________________ विवाहपण्णत्ति १२४०-अभिधानराजेन्द्रः - भाग 6 विवाहपण्णत्ति "श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे,शतं स्थितानेकशते द्वितीयम्। अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या // 1 // " इति। भ०२ श० 10 उ०। तृतीयं व्याख्यायते- अस्य चायमभिसम्बन्धः-- अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवं सम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसाहायेयं गाथाकेरिसविउव्वणाचम-रकिरियजाणित्थिनगरपालाय। अहिवइ इंदियपरिसा, ततियम्मि सए दसुदेसादा भ०३श०१ उ01 "श्रीपञ्चमाङ्गस्य शतंतृतीयं, व्याख्यातमाश्रित्य पुराणवृत्तिम्।शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थं किमु यो न शक्तः ? ||1|" भ०३ श०१० उ०। तृतीयशतेप्रायेण देवाधिकार उक्तः, अतस्तदधिकारवदेवचतुर्थ शतं, तस्य पुनरुद्देशकार्थाधिकारसंग्रहगाथाचत्तारि विमाणेहिं, चत्तारिय हॉति रायहाणीहि / नेरइए लेस्साहिय, दस उद्देसा चउत्थसए। भ०४ श०१ उ०। 'स्वतः सुबोधेऽपिशते तुरीये, व्याख्या मया काचिदियं विदृब्धा। दुग्धे सदा स्वादुतमे स्वाभावात्, क्षेपो न युक्तः किमुशर्करायाः / / 1 / / ' भ०४ श०१० उ०। चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवं संबन्धस्यास्योद्देशकसंग्रहाय गाथेयम्चंपरवि अनिल गंठिय, सद्दे छउमायुएयण णियंठे। रायगिहं चंपा चं-दिमा य दस पंचमम्मि सए॥१॥ भ०५ श०१ उ०। 'श्रीरोहणानेरिव पञ्चमस्य, शतस्य देशानिव साधुशब्दान् / विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयाऽर्थाः' // 1 / / भ०५ श०१० उ०। व्याख्यातं विचित्रार्थं पञ्चमंशतम्। अथावसरायातं तथाविधमेव षष्ठमारभ्यते, तस्य तस्य चोद्देशकार्थसंग्रहणी गाथेयम् - वेयण आहार मह-स्सवे य सपएस तमुय भविए य। साली पुढवी कम्म, ऽन्नउत्थि दस छट्टगम्मि सए॥१॥ 'वेयणे' त्यादि, तत्र 'वेयण' त्ति महावेदनो-महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः 1 / 'आहार' त्ति अहा-राद्यर्थाभिधायको द्वितीयः 2 / 'महस्सवे' यत्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः 3 / 'सपएस' ति सप्रदेशो जीवोऽप्रदेशो वा इत्याधर्थाभिधायकश्चतुर्थः 4 / 'तमुए य' त्ति तमस्कायार्थनिरूपणार्थः पञ्चमः 5 / 'भयिए' ति भव्यो-नारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यतानुगतः षष्ठः 6. 'सालि' ति शाल्यादिधान्यवक्तव्यताऽश्रितः सप्तमः 7 / 'पुढवि' त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः 8 कम्म' ति कर्मबन्धाभिधायको नवमः / अन्नउत्थि' ति अन्ययूथिकवक्तव्यतार्थो दशमः 10 इति। / भ०६श०१ उ०। "प्रतीत्य भेदं किल नालिकेर, षष्ठं शतं मन्मतिदन्तभजि / तथापि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् // 1 // " भ०६श० 10 उ०! व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् / अथ जीवाद्यर्थप्रतिपादनपरमेव समं शतं व्याख्यायते, तत्र चादावेवोद्देशकार्थसंग्रहगाथाआहार विरति थावर, जीव पक्खीय आउ अणगारे। छउमत्था संवुड अ-प्रणउत्थि दस सत्तमम्मि सए॥१॥ 'आहारे' त्यादि 'आहार' त्ति आहारकानाहारकवक्तव्यतार्थः प्रथमः। 'विरइ' त्ति प्रत्याख्यानार्थो द्वितीयः। तत्र 'थावर' ति वनस्पतिवक्तव्यतार्थस्तृतीयः / 'जीव' त्ति संसारिजीव-प्रज्ञापनार्थश्चतुर्थः / पक्खी य' ति खचरजीवयोनिवक्तव्यतार्थः पञ्चमः। 'आउ' त्ति आयुष्कवक्तव्यतार्थः षष्ठः / अणगारे' त्ति अनगारवक्तव्यतार्थः सप्तमः। 'छउमत्थ' त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः / 'असंवुड' ति असंवृतानगारवक्तव्यतार्थो नवमः। 'अण्णउत्थिय' ति कालोदायिप्रभृतिपरतीर्थिकवक्तव्यतार्थो दशम इति / भ०७ श०१ उ०। "शिष्टोपदिष्टयष्ट्या, पदविन्यासं शनैरहं कुर्वन् / सप्तमशतविवृतिपथं, लडितवान् वृद्धपुरुष इव // 1 // " भ०७ श०१० उ०। पूर्वं पुद्गलादयो भावाः प्ररूपिता इहापित एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं सम्बद्धमष्टमशतं विव्रियते; तस्यचौद्देशकसंग्रहार्थं पोग्गले' त्यादि गाथामाहपोग्गल आसीविसरु-क्ख किरिय आजीवफासुगमदत्ते। पडिणीय बंध आरा-हणाय दस अट्ठमम्मि सए"१॥ 'पोग्गल' त्ति पुद्गलापरिणामार्थः प्रथम उद्देशकः, पुद्गल एवोच्यत एवमन्यत्रापि। आसीविस' त्ति आसीविषादिविषयो द्वितीयः। 'रुक्ख' त्ति संख्यातजीवादिवृक्षविषयस्तृतीयः / 'किरिय' त्ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः। 'आजीव त्ति आजीविकवक्तव्यतार्थः पञ्चमः। 'फासुय' त्ति प्रासुकदानादिविषयः षष्ठः / 'अदत्ते' त्ति अदत्तादानविचारणार्थः सप्तमः। 'पडिणीय' ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः / 'बंधे' त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः। 'आराहण' ति देशाराधनाद्यर्थो दशमः / भ०५ श०१ उ०। "सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विनन्धनप्लोषितः / सम्पन्नेऽनघशान्तिकर्मकरणे क्षेमादहं नीतवान, सिद्धिं शिल्पिवदेतदष्टमशतव्याख्यानसन्मन्दिरम्॥१॥" भ० 8 2010 उ०। व्याख्यातमष्टमशतम्।अथ नवममारभ्यते अस्य चायमभिसम्बन्धःअष्टमशते विविधाः पदार्थो उक्ताः, नवमेऽपितएव भङ्गयन्तरेणोच्यन्ते, इत्येवं सम्बन्धस्योद्देशकार्थसंसूचिकेयं गाथा जंबूहीवे जोइस, अंतरदीवे असोच गंगेय। कुंडग्गामो पुरिसे, नवमम्मि,सयम्मि चोत्तीसा // 1 // 'जंबुद्दीवे त्यादितत्र 'जंबूदीवे तिजम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः। 'जोइस' तिज्योतिष्कविषयो द्वितीयः। अंतरदीवे' त्ति अन्तरद्वीपविषयाः अष्टाविंशतिरुद्देशकाः। असोच त्ति अश्रुत्वा धर्मं लभेतेत्याद्यर्थप्रतिपादनार्थ एकत्रिंशत्तमः / 'गंगेय' त्ति गाङ्गेयाभिधानाऽनगारवक्तव्यतार्थों द्वात्रिं