________________ विमाण 1211 - अभिधानराजेन्द्रः - भाग 6 विमाण इत्यादि, तानि विमानानि सर्वरत्नमयानि 'अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा ससिरीया सउजोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा' / जी०३ प्रति०१उ०। सौधर्मे विमानसंख्यामाहसोहम्मे कप्पे वत्तीसं विमाणावाससयसहस्सा णं पण्णत्ता। (सू०३२४) स०३२० सम०। सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पडमावलियाए एगमेगाए दिसाए वासहि विमाणा पण्णत्ता। (सू०६२४) 'सोहम्मी' त्यादि तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदश ब्रह्मलोके षट्,लान्तके पञ्च, शुक्रे चत्वारः, एवं सहस्रारे आनतप्राणतयोश्चत्वारः, एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः त्रयः, अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति। एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति / तत्पार्श्वतश्च पूर्वादिषु दिक्षु व्यस्रचतुरस्रवृत्तविमानक्रमेण विमानानामाबलिका भवन्ति। तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे सर्वाधस्तन इत्यर्थः, पढमावलियाए' त्ति प्रथमा- उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्र आवलिका यस्मिन् स प्रथमावलिकाकस्तत्र, अथवा-प्रथमात्- मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका विमानानुपूर्वी तया, अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा आधाऽवलिका तस्याम्, 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमाऽऽवलिका सा द्विषष्टिर्द्विषष्टिप्रमाणेन प्रज्ञप्तेति, 'एगमेगाए' त्ति उडविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यांपूर्वादिकायां दिशि द्विषष्टिद्विषष्टिविमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद् द्विषष्टितमेऽनुत्तरसुरप्रस्तटेसर्वार्थसिद्धदेवेन्द्रकः पार्श्वे तदेकैकमेव भवतीति। स०६२ सम01 देवेन्द्रस्तवे पुष्पावकीर्णकानां सौधर्मादिविमानानां संख्या - अउणाणउइसहस्सा, चउरासीइंच सयसहस्साई। एगूणयं दिवढं, सयं च पुष्पावकिण्णाणं // 208|| सत्ते व सहस्साई, सयाई वावत्तराई अह भवे। आवलियाइविमाणा, सेसा पुप्फावकिण्णाणं / / 206 / / आवलियाइविमाणा, अंतरयं नियमसो असंखिजं / संखिज्जमसंखिजं, भणियं पुप्फावकिन्नाणं // 21 // // 1135 // द०प०। आरणे कप्पे दिवढं, विमाणावाससयं पण्णत्ता, एवं अचुए वि। (सू०१५०) स० 150 सम०। त्रिप्रतिष्ठितानि विमानानि -- तिपइडिया विमाणा पण्णत्ता, तं जहा- घणोदहिपइटिया घणवायपइट्ठिया उवासंतरपइट्ठिया। (सू०१८०४) प्रतिष्ठानसूत्रस्येयं विभजना (देवेनद्रस्तवे)- "धणउदहिपइट्ठाणा, सुरभवणा हों ति दोसु कप्पेसु / तिसु वाउपइट्ठाणा, तदुभयसुपइट्ठिया तीसु॥१८६।१११७॥ तेण परंउवरिमगा, आगासंतरपइडिया सव्वे।। (190) (१११८)"त्ति। स्था० 3 ठा० 3 उ०। सणंकुमारमाहिदेसु कप्पेसु विमाणपुढवी किं पइडिया पण्णत्ता ? गोयमा ! घणावायपइट्ठिया पण्णत्ता / बंमलोए णं भंते ! कप्पे विमाणपुठवी णं पुच्छा, गोयमा ! घणवायपइडिया पण्णत्ता, लंगते णं भंते ! पुच्छा, गोयमा ! तदुभयपइडिया पण्णत्ता, महासुकसहस्सारेसु वि तउभयपइट्ठिया / आणय० जाव अचुएसुणं भंते ! कप्पेसुपुच्छा, गोयमा ! उवासंतरपइट्ठिया पण्णत्ता, गेविजविमाणपुढवीणं पुच्छा, गोयमा ! उवासंतरपइडिया पण्णत्ता, अणुत्तरोव वाइयपुच्छा, गोयमा ! उवासंतरपइडिया पण्णत्ता। (सू० 206+) भदन्त ! सनत्कुमारमाहेन्द्रकल्पयोर्विमानपृथिवी किंप्रतिष्ठिता-- कस्मिन् प्रतिष्ठिता किमाश्रया; किमाधारा इत्यर्थः प्रज्ञप्ता, भगवानाह गौतम ! धनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेनद्रेषु घनवातप्रतिष्ठिता ब्रह्मलोकेऽपि धनवातप्रतिष्ठिता, लान्तके तदुभयप्रतिष्ठिताघनोदधिधनवातप्रतिष्ठिता, महाशुक्रसहस्रारयोऽपि तदुभयप्रतिष्ठिता, आनतप्राणतारणाच्युतेष्वव-काशान्तरप्रतिष्ठिता-आकाशप्रतिष्ठिता, एवं ग्रैवेयकविमानपृथिवी अनुत्तरविमानपृथिवी च। (उक्तंच-"घणउदहि०" इत्यादि अनुपदमेव) जी० 4 प्रति० 3 उ०1"दुसु तिसु तिसु कप्पेसुघणुदहिघणवायतदुभयं च कमा" इत्यत्रघनोदधिधनवाततदुभयानां तद्वलयानां च विष्कम्भादिप्रमाणं कियदस्ति, कुत्रचेति संदिहानोऽस्ति / तन्निर्णये च तत्रत्यभूमेरपि विष्कम्भायामादिनिर्णयो भवति ? "दुसु तिसु तिकप्पेसु घणुदहिघणवायतदुभयं च कमा' / अत्र घनोदध्यादीनामष्टसुस्वर्गेषु विमानानामाधारतया आगमे प्रतिपादनं दृष्टमस्ति, न तुतेषांपरिमाणवलयानिचाद्ययावदृष्टानि स्मृतिमायान्ति।ही०३ प्रका० / त्रिरवस्थितानि विमानानितिविधा विमाणा पण्णत्ता, तं जहा- अवहिता वेउविता पारिजाणिता। (सू०१८०+) अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थ निष्पादितानि यतोऽभिहितं भगवत्याम्- "जाहेणं भंते! सक्के देविंद देवराया दिव्वाई भोगभोगाई भुंजिउकामे भवइ से कहमियाणि पकरेइ ? गोयमा ! ताहे चणं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वइ" नेमिरिति चक्रधारादुद्धृतविमानमित्यर्थः। “एगं जो-यणसयहस्सं आयामविक्खंभेण'' मित्यादि यावत् "पासायवडिंसए सयणिज्जे तत्थ णं से सक्के देविंदे देवराया अद्वहिं अग्गम-हिसीहिं सपरिवाराहिं दोहि य अणीएहिं णट्टाणीएण गंधव्वाणीएण यसद्धिं महया णट्ट० जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरइत्ति" परि-परियानंतिर्यग्लोसवतरणादितत्प्रयोजन