________________ विउलाउल १११३-अभिधानराजेन्द्रः - भाग 6 विउव्वणा विउलाउल-त्रि०(व्याकुलाकुल) अतिव्याकुले, औ०। विउवसिय-त्रि०(व्यवशमित) उपशमिते, बृ०६ उ०। विउवसिओदीरणवयण-न०(व्यवशमितोदीरणवचन) व्यवशमितस्य पुनरुदीरणे नामनिषष्ठे वचने, बृ०॥ अथ व्यवशमितोदीरणे वचनमाहखामितवोसिट्ठाई, अधिकरणाइंतु जे उईरेति। ते पावा णायव्वा, तेसिंच परूवणा इणमो // 5 // क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि वोपशमितानि / विविधमनेकधा मनसा व्युत्सृष्टानि क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामितव्युत्सृष्टानि। एवंविधान्यधिकरणानिये भूय उदीरयन्तितेपापाःसाधुधर्मबाह्या ज्ञातव्याः तेषां चेयं प्ररूपणाउप्पायगउप्पण्णे, संबद्धे कक्खडे य बाहू य। आवट्टणा य मुच्छण-समुग्धायति घायणा चेव // 16 // लहुओ लहुगा गुरुगा, छम्मासा होतिं लहुग गुरुगा य। छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची॥६०॥ द्वौ साधू पूर्व कलहं कृतवन्तौ, तत्र च क्षामितव्युत्सृष्टऽपि तस्मिन्नधिकरणा / अन्यदा तयोरेक एवं भणति एवं नाम त्वया तदानीमहमित्थमित्थं च भणितः, एष उत्पादक उच्यते / अस्य च मासलघु / इतरोऽपि ब्रूते-अहमपि त्वया तदानीं किं स्तोकं भणितः, एवमुक्त उत्पादकः प्राह-यदि तदानीं त्वमभणिष्यस्तदा किमह-मेवमेव त्वामवेक्ष्ये एवमधिकरणमुत्पन्नमुच्यते / तत्र द्वयोरपि चतुर्लधु। संबद्ध नामवचसा परस्परमाक्रोशनं कर्तुमारब्धंतत्र चतुर्गुरु। कर्कशं नामतटस्थितैरुपशम्यमानावपि नोपशाम्यतस्तदा षड्लघु / 'बाहु त्ति रोषभरपरवशतया बाहूबाहवि युद्धं कर्तुं लग्नौ तत्र षड्गुरुकाः। आवर्तना नामएकेनापरो निहत्य पातितस्तत्र छेदः / योऽसौ निहतः स मूर्छा यदि प्राप्तस्तदा मूलम्, मारणान्ति-कसमुद्धाते समवहते अनवस्थाप्यम्, अतिपातनं नाममरणं तत्र पाराञ्चिकम् / बृ०६ उ०। विउवाय-पुं०(व्यापात) भ्रंशे, सूत्र०१ श्रु०३ अ० ३उ०! विउविजमाणं-त्रि०(वैक्रियमाण) वैक्रियतया परिणम्यमाने, विउविजमाणे पुग्गले चलेजा। वैक्रियमाणो वैक्रियशरीरतया परिणम्यमानो वैक्रियमाणो वा शरीरे परिचार्यमाणो मैथुनसंज्ञया विषयीक्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणोवा भुज्यमानः स्त्रीशरीरादौ शुक्रादिरेव चलेत्। स्था० 10 ठा०३ उ०। विउव-धा०(विकुर्व) सामयिको ऽयं धातुः / विक्रियायाम्, पञ्चा०१ विव०। प्रवण विउव्वइत्ता-अव्य०(विकुळ) वैक्रियं कृत्वेत्यर्थे , उपा०२ अ० विउव्वणा-स्त्री०(विकुवणा) 'विकुर्व' विक्रियायामिति धातुः, प्रव०१ द्वार / युच् भूषणादिभिरलङ्करणे, बृ०१ उ०) मण्डने, बृ०४ उ०। नानारूपायां विक्रियायाम्, स०६५ सम०) वैक्रियलब्धौ, स्था०। दोण्हं गन्मत्थाणं विउव्वणा पण्णत्ता, तं जहा-पंचिदियति-- रिक्खजोणियाणं चेव, मनुस्साणं चेव / (सू०-१५) स्था०२ ठा०३ उ०। एगा जीवाण अपरियाइत्ता विगुष्वणा। (सू०-१८) 'एगा जीवाणं' ति प्रतीतम् 'अपरियाइत्त' त्ति अपर्यादाय परितः-- समन्तादगृहीत्वा वैक्रियसमुद्धातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् स्वस्मिन्नुत्पत्ति-स्थाने जीवैः क्रियते साएकैव प्रत्येकमेकत्वाद्भवधारणीयस्येति सकलवैक्रियशरीरापेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथ-चिदिति / या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियररचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाचैकजीवस्याप्यनेकाऽपि स्यादिति पर्यवसितम्। अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते? येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेद, उच्यते-भगवतीवचनात्। स्था० 1 ठा०। तिविहा विगुटवणा पण्णत्ता,तं जहा-बाहिरए पोग्गलए परियाइत्ता एगा विगुटवणा, बाहिरए पोग्गले अपरियाइत्ता एगा विगुव्वणा, बाहिरए पोग्गले परियाइत्ता वि अपरियाइत्ता वि एगा विगुटवणा।तिविहा विउव्वणा पन्नत्ता,तंजहा-अब्भंतरएपोग्गले परियाइत्ता एगा विउव्वणा / अभंतरए पोम्गले अपरि-याइत्ता एगा विउव्वणा। अब्भंतरए पोग्गले परियाइत्ता वि अपरियाइत्ता वि एगा विउव्वणा / तिविहा विउव्वणा पण्णत्ता, तं जहाबाहिरमंतरए पोग्गले परियाइत्ताएगा विउव्वणा, बाहिरमंतरए पोग्गले अपरियाइत्ता एगा विउव्वणा, बाहिन्भ-तरए पोग्गले परियाइत्ता वि अपरियाइत्ता विएगा विउवणा / (सू०-१२०) 'तिविहे' त्यादि। सूत्रत्रयी कण्ठ्या नवरं बाह्यान् पुद्गलान् भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनो वैक्रियसमुद्धातेन पर्यादाय गृहीत्वैका विकुर्वणा क्रियत इति शेषः / तान् पर्यादाय या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादानं सा पर्यादयाऽपि, अपर्यादायाऽपि, इति तृतीया व्यपदिश्यते। अथवा विकुर्वणाभूषाकरणं तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति। अथवा अपर्यादायेति कृकलाससादीनां रक्तत्वफणादिकरणलक्षणेति। एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशमवगाढास्तेष्वेव ये वर्तन्ते ते