SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ विगइ 1134- अभिधानराजेन्द्रः - भाग 6 विगइ कले पूरिते, द्वितीयपूपकादिस्तत्र प्रक्षिप्तो विकृतिगतमेव भवति / यदवाचि-''जेणेगेणं तवओ, पूरिज्जइ पूयगेण तब्बीओ। अखिविय नेहो पच्चइ, जइ सो नइ होइ तविगई // 1 // " द्वितीयं विकृतिगतं त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतम् , यत्तेनैव 'तुप्पेण' त्ति घृतेन पक्वं तृतीयं गुडधानिकाप्रभृति। तथाचउत्थं जलेणे सिद्धा, लप्पसिया पंचमं तु पूपलिआ। चुप्पडियतावियाए, परिपक्कंती समिलिएसं॥२३॥ चतुर्थं समुत्सारिते सुकुमारिकादौ पश्चादुद्ध(द)रितधृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः पञ्चमम् / पुनः स्नेहदिग्धतापिकायां परिपक्वा पूपका / एवं च षट् विकृतिसंबन्धिनी। पञ्च पश्च विकृतिगतानि मिलितानि त्रिंशद्भवन्तीति। इह च विकृतिगतानां स्वरूपं नाचार्येण स्वमनीषिकयाऽभिदधे किं तु सिद्धान्ताभिहितमेव / यदाहआवस्सयचुण्णीए, परिभणि एत्थ वणि कहियं / कहिअव्वं कुसलाणं, पउंजिअव्वं तु कारणिए // 240 // आवश्यकचूर्णी परिभणितम्, अत्र ग्रन्थे वर्णितं-सामान्यद्वारेण कथितम्, विशेषद्वारेणास्माभिरेतच कथयितव्यम्, कुशलानां-बुद्धिमतां प्रयोक्तव्यञ्च कारणिके कारणिकविषये। अयमभिप्रायः यद्यपि क्षरेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति किं तु विकृतिगतान्येव निर्विकृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि, न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जरा संपद्यते तस्मादेतानि नगृह्यन्ते इति। यस्तु विविधतपःकरणक्षाम उदारानुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुन शक्नोति सविकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते, न कश्चिदोषः। कर्मनिर्जराऽपि तस्य महती भवति / यदाहुः-- "नवरं इह परिभोगो, निविइयाणं पि कारणावेक्खो। उक्कोसगदव्वाणं, नउ विसेसेण विन्नेओ॥१॥ आवन्ननिव्विगइय-स्स असाहुणो जुजई परीभोगो। इंदियजयखुद्धाए, विगई चायम्मि नो जुत्तो // 2 // जो पुण विगई चायं, काऊणं खाइ निद्धमहुराई। उक्कोसगदव्वाई, तुच्छफलो तस्स सोनेओ।॥३॥ दीसंति अकेइ इहिं, पच्चक्खाए विमंदधम्माणो। कारणिअंपडिसेवं, अकारणेणावि कुणमाणा ||4|| तिलमोअगतिलवट्टि. वरिसो लगनालिकेरखंडाई। अइबहलघोलखीरि,घयपप्पुयवंजणाइंच॥५॥ घयवुटुमंङगाई, दहिदुद्धकरंबधेयमाईयं / कुल्लुरिचूरिमपमुहं, अकारणे केइ भुजंति / / 6 / / न य तं पि इह पमाणं, जहुत्तकारीण आगमंतूणं। जरजम्ममरणभीसण-भवन्नवुचिग्गचित्ताणं // 7 // मोत्तुं जिणाणमाणं, जियाण बहुदुहदवम्गितवियाणं / नहु अन्नो पडियारो, कोइ इह भववणे जेण॥८॥ विगई परिणइधम्मो, मोहो जसुदिजए उदिन्ने य। सुछ वि चित्तचयपरो, कहं अकज्जे न वट्टिहिइ || दावानलमज्झगओ, को तदुवसमट्ठयाए जलमाई। संते विन सेविजा, मोहानलदीविए उवमा // 10 // विगई विगईभीओ, विगयगयं जो य भुंजए साहू। विगई विगयसहावो, विगई विगई बला नेइ॥११॥" इत्यादि। सुगमाश्चैताः, नवरमन्त्यगाथाः किंचिद्विषमत्वाद्वि-तन्यते। विगतेनरकादिकाया यो भीतस्त्रस्तः साधुर्विकृति क्षीरादिकाम्, चशब्दस्यापि दर्शनाद्विकृतिगतं च क्षीरान्नादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः। कस्मादित्याह-विकृतिबलात् जीवमनिच्छन्तमपि विगति नरकादिकां नयतीति। एतदपि कुत इत्याह-विकृतिर्यतो विकृतिस्वभावा मनोविकारकारिस्वरूपेति। प्रव०४ द्वार। बृ०ा आ० चू०। नि० चू०पं० वादश०। (विकृतावुदाहरणम् 'आलंबण' शब्दे द्वितीयभागे 364 पृष्ठे गतम्।) (वर्षासु विकृतिस्थापनम् 'पज्जुसवणाकप्प' शब्दे पञ्चमभागे 242 पृष्ठे उक्तम्।) विकृति भुङ्क्ते णिज्जतिवित्थारे ति इच्छामो नाउं का विगती केवतियाउ वा / गाहातेल्ले घतणवणीते, दधिविगती उहाँति चत्तारि। फाणियविगडे दो दो,खीरम्मि य हॉति पंचेव॥३४॥ मधुपोग्गलम्मि तिणि व, चलचल ओगाहिमं च जं पक्कं / एतासिं अवदिण्णं, जोगमजोगे य संवरणे // 3 // सव्वे तेल्लाएक्कविगती, सेसा पुण तेल्ला णिव्विगइया लेवाडा पुण, सम्वे घता एका य विगती। एवं णवणीयादि वि / दहिविगतीओ वि चत्तारि गावीमहिसीअयएलगाणंच। फाणिओगुलो भण्णति सो दुविहो-छिद्दगुडो, खंडगुडोय। वियडं मजं तस्य दो भेया, पिट्ट-कडं, गुलकडं च। खीराणि पंच, गावीमहिसीअयएलयउट्टीणं च। महूणि तिण्णि-कोतियं मक्खियं भामरं च / पोग्गलाणि तिपिण, जलयं थलयं खहचरं च / चलचले त्ति तत्थ पढमं जंघयं खित्तं तत्थ अण्णं अपक्खिवंती। आदिमे जे तिण्णि धाणा एयतितं चलचले त्ति तेण ते अचलचलओगाहिम भण्णति। तत्थेव घताजे सेसा पच्चंति तेण चलचलेत्ति, अतो तेण आतिल्ला तिणि धाणा मोत्तुं सेसा पच्चक्खाणिस्स कप्पंति। जति अण्णं घयं ण पक्खिवति, जोग–वाहिस्स पुण सेसगा विगती। एतेसिं विगतीणं जो अण्णतरं विगति आहारेति जोगवाही वा संवरणे वा। गाहाआगाढमणागाढे, दुविधे जोगे समासतो होति। आगाढेण व वज्जण, भयणं पुण होतऽणागावे // 36|| जोगो दुविहो-आगाढोय, अणागाढो या अगाढतरा जम्मि जोगेजतणा सो आगाढो यथा-भगवतीत्यादि, इतरो अणागाढो यथा-उत्तराध्ययनादि। आगाढे ओगाहिमवजाणवविगतीओदण्णिजेति। दसमाए भयणा। सव्वा ओगाहिमविगती पण्णत्तीए कप्पति, महा-कप्पेसु ते एक्का, परं मोत्तगविगती कप्पति / सेसा आगाढेसु सव्व-विगतीतो ण कप्पंति। अणागाढे पुण दस विगतीओ भन्नति। ताओ जओ गुरुअणुण्णाते कप्पंति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy