________________ विभूसावत्तिय 1207- अमिधानराजेन्द्रः - भाग 6 विमल विभूषाप्रतिज्ञया एवं० जाव सीसदुवारियं करेति / सुत्तं-जे / सिंधुमासवगादिसु तत्थुजतो वा विवरणं पि करेज ! एसादिपओयणेसु भिक्खू विभूसावडियाए वत्थं वा पडिग्गहं वा कंवलं वा उज्जलोवहिधरणं करेंतस्स जा जहिं जयणा संभवति सा कायव्वा पायपुञ्छणं वा अण्णयरंवा उवगरणजायं घरेइधरंतं वा साइडइ | "रविकिरणमभिधारणक्खरसत्तमवग्गंतअक्खरजुएण। णाम जसित्था।।१५७॥ जे भिक्खू विभूसावडियाए वत्थं वापडिग्गहंवा कंबलं एसें, तेण तस्सेस कयचुण्णी॥१॥"नि० चू०१५ उ०। वा पायपुञ्छणं वा अण्णयरं वा उवगरणजायं धोवेइ धोवंतं वा / विभूसिय-त्रि०(विभूषित) वस्त्रादिभिः सञ्जातविभूषे, औ० भ०। ज्ञा० / साइजइ।।१५५||जे भिक्खू विभूसावडियाए वत्थं वा पडिग्गहं अन्त० / प्रश्न० / कल्प० / भ० / मण्डिते, दर्श०३ तत्त्व / अलंकृते, वा कंबलं वा पायपुञ्छणं वा अण्णयरं वा उवगरणजायं धुवेइ / विशे० आ० म०। आव०। धुवंतं वा साइजइ / / 156 विभेलय-पुं०(विभीतक) (बहेडा) वृक्षभेदे, प्रज्ञा०१पद। तं सेवमाणे आवज्जइ चउम्मासियं परिहारट्ठाणं उग्घातियं विभूसाए विमग-पुं०(विमक) पर्वकवनस्पतिभेदे, प्रज्ञा०१पद। आसेवंतस्स चउलहु पच्छित्तं / विमज्झ-न०(विमध्य) अन्तराले, विशे०। गाहा विमण-त्रि०(विमनस्) विगतमिव विगतं मनश्चित्तमस्ये ति विमनाः। पादपमज्जणमादी,सीसवाराउजाव उवहिंति। विषण्णे, उत्त०१० अ०। सूत्र०। प्रश्न० / विषण्णतचेतसि, प्रश्न०३ जे कुञ्ज विभूसट्ठा, वत्थादि धरेज वाऽऽणादी॥३७३॥ आश्र० द्वार / विदूसवृसि, उत्त०१२ अ०। शोकाकुलमनसि, जं०२ जे आणादिया जहिं संभवंति ते तहिं भाणियव्वा दोसा। वक्ष० / प्रश्न० / विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमनाः। गाहा असंयमचित्ते, आचा०१ श्रु०४ अ०४ उ०। इयरह विताण कम्पति, पादादिपमजणं विभूसाए। विमता-स्त्री०(विमता) वजवीर्यराज्ञो भार्यायाम, उत्त०२३ अ०। देहपलोगपसंतो, साता उच्छोलगमणादी॥३७॥ विमरिस-पुं०(विमर्श) विकल्पे, मनोविशेषे, स्था०४ ठा०१3०। विशे०। 'इयरह' त्ति विणा विभूसाए जो विभूसाए पदेसुपमजणं करेति सो तेण विमल-त्रि०(विमल) विगतागन्तुकमले, भ०१५ श०। रा०ाताजी०। पसंगेण देहपलोयणं करेजा ताहे वसापडियाए उच्छोलणादिसुदेसे सव्वे स्वाभाविकागन्तुकमलरहिते, जी०३ प्रति० 4 अधि०। तं०1 औ०। वा पवट्टति तप्पसंगे य पडिगमणादीणि करेजा। रा० / स० / कर्ममलरहिते, उत्त०१२ अ०। "विमलमहातवणिज्ज" गाहा-- विमलंनिर्मलं महत्- महाजातीयमेवं तपनीयं रक्तवर्णसुवर्णम् / कल्प० एमेव य उवगरणे, अभिक्खधुवणे विराहणा दुविहा। १अधि०२क्षण / षट्सप्ततितमे महाग्रहे, चं० प्र०२० पाहु०। सू०प्र०। संका य अमादीणं, तेणगमुहणंतदिलुतो // 375|| दो विमला। (सू०९०४) स्था० 2 ठा०३ उ०। अभिक्खा पुणो पुणो, दुविधा-आयविराहणा संजम सहस्रारस्याष्टमदेवलोकेन्द्रस्य पारियानिके विमाने, स्था० 8 ठा०३ विराहणा, संकाए जहा वा ससरीरोवकरणपाओसो उ०। औ० / ऋषभदेवस्य पञ्चमे पुत्रे, कल्प० 1 अधि०७ क्षण / दीसति तहा से नूणं कोई पसंगो वि अत्थि एवं अविरता आनतप्राणतयोर्देवेन्द्रयोः पारियानिकविमानवाहके देवे, जं०५ वक्ष०। संकंति, उज्जले विहिते य तेणगमुहणंतगदिटुंतो- एगे द्वादशदेवलोकस्थविमानभेदे, स०२२ सम० / सनत्कुमारदेवलोकआयरिया बहुसिस्स-पज्जागमा, एगेण रण्णा कंबलरयणेण पडिलाभिता, सम्बन्धिनि षष्ठे विमाने, स०७ सम०। अस्यामवसर्पिण्यां भरतज्ञेत्रजे भणिता य- पाउतेण य णिग्गच्छह / ते पाउएण णिगच्छंता तेणगेहि त्रयोदशे तीर्थकरे, आ० म०। नामान्वर्थमाह-विमलः विगतमलो, दिट्ठा, वसहिं गंतुंतत्थ मुहणंतगा कया तेणगा विराओ आगता। भणंति, ज्ञानादियोगाद्वा विमलः / तत्र सर्वेऽपि भगवन्त इत्थंभूताः, इतो देह तं कंबलरयणं / दंसिया य तेहिं एते मुहणंतगाकता। तेणगेहिं रुडेहिं विशेषमाह-"विमलतणुमहद्धं, गब्भयतो माताए सरीरं बुद्धी य अतिसीवावेतुं मुक्का / जम्हा एते दोसा तम्हा ण विभूसाए धरियव्वं / सव्वेसिं विमला / जओ तेण विमलेति / आ० म०२ अ० / सामण्णं सव्वे सुत्ताणं इमं वितियपदं जहा-संभवं भाणियव्यं / विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धीतत्ति // 13 // गाहा आ० चू०२ अ०। स०।1०। भ० / कल्प० / अनु० / काम्पिल्यनगरे, वितियपदमणप्पज्झे, अप्पज्झे वावि दुविह तेइच्छे / ती० 24 कल्प०। (काम्पिल्यपुरेऽस्य जन्मादीति 'कंपिल्ल' शब्दे अमिओगअसिवदुभि क्खमादिसुंजा जहिं जयणा // 376 / / तृतीयभागे 176 पृष्ठे गतम्।) ('तित्थयर' शब्दे चतुर्थभागे 2274 पृष्ठे अणवजो खेतादिगो सेहो वा अजाणंतो। असेहो वि दुविधा मोहति- सर्वा वक्तव्योक्ता!) गिच्छाए अणिमित्तेषु / णिमित्ते वा मोहोदए रायादिअभियोगेण वा असिवे विमलस्स णं अरहओ छप्पन्नं गणा गणहरा (य) होत्था / वा असिवोवसमणनिमित्ते, दुभिक्खे वा कुचेलस्स ण लब्भति त्ति | (सू०-५६४) स०५६ सम०। 0 0 000 000 0 |