SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ विमल 1206 - अभिधानराजेन्द्रः - भाग 6 विमलवाहन एमाइ तम्मि भणिरे, जा विमलो किं पि उत्तरइ ताव। चेलं चलाउ इमिणा, गहियमणिं छित्तओ पडहो // 41 // नीओ कुमरसमीवे, मणिमोहलिऊण छंटिओ एसो। सुत्तविउठु व्वखणे-ण उडिओपुच्छइ नरिंदं॥४२॥ किं ताय! एस पुरिसो, अंबा अंतेउरी उपुरलोओ। सव्वो वि इत्थ मिलिओ, तो राया कहइ तं सव्वं / / 43 / / हिट्टेणं सहदेवो, रज्जद्धेणं निमंतिओ रन्ना। सो आह देव जस्स--प्पभावओ जीविओ कुमरो॥४४॥ सो मह भाया जिट्ठो, विमलो विमलासओ सपरिवारो। चिट्ठइ चउहहेत-स्स देसु एवं इहाणे॥४५॥ तो गच्छइ तत्थ निवो, सह सहदेवेण करिवरारूढो। तंट्ठसुठु उठो, अवगूहि विपभणए एवं // 46| भो विमल ! पुत्तभिक्खा, दिन्ना सुन्नासयस्स मज्झतुए। तो काऊण य सायं, लहु मह गिहमेहि देहि मुदं // 47 // जह जह जंपइ तं पई, राया वयणाइ पणयपउणाई। गुरु अहिगरणपवित्ती, तह तह सल्लइ विमलहियए॥४८॥ पडिभणियं तेण नरिं-दअनयविसपसर हरणसुनरिंद!। सहदेवविलसियमिणं, ता किजउ उचियमेयस्स।।४६।। आरोविओ गयवरे, सबंधवो नियगिहे इमो नीओ। भणिओ य रज्जविसए, रन्ना पडिभणइ इय विमलो॥५०॥ इक्कं ता खरकम्म, वीयं अइरित्तया परिगहस्स। ता निव मह न हुकलं, रज्जेणमवजमूलेण // 51 / / अह स जिगीसं नाउं, सहदेवं तस्स निवइणा दिन्नं। हयगयरहभडजणवय-पुरपसुहं पि भइउं सव्वं / / 5 / / अप्पित्तोधवलहरं, सरंव कमलाउलं उदयकलियं। विमलो पुण सिट्ठिपए, संठविओऽणिच्छमाणो वि॥५३॥ नियजणयपमुहलोओ, समाणिओ तत्थ तेहि अह विमलो। कुव्वंतो जिणधम्म, सम्ममइक्कमइ बहुकालं // 54 // सहदेवो उण रज्जे, रट्टे विसएसु अइसयसय (ति) णहो। अकरं करेइ वड्डए, पुव्वकरे दंडए लोयं॥५५|| वियरइ पावुवएसे, अहिंगरणे कुणइहणइ अरिदेसे। असुहज्झाणोवगओ, कया वि विमलेण तो भणिओ // 56 // करिकलहकन्नचवला-इरायकमलाइकारणा भाय !! को पावेसु पवत्तइ, नियनियमधुरं विराहित्ता ! // 57 / / वरमनलम्मि पवेसो, फणिमुहकुहरे वरं करो खित्तो। वरमसमामयपीडा, न हु विरइविराहणा भाय !!58|| इय निसुणंतो जाओ, जलभरियधणु व्व कसिणवयणो सो। विमलेण तओ मोणं, विहियमजोगुत्ति काऊणं / / 5 / / जिणधम्मे विगयरई, विवन्नविरइप्फुरंत पावमई। अइधणमणत्थदंडं, कुव्वंतो वंतसम्मत्तो॥६०॥ केण वि नरेण पुव्वं, विराहिएणं कया वि सहदेवो। लहिउंछलं छुरीए, हणिओ पत्तो पढमपुढविं // 61 / / तयणुगुरुगाहरभवजल-निहिम्मिअइसहियदुसहदुहनिवह। कह कह विलहिय नरज-म्मकम्महणिउंगमीय सिवं // 6 // अचंतपावभीरू, विमलो पुण पालिऊण गिहिधम्म। जाओ अमरो पवरो, महाविदेहम्मि सिज्झिहिइ / / 63|| इत्यवेत्य विमलस्य चेष्टितं, वेष्टितं न खलु कर्मकोटिभिः / हे जना! भवत पापभीरवो, धीरवोधिचरणव्यवस्थिताः॥६४|| इलि विमलदृष्टान्तः समाप्तः। ध० 20 1 अधि० 6 गुण / साकेते महाबलस्य राज्ञश्चित्रकरे, आव० 4 अ०। आ० चू०/क्षीरोदसमुद्रस्याधिपतौ देवेचा सू०प्र०१६ पाहु०। विमलकूड-न०(विमलकूट) जम्बूद्वीपे सौमनसवक्षस्कारपर्वतस्य वत्साभिधानाधोलोकनिवासिदिक्कुमार्यावासभूते पञ्चमे कूटे, स्था०७ ठा० 3 उ०1 विमलकुमार-पुं०(विमलकुमार) स्वनामख्याते विमलराजतनूजे, ध० 201 अधि० 16 गुण / (विमलकुमारचरितं कृतज्ञतायामुदाहृतम् 'कयण्णू' शब्दे तृतीयभागे 347 पृष्ठे।) विमलगणि-पुं०(विमलगणिन) अभयदेवसूरिशिष्ये, "प्रथमादर्श लिखि ता विमलगणिप्रभृतिभिर्निजनिवेयैः / कुर्वद्भिः श्रुतभक्तिं, दक्षैरधिकं विनीतैश्च // 13 // " भ०४१श० धर्मघोषसूरिशिष्ये,येनचन्द्रप्रभसूरि कृतदर्शनशुद्धिग्रन्थस्यटीका कृता। जै० इ०। विमलगुत्त-पुं०(विमलगुप्त) विचित्रवेगनृपस्य व्रतग्राहके आचार्य, संघा० 1 अधि०१ प्रस्ता। विमलघोस-पुं०(विमलघोष) जम्बूद्वीपे भारतक्षेत्रे अतीतायामुत्सर्पिण्यां जाते पञ्चमे कुलकरे, स्था०७ ठा०३ उ०। विमलचंद-पुं०(विमलचन्द्र) विक्रमसमये चान्द्रकुलेमान-देवसूरिशिष्ये, 'तस्माच विमलचन्द्रः, सहेमसिद्धिर्बभूव सूरिवरः' / ग०३ अधि०। बृहद्गच्छीयवादिदेवसूरिगुरुभ्रातरि प्रश्नोत्तरमालिकानामग्रन्थकर्तरि, अयमाचार्यः विक्रमे 1226 संवत्सरे विद्यमान आसीत्। जै० इ०। विमलजस-पुं०(विमलयशम्) भारते वर्षे सुमङ्गलापतौ पुष्पचूडपितरि, ती०४२ कल्प०। विमलणाह-पुं०(विमलनाथ) विमलतीर्थकरस्य प्रतिमायाम, काम्पिल्ये गङ्गामूले सिंहपुरे च श्रीविमलनाथः। ती० 43 कल्प० / विमलणाहत्थय-पुं०(विमलनाथस्तव) समन्तभद्रविरचिते श्रीविमलनाथस्तोत्रे, 'नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफलायतस्त, तो, भवन्तमार्याः प्रणताः हितैषिणम् // 11 // स्था०२ठा०३उ०। विमलहि-पुं०(विमला)ि शत्रुञ्जये, ती०१ कल्प०। विमलधी-त्रि०(विमलधी) विमलबुद्धौ, षो०६ विव०। विमलप्पभ-पुं०(विमलप्रभ) क्षीरोदसमुद्रदेवे, सू०प्र०१६ पाहु। विमलप्पमसूरि-पुं०(विमलप्रभसूरि) तपागच्छीये, सोमप्रभसूरिशिष्ये, ग०३ अधि०। विमलवर-न०(विमलवर) प्राणतदेवेन्द्रस्य नवमदेवलोकाधिपतेः पारि यानिके विमाने, स्था० 10 ठा०३ उ०। विमलोत्तमे, 'विमलवरबद्धचिंधपट्टे' विमलवरो बद्धश्चिह्नपट्टो वस्त्रादिमयो यैस्ते तथा। विपा०१ श्रु०२ अ०। विमलवाहन-पुं० (विमलवाहन) अपरविदेहजवयस्यस्य मायिनः सम्प्रति हस्तित्वं प्राप्तस्य आभियोग्यतां गतस्य (भगवतीवृत्तिः।)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy