वरति स कतिपर्वातिक्रमे कस्यां तिथौ तृतीयं विषुवमिति जिज्ञासायां त्रीणि रूपाणि त्रिगुणः क्रियते जातास्त्रयः, आगतं षट्पतिक्रमे तृतीय-स्यां तिथौ ध्रियन्ते तानि च द्वाभ्यां गुण्यन्ते जातानि षट्, तेषामेकरूपापहारे प्रथमं विषुवमिति। तृतीयविषुवचिन्तायामेकत्रिंशत् पञ्चभिर्गुण्यन्तेजातं स्थितानि पश्चात् पञ्च, तानि षड्भिर्गुण्यन्ते जाता त्रिंशत्, सा प्रतिरा पञ्चपञ्चादशधिकं शतम् 155, तस्य पञ्चभिर्भागो ह्रियते लब्धा श्यते, प्रतिराशितायाश्च तस्या अर्द्ध पञ्चदश, आगतं त्रिंशत्पतिक्रमे एकत्रिंशत्, आगतं त्रिंशत्पतिक्रमे पञ्चदश्यां तृतीयं विषुवमिति। तथा पञ्चदश्यां तृतीयं विषुवामिति। तथा दशमं विपुवं कतिपर्वातिक्रमे कस्यां दशमविषुवचिन्ता-यामेकत्रिंशत् एकोनविंशत्या गुण्यन्ते जातानि पञ्चं तिथौ भवतीति यदि ज्ञातुमिच्छा तदा दशको ध्रियते स द्विगुण्यते जाता शतानि नवा-शीत्यधिकानि 586 तेषां पञ्चदशभिर्भागो हियते लब्धं विंशतिः, तस्या एक रूपप्रपहियते जाताएकोनविंशतिः, साषभिर्गुण्यते सप्तदशोत्तरं शतं, शेषास्तिष्ठन्ति चत्वारस्ते त्रिभिर्गुण्यन्ते जाता द्वा