________________ वासुदेव 1110- अमिधानराजेन्द्रः - भाग 6 वाहित्त इ सव्वाइं पडिसेहेइ। तो अक्खायं केण जुज्झेण जुज्झियव्वं? देवो भणइ-अहिट्ठाणजुद्धण। वासुदेवेण भणितं-पराजितोऽहं नेहि आसरयणं नाहं नीयजुरेण जुज्झेमि। ततो देवो तुट्ठोसमाणो भणति-वरेहि वरं, किं ते देमि?" वासुदेवेण भणियं-असिवोव-समणिं भेरि देहि। तेण दिन्ना। एसा तीसे भेरीए उप्पत्ती।।" आ० म०१ अ० विशे! वासुदेवखंधावार-पुं०(वासुदेवस्कन्धावार) वासुदेवकटकस निवेशे, प्रज्ञा० 1 पद। वासुदेवघर-न०(वासुदेवगृह) वासुदेववेश्मनि, आ०म० अ०) वासुदेवपडिमा-स्त्री०(वासुदेवप्रतिमा) वासुदेवमूर्ती, 'वासु-देवपडिमाए मुहे अहिट्ठाणं काऊण ठितो' आ० म०१० वासुपुज-पुं०(वासुपूज्य) भरतक्षेत्रजे अवसर्पिण्या द्वादशे जिने, पश्चा० 16 विवof आ०म०। वसवो देवास्तेषां पूज्यः वासुपूज्यः, वसुपूज्य एव वासुपूज्यस्तत्र सर्वेऽपि तीर्थकृतो वासुपूज्याः। ततो विशेषमाहपूएइ वासवो जं, अभिक्खणं तेण वासुपुजो सो। तस्मिश्च भगवति गर्भगते वासवो देवराजोऽभीक्ष्णं जननी पूजति, तेन वासुपूज्य इति, वा पृषोदरादित्वादिष्टरूपनिष्पत्तिः। अथवा वासवो नाम वैश्रमणः स गर्भगते भगवति तद्राजकुलमभीक्ष्णं वसुभी रत्नैः पूजयति पूरयति तेन कारणेन वासुपूज्यः / आ०म०२ अ०। अनु० ध० स० प्रव०। (एतद्विषयिका 'तित्थयर' शब्दे चतुर्थभागे 2247 पृष्ठादारभ्य सर्वा वक्तव्यतोक्ता।) वासुपुजस्सणं अरहओवासडिंगणावासडिं गणहरा होत्था।। वासुपूज्यस्येह द्विषष्टिगणा गणधराश्चोक्ताः, आवश्यके तुषट्-षष्टिरुकेति मतान्तरमिदमपीति स०६२ सम०। वासुपुजे णं अरहा सत्तरि धइंडं उच्चत्तेणं होत्था / स० 62 सम० वासुपुजे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। (सू०-५२०+) स्था०६ठा०। वासेसि-पुं०(व्यासर्षि) पदयोः सन्धिर्वा' ||8|15|| इति संस्कृतोक्तः सन्धिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवतीति सन्धिर्वा / वासइसी। वासेसी। कृष्णद्वैपायने, प्रा०१पादा वाह-पुं०(वाह) वाहनं वाहः / भारोगहने, सूत्र० 1 श्रु० 3 अ०४ उ०॥ वाहयतीति वाहः / शाकटिके, सूत्र० १श्रु०२ अ०३ उ०। धरिमप्रमाणचिन्तायाम्, ज्यो०२ पाहु० / अष्टभिराढकशतैर्निर्वृत्ते मानभेदे, अनु०॥ *व्याध-पुं०। 'अधो मनयाम् / / 6278|| इति यलोपः प्रा०। 'ख-ध थ-ध-भाम् / / 8 / 1 / 187 // इतिधस्य हः / प्रा०ा लुब्धके, व्य०३ उ० वाहइ-स्त्री०(व्याहति) भजनायाम, विशे०। वाहगणो-(देशी) मन्त्रिणि, दे०ना०६१ गाथा! वाहण-न०(वाहन) शकटाद्याकर्षणे, प्रश्न०२ आश्र० द्वार। परैर्गवामिव (प्रश्र०२ आश्र० द्वार।) व्यापारणे, प्रव०६द्वार। 'अण्णतरेणं नयणप्पगारेणं नयणं वाहणं भण्णति'। नि० चू०१८ उ०। शिविकावेगसरादिके, कल्प० १अधि०५ क्षण / स्था०। ज्ञा०। रा०ा हस्त्यश्वबलीवदांदिके, औ०। शकटादिषु, प्रश्न०१ आश्र० द्वार। रा०) ग०। यानपात्रेषु, प्रश्न०१ आश्र० द्वार। रा० / गा यान-पात्रेषु, प्रश्न०५ आश्र० द्वार। प्रवहणेषु, प्रश्न०३ आश्र० द्वार। (वाहनविधिप्रत्याख्यानम् 'आणंद' शब्दे द्वितीयभागे 110 पृष्ठे उक्तम्।) वाहणकहा-स्त्री०(वाहनकथा) वेगसरादिकथायाम्, “हेसंतहयं गजंतमयंगलंघणघणंतरहलक्खं कस्सन्नस्स विसेन्नं, विन्नासियसत्तु-सिन्नंभो // 1 // " स्था०४ ठा०२ उ०॥ वाहणा-स्त्री०(उपानह) पादरक्षिकायाम, भ०२ श०१ उ०। वाहतेण-पुं०(वाहस्तेन) मार्गचौरे, "अडविं गच्छंताओ य उदगं घेत्तुं गच्छति' नि० चू० 16 उ० वाहय-पुं०(वाहक) अश्ववारे, विशे०। अश्वन्दमे, उत्त० 10 // *व्याहत-त्रि० / व्याहतिदुष्टे, यत्र पूर्वेण परं व्याहन्यते। यथा-"कर्म चास्तिफलं चास्ति, कर्ता न त्वस्ति कर्मणा" मित्यादि। अनु०॥ विशे। आ०म०। वाधिते, नं०। वाहरमाण-त्रि०(व्याहरत्) आढयति, प्रा०४ पाद। आव० वाहरिउं-अव्य०(व्याहृत्य) अकार्येत्यर्थे, व्य०४ उ०। वाहि-पुं०(व्याधि) विशिष्टचित्तपीडायाम, ज्ञा०१ श्रु० 13 अ०। चिरस्थायिनि (विपा०१श्रु०७ अ०1) ज्वरकुष्ठादिके, स्था० 10 ठा०३ उ०। रोगे, तं०। प्रश्न०। ज्वरातिसारादौ, द्वा० 16 द्वा०। बृ०1 स्था०। चउविहा वाही पण्णत्ता, तं जहा-वाइए पित्तिए वसंमिते सन्निवाइए।। (सू०-३४३x)| कण्ठ्यं केवलं वातो निदानमस्येति वातिकः। एवं सर्वत्र नवरं संनिपातः संयोगो द्वयोस्त्रयाणां वेति / स्था० 4 ठा०४ उ० द्विविधो व्याधिःसाध्योऽसाध्यश्च / आ०म०। (अत्रत्या वक्तव्यता 'इंदभूई' शब्दे द्वितीय-- भागे 543 पृष्ठे गता।) रुजि, पञ्चा० 17 विव०ा "वाहिरोगवेयणोदीरणापरिणामसलिल त्ति' व्याधयः-स्थिराः कुष्ठादयो-रोगाः-सद्योधातिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा, तदेवंविधं सलिलं येषान्ते तथा, अत एवामनोज्ञापनीयकाः / भ०७ श०६ उ०। रोगे, "आर्यको आयल्लो, वाही तह आमयो रोआ" पाइ० ना० 51 गाथा। वाहिगत्थ-त्रि०(व्याधिग्रस्त) कुष्ठाद्यभिभूते, द्रा०१२ द्वा०॥ वाहिणी-स्त्री०(वाहिनी) नद्याम्, को०। नि० चूल। सेनायाम्, "सेणा वरूहिणी वा-हिणी अणीअं चमू सिन्नं।" पाइ० ना०३४ गाथा। वाहित्त-त्रि०(व्याहृत) 'इत्कृपादौ // 8/11128 // इति ऋज इत्त्वम्, प्रा० / सेवादित्वात्तकारस्य वा द्वित्वम् / प्रा० आहृते, उत्त०१ अ० जी० शब्दिते, ज्ञा० १श्रु०१ अ०आहूते, "आहूओ वाहित्तो' / पाइ० ना० 247 गाथा।