________________ वाहिप्प 1111- अभिधानराजेन्द्रः - भाग 6 विइण्ह वाहिप्प-धा० व्याह(वि-आ-ह) भाषणे, व्याहृतेर्वा हिप्पः'' विशे० प्रकर्षे, सूत्र०२ श्रु०१ अ० विविधार्थो विशेषार्थो वा विशब्दः / ।।८।४।२५३।व्याहरतेः कर्मणि भावे च 'वाहिप्प' इत्यादेशो वा भवति। आ०म०१ अधआचा०। सूत्र० भ०1 विपा०) 'प्यादयः' तत्सन्नियोगे क्यस्य च लुक् / वाहिप्पइ। वाहरिज्जइ। व्याहियते / प्रा० ॥चारा२१८|| प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः / पिवि४ पाद। अप्यर्थे, प्रा०२ पाद। वाहिम-त्रि०(वाहिम) वाहनयोग्ये, आचा०२ श्रु०१ चू०४ अ०२ उ०। विअंगिअ-(देशी) निन्दिते, देना०६६ गाथा। वाहिय-त्रि०(व्याधित) सञ्जातकुष्ठादिरोगे, प्रश्न०३ आश्र० द्वार। ज्ञा०। विअंसओ-(देशी) व्याधे, दे०ना०७२ गाथा। पीडिते, सूत्र० १श्रु०५ अ०२ उ०। भगन्दरातीसारकुष्ठप्लीहशूलार्श:- विअड-न०(विकट) प्रकटप्रकाशे, स०११समा विविधौषधमिश्रेमद्ये, प्रभृतिरोगैस्ते, ग०१ अधि। पं०वा विशिष्टचित्तपीडावति शोकादि- उत्त०२ अ० नि०० विप्लुतचित्ते, विशिष्ट आधिर्यस्य स व्याधिः / स्थिरो रोगः कुष्ठादिस्तद्वान्। विअडभोइ(ण)-पुं०(विकटभोजिन्) विकटे प्रकटप्रकाशे दिवा न रात्री ज्ञा०१ श्रु० 13 अ०। पं०सू०। रोगिणि, स्था०३ ठा०४ उ०ाग्लाने, बृ०३ दिवाऽपि वा अप्रकाशे न भुक्ते अशनाद्यभ्यवहरतीति विकटभोजी। उ० नि० चू० अरात्रिभोजिनि, स०११ समा __ इयाणिं वाहिय त्ति / गाहा विअडि-पुं०(वितर्दि) 'सम्मर्द-वितर्दि-विच्छर्दच्छर्दि-कपर्दमर्दितेरोगेण वाहिणेवं, अभिभूतो जो तु अभिलसे दिक्खं / दस्य' / / 8 / 2136 / / इति दस्य डः / शरीरसन्धिपीडने, प्रा०) सोलसविहो उरोगो, वाही पुण होइ अट्ठविहो / / 358 / / विअडीकरण-न०(विकटीकरण) विकसितमुकुलितार्थमुकुलित-भेदनं कंठा। इमो सोलसविहो रोगो चेव 'मग्गियं पंगु वडभभिम्मणि मलसंच | _कुर्वतो मालाकारस्येव आलोचने, आव०४ अ०॥ सकरपमेहं / बहिरंधकुंटवडभ, गंडीकोटीक्खतेसूई // 1 // इमो अट्ठविहो विअङ्क-त्रि०(विदग्ध) 'दग्धविदग्धवृद्धिवृक्दः' ||चारा४०॥ इति संयुक्तस्य वाही-'जर सास कास डाहे, अतिसार भगंदरे यसूले या तत्तो अश्रीर- | ढः। चतुरे, प्रा०२ पाद।। घातग, आसुचिरे वाहिरोगविही॥१॥ आसुघातित्वात् व्याधिः, चिरधा- विअण-न०(व्यजन)'इ: स्वप्नादौ' |/146 / / इति यकारस्य इकारः / तित्वाद्रोगः। तालवृन्तके, प्रा०१ पाद। रोगवाहिघत्थं पव्यावेंतस्स दोसा आणादी इमे य / गाहा- विअणा-स्त्री०(वेदना) 'एत इद्वा वेदना-चपेटा-देवर-के सरे' छक्कायसमारंभा, नालचरित्ताण चेव परिहाणी। // 8/11146 / / इत्येत इत्त्वम् / शारीरदुःखे, प्रा०१ पाद / घंसण पीसण परणय, दोसा एवंविहा होंति॥३५६।। विअसिय-त्रि०(विकसित) विकास प्राप्ते, "दरविअसिअं" अर्द्धन, यद्वा विकसितम्। प्रा०२ पाद। "विअसिअवरकमलाण-णनयणे'' विकसितं पिलाणवेयावच्च वावडस्स सुत्तत्थपोरिसीओ अकरेंतस्सणाणपरिहाणी। वरं--प्रधानं यत्कमलं तद्वत् आननमुखं नयने च यस्य स तथा प्रमोदपूरिचंदणादियाण घंसणं वडवल्लिमादियाण पीसणं घयमादीण परणयं एवमादिपलिमंथदोसेहिं अप्पणो सकिरया परिहाणी। अध न करेति से | विआण-न०(वितान) 'कगचजेति' तलुक् / विस्तारे। प्रा०१ पाद। किरियं तो चउगुरुं, जंसो वा वापादति पावेहिं वा तंच पावति, दिक्खितो। | विआर-पुं०(विचार) बहिर्भूमर्गमने, पं०व०१ द्वार। (कथं कर्तव्यो विचार किं चान्यत्। गाहा इति अस्य वक्तव्यता 'अइयार' शब्दे प्रथमभागे 10 पृष्ठे गता।) जाता अणाहसाला, समणा विय दुक्खिया पडियरंता। / तत्तियपडणासंता, होजवसमणाण वा होजा॥३६०॥ विआलुओ-(देशी) असहने, देना०६८ गाथा। 'अणाहसास ति'आरोग्गसाला गच्छवासो अणाहसालावत् / तत्थ / विआलो-(देशी) संध्यायाम्, चौरे च / दे०ना०६० गाथा। साहवो अन्नस्स वमणं, अन्नस्स विरेयणं, अणस्स असणं, अण्णस्स | विइकिण्ण-त्रि०(व्यतिकीर्ण) परिपाट्या प्रसृते, मिलिते, बृ०२ उ०। पाणयं, अण्णस्स व घयाइयं एवमादिउग्गमेत्ता दुक्खिया जाता। पच्छद्धं / दे०ना०ावृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ते, भ०१श०१ उ०) कंठं। रोगि त्ति गतं / नि० चू० 11 उ०। विइण्ण-त्रि०(वितीर्ण) अनुज्ञाते, ज्ञा०१ श्रु०२ अ० स्था०। वाहिसमारुग्गविण्णाण-न०(व्याधिशमारोग्यविज्ञान) व्याधिशमाद्य- * विकीर्ण-त्रि० गमनागमनाभ्यां व्याप्ते, ज्ञा०१ श्रु०१ अ०। दारोग्यं तदवबोधे, पं० सू०४ सूत्र०। विइण्णवियार-पुं०(वितीर्णविचार) वितीर्णो राज्ञाऽनुज्ञातो विचारोऽववाही-स्त्री०(व्याधी) व्याधदुहितरि,बृ०६ उ० काशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः / राजानुज्ञातविचारे, वाहोवम-त्रि०(व्याधोपम) व्याधस्थानीये, व्य० २उ०॥ ज्ञा०१ श्रु०१ श्रु०१अ01 वि-अव्य०(वि) विविधे-सूत्र०१ श्रु०१३ अ० अनेकप्रकारे, सूत्र०१ श्रु० | विइण्ह-त्रि०(वितृष्ण)"इत्कृपादौ" ||8/1 / 128 // इतीकारः। तृष्णा१२ अ० विरूपरूपे, सूत्र०१श्रु०१२ असा विशेषे, उत्त०३३ अ० | रहिते, प्रा०१ पाद।