________________ विजय 1151- अभिधानराजेन्द्रः - भाग 6 विजयकुमार ते, उत्तरदाहिणायए जहेव कच्छे विजए, तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सवं / (सू०-६५+) 'कहिण' मित्यादि, सर्वं सुगमं कच्छतुल्यवक्तव्यत्वात, नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवर्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्वं वक्तव्यमिति शेषः / उक्तः सुकच्छः। जं०४ वक्षः। (महाकच्छविजयवक्तव्यता 'महाकच्छ' शब्देऽस्मिन्नेव भागे 184 पृष्ठे गता )(कच्छकावतीविजयवक्तव्यता'कच्छगावई शब्दे तृतीयभागे 186 पृष्ठे गता।)-(आवर्तविजयव्याख्या 'आवट्ट' शब्दे द्वितीयभागे 440 पृष्ठे गता )-(मङ्गलावर्तविजयवक्तव्यता 'मंगलवत्तविजय' शब्देऽस्मिन्नेव भागे 17 पृष्ठे गता।)-(पुष्कलावर्तविजयवक्तव्यता 'पुक्खलावत्तविजय' शब्दे पञ्चमभागे 668 पृष्ठे गता।)-(पुष्कलावतीचक्रवर्तिविजयवक्तव्यता, पुक्खलावई' शब्दे पञ्चमभागे९६७ पृष्ठे गता।)-(वत्सविजयवक्तव्यता 'वच्छ' शब्देऽस्मिन्नेव भागेगता।)ऊर्ध्वलोके प्रथमानुत्तरोपपातिकविमाने, तवास्तव्येषु देवेषु च। स० ! अनु०। प्रज्ञा० / स्था० / चं० प्र०ा जी०जम्बूद्वीपस्यलवणसमुद्रस्य धातकीखण्डस्य कालोदस्य पुष्करवरद्वीपस्यपुष्करोदस्य च पूर्वद्वारेषु, स्था०४ ठा०२ उ०। विजयद्वाराधिपतौ देवे, जी०३ प्रति०४ अघि० जी०। संघा०ा जा (द्वारस्य देवस्य च वर्णको 'लवणसमुद्द' शब्देऽस्मिन्नेव भागे 623 पृष्ठे दर्शितः।) नालन्दायां वीरजिनस्य प्रथमभिक्षादायके श्रेष्ठिनि, भ० 15 श० / कल्पका आ० का आ०म०। चतुर्दशतीर्थकरस्यानन्तजितः प्रथमभिक्षादायके, स० आ०म०/ वाणिजकग्रामे उज्झितकस्य दारकस्य पितरि, स्था० 10 ठा०३ उ०। पोलासपुरनगरे अतिमुक्तककुमारपितरि,स्था० 10 ठा०३ उ०। अन्त०। मृगापुत्रपितरि, मृगग्रामराजे, स्था० 10 ठा०३ उ०। उपा०। अस्यामवसर्पिण्यां जाते द्वितीयबलदेवे , स०। उत्सर्पिण्या भविष्यति द्वितीयबलदेवेच। स०७३ समा आव०।तिका तहेव विजओ राया, अणट्ठा कित्तिपव्वए। रज्जं तु गुणसमिद्धं, पयहित्तु महायसो // 50 // हे मुने! तथैव विजयो नामा द्वितीयो बलदेवो राजा प्रव्रजितो-दीक्षां प्रपन्नः, किं कृत्वा राज्यं तु पयहित्तु' इति परिहृत्य / कीदृशं राज्यम्-- गुणसमृद्धं गुणैः-सप्ताङ्गै पूर्णम्-स्वाम्य १मात्य 2 सुहृत् 3 कोश 4 राष्ट्र 5 दुर्ग६ बलानिच 7 राज्याङ्गानि। अथवा गुणैः इन्द्रियकामगुणैः पूर्णम् / कीदृशो विजयः 'अणट्ठा' अनातः आर्तध्यानरहितः, पुनः कीदृशः, कीर्तिः–कीर्त्या उपलक्षितः, अथवा 'अणडाकित्ति' इति अनष्टा कीर्तिः आसमन्तात् नष्टा अकीर्तिर्यस्य स अनष्टाकीर्तिः / अयशोरहितः। 50 / अत्र विजयराजकथा-द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसम्भूतो विजयो नाम द्वितीयो बलदेवोऽस्ति, सच स्वलघुभ्रातृद्विसप्ततिवर्षशतसहस्रायुर्द्विपृष्ठवासुदेवमरणानन्तरं श्रामण्यमङ्गीकृत्य उत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिंगतः सप्ततिधनूंषि चानयोर्देहमानमिति। उत्त०१८ अ०। प्रव० / स०) विजए णं बलदेवे तेवत्तरि वाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे० जाव सव्वदुक्खप्पहीणे // 73 / / तथा विजयो द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तम् / आवश्यके तु-पञ्चसप्ततिरितीदमपि मतान्तरमेव / स०७३ सम०। अष्टषष्टितमे ऋषभदेवपुत्रे, कल्प०१ अधि०७ क्षण। जयस्य एकादशचक्रवर्तिपितरि, स०। उत्सर्पिण्या भविष्यति विंशतितमे तीर्थकरे, प्रव० 46 द्वार / ती०। श्रीचन्द्रप्रभस्य शासनयक्षे, स हरितवर्णस्त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च। प्रव० 26 द्वार / पुरिमतालनगरस्य उत्तरपौरस्त्ये दिग्भागे शालाटवीपल्लीराजे चोरसेनापतौ स्कन्ध-श्रीभर्तरि अभग्नसेनपितरि, विपा०१ श्रु०१ अ० भृगुकच्छपुरसमवसृतसूरिशिष्ये, योऽवन्तीपुर्यां किञ्चित्कार्यार्थ दौत्याय प्रेषितः। आव० 4 अ०। आ० क०। राजगृहवासिनि स्वनामख्याते तस्करराजे, ज्ञा०१श्रु २अ०१ ('धण' शब्दे चतुर्थभागे 2645 पृष्ठे धनसार्थवाहवक्तव्यतायां तत्सम्मिश्रा एतद्वक्तव्यतोक्ता।) एकविंशतीर्थकरस्य नमः पितरि, मत्स्यभेदे च / जी०३ प्रति०४ अधिक। वप्रापतौ, स०६ सम०। ति विजयकुमार-पुं०(विजयकुमार) लज्जालुत्वेन प्रसिद्ध स्वनामख्याते विशालापुरीराजजयानुगपुत्रे, ध० 20 // "अत्थि सुविसालसाला, दुहा विसाला पुरी विसाल त्ति। तत्थ निवो जयतुंगो, चंदवई तस्स पाणपिया // 1 // लज्जानइ नरनाहो, पडुपयडपयावविजियदिणनाहो। परकजसजचित्तो, विजओ नामेण तप्पुत्तो / / 2 / / अन्नम्मि दिणे, कोई, जोई निवभवणसंठियं कुमरं। भालयलमिलियकरकम-लसंपुडो फुडमिमं भणइ ||3|| कुमर ! मह अज्ज कसिण-ट्ठमीइरयणीइ भइरवमसाणे। मंतं साहंतस्स य, तं उत्तरसाहगो होसु॥४॥ तं पडिवज्जइ कुमरो, परो परोहप्पहाणमणकरणो। पत्तो य भणियठाणे, करे करेऊण करवालं / / 5 / / तो जोई जो जोइ, कुंडकलियं करित्तु सुपवित्तो। रत्तकणवीरगुग्गल-माईहिं तं च तप्पेउं / / 6 / / पभणिय निसगउवस-ग वग्गसंसग्गरंगिरे तत्थ। नियसत्तचत्तडरभर-कुमर ! खणं होसु अपमत्तो / / 7 / / निरुनियनासावस-ग लग्गनयणो जवेइ जा मंतं / कुमरो विजाव चिट्ठइ,तप्पासे खग्गवग्गकरो।।८।। ताव निरवञ्जविज्जो, एगो विजाहरो तहिं पत्तो। अह जंपइ कुमरं पइ, निडालतडघडियकरकोसो // 6 तुममुत्तमसत्तधरो, सि सरणपत्ताण तुं सरनो सि। बहु अत्थि सत्थमणचिं-तयत्थकप्पमो तुं सि॥१०॥ ता तायव्वा ताय-व्व पुत्तिया महदुपिया इमा तुमए। जा वेरि खेयरंद--प्पदुद्धरं जिणिय एमि अहं // 11 // किं कायव्वविमूढो ................. वि चिट्ठए कुमरो। ता झत्ति उप्पइत्ता, पत्तो खयरो अदिट्ठिपहं // 12 //